You are on page 1of 6

VAIDIKA DAŚA ŚANTI MANTRAHA

(Ten Vedic Śanti Mantras)

1. From the (Kṛṣna) Yajur Veda:


ॐ सह नाववतु । सह नौ भनु क्तु । सह वीर्यं करवावहै ।
तेजस्ववनावधीतमवतु मा स्वस्िषावहै ।
ॐ शास््तिः शास््तिः शास््त ||
Om! saha nāvavatu sahanau bhunaktu sahavīryaṃ karavavahai
tejasvina vadhidhamastu mā vidviśavahai
Om! Śantiḥ Śantiḥ Śantiḥ

2. From the (Kṛṣna) Yajur Veda, Taittiriya Upaniṣad:


ॐ शं नोस्मत्रशम् वरुणह: शं नो भवत् वर्ययमा
श्न इ्रो बृहवपस्तिः शं नो स्वष्णरुु रुकृ मिः
नमो ब्रह्मणे नमवते वर्योहिः
त्वमेव प्रत्र्यक्षम् ब्रह्मास्स त्वमेव प्रत्र्यक्षम् ब्रह्मवस्िष्र्यास्म
ऋतम् वस्िष्र्यास्म सत्र्यम् वस्िष्र्यास्म
त्मामवतु तिक्तारं अवतु अवतमु ाम् अवतवु क्तारं̎
ॐ शस््तिः शस््तिः शस््तिः ||
Om! Śannomitraśam varuṇah śanno bhavat-varyamā
śanno indro-bṛhaspatiḥ śanno viṣṇururukṛamaḥ
namo brahmaṇe namaste vayōh
tvameva pratyakṣam brahmāsi
tvameva pratyakṣam brahmavadiṣyāmi
ṛṭam vadiṣyāmi satyam vadiṣyāmi
tan-mām-avatu tadvaktāraṃ-avatu
avatu-mām
avatu-vaktāraṃ̎
Om! Śantiḥ Śantiḥ Śantiḥ
3. From the (Kṛṣna) Yajur Veda, Taittiriya Upaniṣad:
र्यश्छ्िसामृषभो स्वश्वरूपिः। छ्िोभ्र्योऽध्र्यमृतात्सबं भवू ।
स मे्रो मेधर्या वपृणोत।ु अमृतवर्य िेवधारणो भर्यू ासम।् शरीरं मे स्वचषयणम।् स्जह्वा मे मधमु त्तमा। कणायभ्र्यां भरू र
स्वश्रवु म।्
ब्रह्मणिः कोशोऽस्स मेधर्या स्पस्हतिः। श्रतु ं मे गोपार्य।
ॐ शास््तिः शास््तिः शास््त ||
Om! yas chhandasām vṛṣabho viṣvarupaḥ
chandobhoydyaṃṛtā̎t sambhabhuva;
samendro medhaya̎ spṛṇotu
aṃṛtasya devadhārano bhūyasam;
śariram me vicaṛṣasṇam;
jihva me madhumattama;
karnā̎bhyam bhuriviṣṛvaḥ
brahmaṇa kośosimedhaya pihitaḥ;
śrutam me gopaya
Om! Śantiḥ Śantiḥ Śantiḥ

4. From the (Kṛṣna) Yajur Veda, Taittiriya Upaniṣad:


अहं वृक्षवर्य रे ररवा। कीस्तयिः पृष्ठं स्गरे ररव।
ऊध्वय पस्वत्रो वास्जनीव ववमृतमस्वम।
रस्वण्ँ् सवचयसम।् समु धे ा अमृतोस्क्षतिः।
इस्त स्त्रशङ्कोवेिानवु चनम
ॐ शास््तिः शास््तिः शास््त ||
Oṃ! aham vṛkṣasyarerivā kīrtiḥ
prṣhṭham girerivā
ūrdhva-pavitro vājinīva svamṛtam-asmi
draviṇagm savarcasam
sumedhā amṛtōkṣitaḥ
iti triśankōr-vedānu-vacanam
Om! Śantiḥ Śantiḥ Śantiḥ
5. From the (Śukla) Yajur Veda:
पणू मय ििः पणू स्य मिं पणू ायत्पणू यमिु च्र्यते ।
पणू वय र्य पणू मय ािार्य पणू मय वे ावस्शष्र्यते ।।
ॐ शास््तिः शास््तिः शास््तिः ||
Om! pūṛṇamadaḥ pūṛṇamidaṃ pūṛṇātpūrṇamudacchyate
pūṛṇasya pūṛṇamādāya pūṛṇamevavaśiṣyate
Om! Śantiḥ Śantiḥ Śantiḥ

6. From the Sāma Veda:


आप्र्यार्य्तु ममाङ्गास्न वाक्प्प्राणश्चक्षिःु श्रोत्रमथो बलस्मस््रर्यास्ण च सवायस्ण।
सवं ब्रह्मौपस्नषिं माहं ब्रह्म स्नराकुर्यां मा मा ब्रह्म स्नराकरोिस्नराकरणमवत्वस्नराकरणं मेऽवत।ु
तिात्मस्न स्नरते र्य उपस्नषत्सु धमायवते मस्र्य स्तु ते मस्र्य स्तु ।।
ॐ शास््तिः शास््तिः शास््तिः ||
Om! āpyayantu mamangani
vak-praṇa-cakṣu-śrotram-atho-balaṃ-indriyāṇi-ca-sarvani
sarvam brahmōpaniṣadaṃ
māham brahma-nirakuryām
ma-ma-brahma-nirakarōd
aniṛakaṛaṇam-astvaniṛakaṛaṇam-me-astu
tadātmani nirate yaḥ upaniṣadsu dharmaḥ
te-mayi-santu te-mayi-santu
Om! Śantiḥ Śantiḥ Śantiḥ
7. From the Ṛg Veda:
वाङ मे मनस्स प्रस्तस्ष्ठता
मनो मे वास्च प्रस्तस्ष्ठतम्
आस्वरास्वमय एस्ध
वेिवर्य म आणीवथिः
श्रतु म् मे मा प्रहासीिः
अनेनाधीतेन-अहोरात्रान-् स्िधास्म
ऋतम् वस्िष्र्यास्म सत्र्यम् वस्िष्र्यास्म
तन् माम् अवतु तिक्तारं-अवतु अवत-ु माम्
अवतु-वक्तारं अवतु-वक्तारं̎
ॐम!् शस््तिः शस््तिः शस््तिः||
Om! vāng me manasi pratiṣṭhitā
mano me vāci pratiṣṭhitam
āvirāvirma edhi
vedasya ma āṇīsthaḥ
śrutam me mā prahāsīḥ
anenādhītena-ahorātrān-sandadhāmi
ṛṭam vadiṣyāmi satyam vadiṣyāmi
tan mām vavatu tadvaktāraṃ-avatu avatu-mām
avatu-vaktāraṃ avatu-vaktāraṃ̎
Om! Śantiḥ Śantiḥ Śantiḥ

8. From the Ṛg Veda:


भरं नो अस्पवातर्य मनिः
ॐ शास््तिः शास््तिः शास््तिः ||
Bhadram no apivaataya manaḥ
Om! Śantiḥ Śantiḥ Śantiḥ
9. From the Atharva Veda:
भरं कणेस्भिः शृणर्यु ाम िेवािः भरं पश्र्येमाक्षयस्भर्ययजत्रािः
स्वथरे रंङे: तष्टु ुवागं सवतनस्ू भिः य्र्यशेम िेवस्हतम् र्यिार्यिःु
ववस्वत न इ्रो वृद्धश्रवािः ववस्वत निः पषू ा स्वश्ववेिािः
ववस्वत नवतार्क्ष्र्यो अररष्ट्तनेस्मिः ववस्वत नो बृहवपस्तियधातु
ॐ शास््तिः शास््तिः शास््तिः ||
Bhadram karṇebhiḥ śṛuṇyāma devāḥ
bhadram paśyemākṣabhiryajatrāḥ
sthirair-angaiḥ tuṣṭuvāgṃ sastanūbhiḥ
vyaśema devahitam yadāyuḥ
svasti na indro vṛddha-śravāḥ
svasti naḥ pūṣā viśva-vedāḥ
svasti nas-tārkṣyo ariṣṭta-nemiḥ
svasti no bṛhaspatir-dadhātu
Om! Śantiḥ Śantiḥ Śantiḥ

10. From the Yajur Veda:


र्यो ब्रह्माणं स्विधास्त पवू ं
र्यो वै वेिाम्श्श्च प्रस्हणोस्त तवमै
तम्श्ह िेवमात्म बस्ु द्ध प्रकाशं
ममु क्ष
ु रु य वै शरणमहम् प्रपद्ये
ॐ शास््तिः शास््तिः शास््तिः ||
Om! yo brahmāṇaṃ vidadhāti pūrvaṃ
yo vai vedāmśca prahiṇoti tasmai
tamha devam ātma buddhi prakāśaṃ
mumukṣurvai śaraṇamaham prapadye
Om! Śantiḥ Śantiḥ Śantiḥ
Pronunciation and Transliteration key

Website to write in Devanagari


by typing the text in English
(with the proper transliteration
symbols):
http://www.lexilogos.com/keyb
oard/sanskrit_devanagari.htm

You might also like