You are on page 1of 2

कति सन्ति?

कति = how many


Answer is a number.
उदाहरणम् दृष्ट्वा उत्तरातण तिखिु Write the answers after looking at the example

उद -
भविः गृहे कति द्वारातण सन्ति? How many doors are in your house?
मम गृहे त्रीतण द्वारातण सन्ति There are three doors in my house.

१) भविः गृहे कति आसन्ाः (chairs) सन्ति?

२) भविः गृहे कति वािायनातन(windows) सन्ति?

३) भविः गृहे कति सङ्गणकातन(computers) सन्ति?

४) भविः गृहे कति प्रकोष्ाः (rooms) सन्ति?

५) भविः गृ हे कति घट्यः (clocks) सन्ति?

६) घट्याम् कति घण्ाः सन्ति? How many hours are there in a clock?

७) एकाम् घण्ायाम् कति तनमेषाः सन्ति? How many minutes are in one hour?

८) एकन्तिन् तदने कति घण्ाः सन्ति? In one day, how many hours are there?
९) कति वासराः सन्ति? How many days(of the week) are there?

१०) कति मासाः सन्ति? How many months are there?

You might also like