You are on page 1of 3

त्वान्त अव्यय – by doing so

• Suffix to the verb


• Used when same doer is performing the two actions.
• Added when the root (verb) is not having prefix.
• It acts like a preposision. So doesn’t change with gender, vibhakt or vacana.
• Same for AP and PP
• Verb root + त्वा
• Sometimes इ is added to the letter before त्वा.
• Example – गम् – गत्वा
• मालविका पाठं पवठत्वा विद्ां करोवि । Malavika sleeps after reading the lesson.
• मालविका वकं कृत्वा विद्ां करोवि?

ल्यबन्त अव्यय

• Same as त्वान्त् but used when there is prefix to the verb.


• Example – आ + गम् = आगत्य (by coming)
• सः उपविश्य श्लोकं पठवि ।
• सः वकं कृत्वा श्लोकं पठवि?

तुमन्त अव्यय – to express purpose of a person

• Suffix to the verb to answer “for what purpose?”


• Added when the root (verb) is not having prefix.
• It acts like a preposision. So doesn’t change with gender, vibhakt or vacana.
• Same for AP and PP
• Verb root + िुम्
• Sometimes इ is added to the letter before त्वा.
• Example – गम् – गन्तुम्
• छात्रः पवठिुम् विद्यालयं गच्छवि । student goes to the school for studying.
• छात्रः विद्यालयं वकमर्थं / वकं किुुम् गच्छवि?
No root त्वान्त तुमन्त

1 पृच्छ् पृष्ट्वा प्रष्ट्टुम्

2 स्था स्थस्थत्वा स्थातुम्

3 गै – गाय् गीत्वा गातुम्

4 पा पीत्वा पातुम्

5 नी नीत्वा िेिुम्

6 स्मृ-स्मर् स्मृत्वा स्मिुुम्

7 दा- यच्छ् दत्त्वा दातुम्

8 दृश्-पश्य् दृष्ट्वा द्रष्ट्टुम्

9 ज्ञा ज्ञात्वा ज्ञातुम्

10 वच् उक्त्वा वक्तुम्

11 पत् पततत्वा पतततुम्

12 क्रीड् क्रीतडत्वा क्रीतडतुम्

13 खेल् खेतलत्वा खेतलतुम्

14 खाद् खातदत्वा खातदतुम्

15 चोर् चोरतयत्वा चोरतयतुम्

16 सेव् सेतवत्वा सेतवतुम्

1 परर+हृ पररहृत्य

2 अप+हृ अपहृत्य

3 उि् + स्था उत्थाय

4 अिु + सृ अिुसृत्य

5 प्र +क्षाल् प्रक्षाल्य

6 उप + विश् उपविश्य

7 अि + िृ अििीयु

8 अिु +गम्

9 विर् +गम्

10 विर् + मा

11 परर + िेश्

12 अिु + जीि्
13 अिु + भू

14 अिु + धाि्

15 विर् + ईक्ष्

You might also like