You are on page 1of 2

लकार पररवर्तनम ्

प्रथम परु
ु षः

लट् लकारः पठति पठिः पठन्ति

लट्
ृ लकारः पठठष्यति पठठष्यिः पठठष्यन्ति

लङ् लकारः अपठि ् अपठिाम ् अपठन ्

मध्यम परु
ु षः

लट् लकारः पठसि पठथः पठथ

लट्
ृ लकारः पठठष्यसि पठठष्यथः पठठष्यथ

लङ् लकारः अपठः अपठिम ् अपठि

उत्तम परु
ु षः

लट् लकारः पठासम पठावः पठामः

लट्
ृ लकारः पठठष्यासम पठठष्यावः पठठष्यामः

लङ् लकारः अपठम ् अपठाव अपठाम

लट् लकारे पररवर्तनम ् कुरुर्-

1. आवाम ् आम्राणि अखादाव।

2. यय
ू म ् चलचचत्रम ् अपश्यि।

3. एिाः छात्राः लेखम ् असलखन ्।

4. िि ् आम्रम ् वक्ष
ृ ाि ् अपिि ्।

5. िा मठिला उद्याने अभ्रमि ्।

6. िौ नरौ कथाम ् अवदिाम ्।

7. राधा िीिा च भोजनम ् अखादिाम ्।


लट्
ृ लकारे पररवर्तनम ् कुरुर्-

8. िा कतया उचचचः ििति।

9. िौ छात्रौ अध्यापकम ् नमिः।

10. यव
ु ाम ् कदा पस्
ु िकालयम ् गचछथः ?

11. अिम ् िदा ित्यम ् वदासम।

12. एषः मम ववद्यालयः अन्स्ि।

13. िे नराः िमाचारपत्रम ् पठन्ति।

लङ् लकारे पररवर्तनम ् कुरुर्-

14. िातन समत्राणि शीिलजलम ् पास्यन्ति।

15. िः चलचचत्रम ् द्रक्ष्यति।

16. मािा भोजनम ् दास्यति।

17. वयम ् लेखम ् लेणखष्यामः।

18. त्वम ् पाठम ् स्मररष्यसि।

19. एिे िचतनकाः दे शम ् रक्षक्षष्यन्ति।

20. िाः छात्राः पादकतदक


ु म ् क्रीडिष्यन्ति।

You might also like