You are on page 1of 5

॥ आत्मविद्याविलासः ॥

श्रीसदावििे न्द्रसरस्वतीविरवित
आत्मविद्याविलासः
विन्मुवितकरकमलं विन्तितभक्ते ष्टदं विमलम् ।
गु रुिरमाद्यं कञ्चन वनरिविकानन्दवनभभ रं िन्दे ॥

िटतरुवनकटवनिासं पटु तरविज्ञानमुवितकराब्जम् ।


कञ्चन दे विकमाद्यं कैिल्यानन्दकन्दलं िन्दे ॥ १॥

वनरिविसं सृवतनीरविपवततजनतारणस्फुरन्नौकाम् ।
परमतभे दनघुवटकां परमवििे न्द्रार्भ पादु कां नौवम ॥ २॥

दे विकपरमवििे न्द्रादे ििविद् बु द्धवदव्यमविमाऽिम् ।


स्वात्मवन विश्रान्तिकृते सरसं प्रस्तौवम वकवञ्चवददम् ॥ ३॥

वनरुपमवनत्यवनरीिो वनष्कलवनमाभ र्वनगुभ णाकारः ।


विगवलतसिभ विकल्पः िुद्धो िृ द्धश्चकान्तस्त परमात्मा ॥ ४॥

स्वाविद्यैकवनबद्धः कुिभ न्कमाभ वण मुह्यमानः सन् ।


दै िावििृ तबन्धः स्वात्मज्ञानान्मुवनजभर्वत ॥ ५॥

मार्ाििेन सु प्तो मध्ये पश्यन्सिस्रिः स्वप्नान् ।


दे विकििःप्रबु द्धो दीव्यत्यानन्दिाररिौ कोऽवप ॥ ६॥

प्राकृतभािमपास्य स्वीकृतवनजरूपसन्तिदानन्दः ।
गु रुिरकरुणापाङ्गाद्गौरिमासाद्य माद्यवत प्राज्ञः ॥ ७॥

श्रीगु रुकृपर्ा सन्तित्सुखवनजरूपे वनमग्निीमौनी ।


वििरवत कश्चन विबु द्धः िािाििो वनतािमुवदतािः ॥ ८॥

गु रुिरकरुणालिरीव्यवतकरभरिीतलस्वािः ।
रमते र्वतिर एको वनरुपमसु खसीमवन स्वैरम् ॥ ९॥

श्रीदे विकिरकरुणारविकरसमपोवितािरध्वािः ।
वििरन्मस्कररिर्ो वनरिविकानन्दनीरिािास्ते ॥ १०॥

जवनविपरीतक्रमतो बु द्ध्या प्रविलाप्य पञ्चभू तावन ।


पररविष्टमात्मतत्त्वं पश्यन्नास्ते मुवनः िािः ॥ ११॥

जगदन्तखलवमदमसारं मावर्कमेिेवत मनवस मन्वानः ।


पर्भ टवत पावटतािः प्रगवलतमदमानमत्सरः कोऽवप ॥ १२॥

नात्मवन वकवञ्चन्मार्ा तत्कार्ं िाऽन्तस्त िस्तु तो विमले ।


इवत वनश्चर्िानिः हृष्यत्यानन्दवनभभ रो र्ोगी ॥ १३॥

त्वमिमवभमानिीनो मोवदतनानाजनािारः ।
वििरवत बालिदे को विमलसु खाम्भोवनिौ मग्नः ॥ १४॥

अििू तकमभजालो जडबविरान्धोपमः कोऽवप ।


आत्मारामो र्वतराडटिीकोणे श्वटन्नास्ते ॥ १५॥
िान्त्या दृढोपगू ढः िािसमस्तान्यिे दनोदारः ।
रमते रसज्ञ एको रम्ये स्वानन्दपर्भ ङ्के ॥ १६॥

उन्मूवलतविषर्ाररः स्वीकृतिै राग्यसिभ स्वः ।


स्वात्मानन्दमविवि स्वाराज्ये ऽन्तिन् विराजते र्वतराट् ॥ १७॥

सवितर्भ वप िीतरुिौ िन्द्रे तीक्ष्णे ऽपिो िित्यग्नौ ।


मावर्कवमदवमवत जानन्जीिन्मुक्तो न वििर्ी भिवत ॥ १८॥

अज्ञानिै ररविजर्ी प्रज्ञामातङ्गमस्तकरूढः ।


वििरवत सं र्वमराजः समरससु खिावि सिभ तो रम्ये ॥ १९॥

िािािं कृवतदोषः सु समावितमानसः कोऽवप ।


पूणेन्दु विविरभािो राजत्यानन्दसत्यवििवसकः ॥ २०॥

वतष्ठन्परत्र िावि स्वीर्सु खास्वादपरििः कवश्चत् ।


क्वावप ध्यार्वत कुिविद्गार्वत कुत्रावप नृत्यवत स्वरम् ॥ २१॥

अगृ िीताघकलङ्कः प्रिवमतसङ्कल्पविभ्रमः प्राज्ञः ।


न्यक्कृतकार्भ कलापन्तस्तष्ठत्यापूणभसीमवन क्वावप ॥ २२॥

िपलं मनकुरङ्गं िारु गृ िीत्वा विमिभिागु रर्ा ।


वनगमारण्यवििारश्रािः िेते स्विावि कोऽप्येकः ॥ २३॥

दारुणवित्तव्याघ्रं िीरमनःखड् गिारर्ा ित्वा ।


अभर्ारण्ये कोऽवप स्वैरवििारी जर्त्येकः ॥ २४॥

सज्जनहृदर्सरोजोन्मीलनकरप्रसरः ।
एको र्वतिरपूषा वनदोष्िरवत विद्गगने ॥ २५॥

कुिलर्विकासकारणमज्ञानध्वािकौमुदीप्रज्ञः ।
िुद्धो मुनीन्द्रिन्द्रः सु रसे व्ये लसवत विष्णुपदे ॥ २६॥

स्वानन्दामृतसे कैरािरसं तापसं तवतं िमर्न् ।


वित्रमिञ्चलिृ वत्तवश्चद्व्योमवन भावत र्ोवगिर्भ घनः ॥ २७॥

सु मनःसौरभमञ्जुलसञ्चारवनिाररतान्तखलश्रान्तिः ।
सं र्वमिारुसमीरो वििरत्यानन्दसं विदारामे ॥ २८॥

वनःश्रेर्ससरसफले वनमभ लविज्ञानपल्ल्वमनोज्ञे ।


िीतभर्े विवपनतले र्वतविवतकण्ठो विभावत कोऽप्येकः ॥ २९॥

वनःसारभु िनमरुतलमुत्सार्ाभ नन्दसाररसपूणे ।


िरसरवस विन्मर्े ऽन्तिन्परिं सः कोऽवप दीव्यवत स्वैरम् ॥ ३० ।
वनन्तखलागमपल्लविते वनगमविरस्तन्त्रिीतलोद्याने ।
मिु रतरमञ्जुिािः कूजन्नास्ते र्तीिकलकण्ठः ॥ ३१॥

दाररतमोिमदे भो दू रीकृतसकलदु ररतिादू भ लः ।


विबु िोत्तमवसं ििरो वििरत्यानन्दविततकािारे ॥ ३२॥
अज्ञानमृगविरोन्तञ्ितविज्ञानोत्तुङ्गशृङ्गविखररतले ।
मवतसवललिीतलाङ्गो र्वतमदकलभो विराजते वििरन् ॥ ३३॥

नासाञ्चलवनविताक्षो नामावदभ्यो वनिवतभ तस्वािः ।


तवटनीतटे षु तत्त्वं ध्यार्न्नास्ते र्वतः कोऽवप ॥ ३४॥

आिािसनो मौनी नैराश्यालङ्कृतः िािः ।


करतलवभक्षापात्रस्तरुतलवनलर्ो मुवनजभर्वत ॥ ३५॥

विजननदीकुञ्जगृ िे मञ्जुलपुवलनै कमञ्जुतरतल्पे ।


िेते कोऽवप र्तीन्द्रः समरससुखबोििस्तु वनस्तन्द्रः ॥ ३६॥

भू तलमृदुतरिय्यः िीतलिातै किामरः िािः ।


राकाविमकरदीपो राजवत र्वतराजिेखरः कोऽवप ॥ ३७॥

विपुलविलातलफलके विमलसररिाररपररिृ तोदारे ।


मन्दं मलर्जपिने िावत प्रस्ववपवत कोऽवप र्वतराजः ॥ ३८॥

आिरमेकं वकवञ्चत्सितमनुसन्दिन्मिामौनी ।
करपुटवभक्षामश्नन्नटवत वि िीथ्ां जडाकृवतः कोऽवप ॥ ३९॥

प्रविलाप्य जगदिेषं पररविष्टाखण्डिस्तु परतन्त्रः ।


प्राश्नावत किलमास्ये प्राप्तं प्रारब्धकमभणा कोऽवप ॥ ४०॥

वनन्दवत वकमवप न र्ोगी नन्दवत नैिापरं वकमप्यिः ।


िन्दनिीतलहृदर्ः कन्दवलतानन्दमन्थरः स्वास्ते ॥ ४१॥

सन्त्यज्य िास्त्रजालं सं व्यििारं ि सिभ तस्त्यक्त्वा ।


आवश्रत्य पूणभपदिीमास्ते वनष्कम्पदीपिद्योगी ॥ ४२॥

तृ णपङ्किविभताङ्गस्तृ णवमि विश्वं विलोकर्न्योगी ।


वििरवत रिवस िनािे विजरामरभू वि विश्रािः ॥ ४३॥

पश्यवत वकमवप न रूपं न िदवत न शृणोवत वकवञ्चदवप ििनम् ।


वतष्ठवत वनरुपमभू मवन वनष्ठामिलम्ब्य काष्ठिद्योगी ॥ ४४॥

जात्यवभमानवििीनो जिुषु सिभ त्र पूणभतां पश्यन् ।


गू ढं िरवत र्तीन्द्रो मूढिदन्तखलागमार्भतत्त्वज्ञः ॥ ४५॥

उपिार् बाहुमूलं पररिार्ाकािमिवनमास्तीर्भ ।


प्रस्ववपवत विरवतिवनतां परररभ्यानन्दपरििः कोऽवप ॥ ४६॥

गतभे दिासनावभः स्वप्रज्ञोदारिारनारीवभः ।


रमते सि र्वतराजस्त्रय्यिािःपुरे कोऽवप ॥ ४७॥

िै राग्यविपुलमागं विज्ञानोद्दामदीवपकोद्दीप्तम् ।
आरुह्य तत्त्विम्यं मुक्त्या सि मोदते र्वतराट् ॥ ४८॥

विजनतलोत्पलमालां िवनतािै तृष्ण्यकल्पिल्ली ं ि ।


अपमानामृतगु वटकामात्मज्ञः कोऽवप गृ ह्णावत ॥ ४९॥
न वनषेिवत दोषविर्ा गु णबु द्ध्या िा न वकवञ्चदादत्ते ।
आविद्यमन्तखलवमवत ज्ञात्वोदास्ते मुवनः कोऽवप ॥ ५०॥

भू तं वकमवप न मनुते भावि ि वकवञ्चन्नवििर्त्यिः ।


पश्यवत न पुरोित्यभवप िस्तु समस्तार्भसमरसः कोऽवप ॥ ५१॥

वनगृ िीतान्तखलकरणो वनमृभष्टािेषविषर्े िः ।


तृ न्तप्तमनुत्तमसीमां प्राप्तः पर्भ टवत कोऽवप र्वतिर्भ ः ॥ ५२॥

सन्त्यजवत नोपपन्नं नासम्पन्नं ि िाञ्चवत क्वावप ।


स्वस्र्ः िेते र्वतराडािरमानन्दमनुभिन्ने कः ॥ ५३॥

कामवप विमलां पदिीमासाद्यानन्दसं विदु वन्निाम् ।


आस्ते वभक्षु क एको वििरवन्नमुभक्तबन्धनः स्वैरम् ॥ ५४॥

िस्तु न्यस्तवमतान्तखलविश्ववििारे विलीनमनाः ।


राजवत परानपेक्षो राजाऽन्तखलिीतरागाणाम् ॥ ५५॥

आिार्ाभ पाङ्गदृिा समिाप्तापारसं विदाकारः ।


प्रिवमतसकलविभे दः परिं सः कवश्चदाभावत ॥ ५६॥

िणाभ श्रमव्यिस्र्ामुत्तीर्भ वििू र् विध्यादीन् ।


पररविष्यते र्तीन्द्रः पररपूणाभ नन्दबोिमात्रे ण ॥ ५७॥

क्षर्मुपनीर् समस्तं कमभ प्रारब्धमुपभु ज्य ।


प्रविगवलतदे िबन्धः प्राज्ञो ब्रह्मै ि केिलं भिवत ॥ ५८॥

न्तस्तवमतमनिमनाद्यं सितमानन्दबोिघनम् ।
अविकल्पमाद्यमेकं सन्मात्रं विद्यते वकमवप ॥ ५९॥

अक्षरमजरमजातं सू क्ष्मतरापूिभिुद्धविज्ञानम् ।
प्रगवलतसिभ क्लेिं परतत्त्वं ितभ ते वकमवप ॥ ६०॥

सु खतरममरमदू रं सारं सं सारिाररिे स्तीरम् ।


समरसमभर्मपारं तन्तत्कञ्चन विद्यते तत्त्वम् ॥ ६१॥

अरसमगन्धमरूपं विरजस्कमसत्त्वमतमस्कम् ।
वनरुपमवनभभ र्तत्त्वं तन्तत्कमवप द्योतते वनत्यम् ॥ ६२॥

इवत गु रुकरुणापाङ्गादार्ाभ वभद्व्यभ विकषवष्टसङ्यावभः ।


वनरिद्यावभरिोिं वनगमविरस्तन्त्रसारभू तार्भम् ॥ ६३॥

गवदतवमममात्मविद्याविलासमनुिासरं िरन्तन्वबु िः ।
पररणतपरात्मविद्यः प्रपद्यते सपवद परमार्भम् ॥ ६४॥

परमवििे न्द्रश्रीगु रुविष्ये णेत्थं सदावििे न्द्रेण ।


रविते र्मात्मविद्याविलासनािी कृवतः पूणाभ ॥ ६५॥

इवत श्रीमत्परमिं सपररव्राजकािार्भ -


श्रीपरमवििे न्द्रसरस्वतीपादाब्जसेिापरार्ण-
श्रीसदावििे न्द्रसरस्वत्या विरवितः
आत्मविद्याविलासः समाप्तः ॥

You might also like