You are on page 1of 10

श्रीबालात्रिशतीस्तोत्रम्

अस्य श्रीबालात्रिपुरसुन्दरी त्रिशतनामस्तोत्रमहामन्त्रस्य


आनन्दभैरव ऋषिः । अनुष्टु प् छन्दः । श्रीबालात्रिपुरसुन्दरी देवता ।
ऐं बीजं । सौः शक्तिः । क्लीं कीलकं ।
श्रीबलात्रिपुरसुन्दरी प्रीत्यर्थं श्रीबालात्रिपुरसुन्दरी
त्रिशतनामस्तोत्रपारायणे विनियोगः ।
मूलेन द्विरावृत्त्या करहृदयन्यासः ।
ध्यानम्-
रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् ।
विद्याक्षमालाभयदामहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥

ऐंकाररूपा ऐंकारनिलया ऐम्पदप्रिया ।


ऐंकाररूपिणी चैव ऐंकारवरवर्णिनी ॥ १॥

ऐंकारबीजसर्वस्वा ऐंकाराकारशोभिता ।
ऐंकारवरदानाढ्या ऐंकारवररूपिणी ॥ २॥

ऐंकारब्रह्मविद्या च ऐंकारप्रचुरेश्वरी ।
ऐंकारजपसन्तुष्टा ऐंकारामृतसुन्दरी ॥ ३॥

ऐंकारकमलासीना ऐंकारगुणरूपिणी ।
ऐंकारब्रह्मसदना ऐंकारप्रकटेश्वरी ॥ ४॥

ऐंकारशक्तिवरदा ऐंकाराप्लुतवैभवा ।
ऐंकारामितसम्पन्ना ऐंकाराच्युतरूपिणी ॥ ५॥
ऐंकारजपसुप्रीता ऐंकारप्रभवा तथा ।
ऐंकारविश्वजननी ऐंकारब्रह्मवन्दिता ॥ ६॥

ऐंकारवेद्या ऐंकारपूज्या ऐंकारपीठिका ।


ऐंकारवाच्या ऐंकारचिन्त्या ऐं ऐं शरीरिणी ॥ ७॥

ऐंकारामृतरूपा च ऐंकारविजयेश्वरी ।
ऐंकारभार्गवीविद्या ऐंकारजपवैभवा ॥ ८॥

ऐंकारगुणरूपा च ऐंकारप्रियरूपिणी ।
क्लींकाररूपा क्लींकारनिलया क्लींपदप्रिया ॥ ९॥

क्लींकारकीर्तिचिद्रूपा क्लीङ्कारकीर्तिदायिनी ।
क्लीङ्कारकिन्नरीपूज्या क्लीङ्कारकिं शुकप्रिया ॥ १०॥

क्लींकारकिल्बिषहरी क्लींकारविश्वरूपिणी ।
क्लींकारवशिनी चैव क्लींकारानङ्गरूपिणी ॥ ११॥

क्लींकारवदना चैव क्लींकाराखिलवश्यदा ।


क्लींकारमोदिनी चैव क्लीङ्कारहरवन्दिता ॥ १२॥

क्लींकारशम्बररिपुः क्लींकारकीर्तिदा तथा ।


क्लींकारमन्मथसखी क्लीङ्कारवंशवर्धनी ॥ १३॥

क्लींकारपुष्टिदा चैव क्लींकारकु धरप्रिया ।


क्लींकारकृ ष्णसम्पूज्या क्लीं क्लीं किञ्जल्कसन्निभा ॥ १४॥

क्लींकारवशगा चैव क्लींकारनिखिलेश्वरी ।


क्लींकारधारिणी चैव क्लींकारब्रह्मपूजिता ॥ १५॥

क्लींकारालापवदना क्लींकारनूपुरप्रिया ।
क्लींकारभवनान्तस्था क्लीं क्लीं कालस्वरूपिणी ॥ १६॥

क्लींकारसौधमध्यस्था क्लींकारकृ त्तिवासिनी ।


क्लींकारचक्रनिलया क्लीं क्लीं किम्पुरुषार्चिता ॥ १७॥

क्लींकारकमलासीना क्लीं क्लीं गन्धर्वपूजिता ।


क्लींकारवासिनी चैव क्लींकारक्रु द्धनाशिनी ॥ १८॥

क्लींकारतिलकामोदा क्लींकारक्रीडसम्भ्रमा ।
क्लींकारविश्वसृष्ट्यम्बा क्लींकारविश्वमालिनी ॥ १९॥

क्लींकारकृ त्स्नसम्पूर्णा क्लीं क्लीं कृ पीठवासिनी ।


क्लीं मायाक्रीडविद्वेषी क्लीं क्लींकारकृ पानिधिः ॥ २०॥

क्लींकारविश्वा क्लींकारविश्वसम्भ्रमकारिणी ।
क्लींकारविश्वरूपा च क्लींकारविश्वमोहिनी ॥ २१॥

क्लीं माया कृ त्तिमदना क्लीं क्लीं वंशविवर्धिनी ।


क्लींकारसुन्दरी रूपा क्लींकारहरिपूजिता ॥ २२॥

क्लींकारगुणरूपा च क्लींकारकमलप्रिया ।
सौःकाररूपा सौःकारनिलया सौःपदप्रिया ॥ २३॥

सौःकारसारसदना सौःकारसत्यवादिनी ।
सौः प्रासादसमासीना सौःकारसाधनप्रिया ॥ २४॥
सौःकारकल्पलतिका सौःकारभक्ततोषिणी ।
सौःकारसौभरीपूज्या सौःकारप्रियसाधिनी ॥ २५॥

सौःकारपरमाशक्तिः सौःकाररत्नदायिनी ।
सौःकारसौम्यसुभगा सौःकारवरदायिनी ॥ २६॥

सौःकारसुभगानन्दा सौःकारभगपूजिता ।
सौःकारसम्भवा चैव सौःकारनिखिलेश्वरी ॥ २७॥

सौःकारविश्वा सौःकारविश्वसम्भ्रमकारिणी ।
सौःकारविभवानन्दा सौःकारविभवप्रदा ॥ २८॥

सौःकारसम्पदाधारा सौः सौः सौभाग्यवर्धिनी ।


सौःकारसत्त्वसम्पन्ना सौःकारसर्ववन्दिता ॥ २९॥

सौःकारसर्ववरदा सौःकारसनकार्चिता ।
सौःकारकौतुकप्रीता सौःकारमोहनाकृ तिः ॥ ३०॥

सौःकारसच्चिदानन्दा सौःकाररिपुनाशिनी ।
सौःकारसान्द्रहृदया सौःकारब्रह्मपूजिता ॥ ३१॥

सौःकारवेद्या सौःकारसाधकाभीष्टदायिनी ।
सौःकारसाध्यसम्पूज्या सौःकारसुरपूजिता ॥ ३२॥

सौःकारसकलाकारा सौःकारहरिपूजिता ।
सौःकारमातृचिद्रूपा सौःकारपापनाशिनी ॥ ३३॥
सौःकारयुगलाकारा सौःकारसूर्यवन्दिता ।
सौःकारसेव्या सौःकारमानसार्चितपादुका ॥ ३४॥

सौःकारवश्या सौःकारसखीजनवरार्चिता ।
सौःकारसम्प्रदायज्ञा सौः सौः बीजस्वरूपिणी ॥ ३५॥

सौःकारसम्पदाधारा सौःकारसुखरूपिणी ।
सौःकारसर्वचैतन्या सौः सर्वापद्विनाशिनी ॥ ३६॥

सौःकारसौख्यनिलया सौःकारसकलेश्वरी ।
सौःकाररूपकल्याणी सौःकारबीजवासिनी ॥ ३७॥

सौःकारविद्रुमाराध्या सौः सौः सद्भिर्निषेविता ।


सौःकाररससल्लापा सौः सौः सौरमण्डलगा ॥ ३८॥

सौःकाररससम्पूर्णा सौःकारसिन्धुरूपिणी ।
सौःकारपीठनिलया सौःकारसगुणेश्वरी ॥ ३९॥

सौः सौः पराशक्तिः सौः सौः साम्राज्यविजयप्रदा ।


ऐं क्लीं सौः बीजनिलया ऐं क्लीं सौः पदभूषिता ॥ ४०॥

ऐं क्लीं सौः ऐन्द्रभवना ऐं क्लीं सौः सफलात्मिका ।


ऐं क्लीं सौः संसारान्तस्था ऐं क्लीं सौः योगिनीप्रिया ॥ ४१॥

ऐं क्लीं सौः ब्रह्मपूज्या च ऐं क्लीं सौः हरिवन्दिता ।


ऐं क्लीं सौः शान्तनिर्मुक्ता ऐं क्लीं सौः वश्यमार्गगा ॥ ४२॥

ऐं क्लीं सौः कु लकु म्भस्था ऐं क्लीं सौः पटुपञ्चमी ।


ऐं क्लीं सौः पैलवंशस्था ऐं क्लीं सौः कल्पकासना ॥ ४३॥

ऐं क्लीं सौः चित्प्रभा चैव ऐं क्लीं सौः चिन्तितार्थदा ।


ऐं क्लीं सौः कु रुकु ल्लाम्बा ऐं क्लीं सौः धर्मचारिणी ॥ ४४॥

ऐं क्लीं सौः कु णपाराध्या ऐं क्लीं सौः सौम्यसुन्दरी ।


ऐं क्लीं सौः षोडशकला ऐं क्लीं सौः सुकु मारिणी ॥ ४५॥

ऐं क्लीं सौः मन्त्रमहिषी ऐं क्लीं सौः मन्त्रमन्दिरा ।


ऐं क्लीं सौः मानुषाराध्या ऐं क्लीं सौः मागधेश्वरी ॥ ४६॥

ऐं क्लीं सौः मौनिवरदा ऐं क्लीं सौः मञ्जुभाषिणी ।


ऐं क्लीं सौः मधुराराध्या ऐं क्लीं सौः शोणितप्रिया ॥ ४७॥

ऐं क्लीं सौः मङ्गलाकारा ऐं क्लीं सौः मदनावती ।


ऐं क्लीं सौः साध्यगमिता ऐं क्लीं सौः मानसार्चिता ॥ ४८॥

ऐं क्लीं सौः राज्यरसिका ऐं क्लीं सौः रामपूजिता ।


ऐं क्लीं सौः रात्रिज्योत्स्ना च ऐं क्लीं सौः रात्रिलालिनी ॥ ४९॥

ऐं क्लीं सौः रथमध्यस्था ऐं क्लीं सौः रम्यविग्रहा ।


ऐं क्लीं सौः पूर्वपुण्येशा ऐं क्लीं सौः पृथुकप्रिया ॥ ५०॥

ऐं क्लीं सौः वटु काराध्या ऐं क्लीं सौः वटुवासिनी ।


ऐं क्लीं सौः वरदानाढ्या ऐं क्लीं सौः वज्रवल्लकी ॥ ५१॥

ऐं क्लीं सौः नारदनता ऐं क्लीं सौः नन्दिपूजिता ।


ऐं क्लीं सौः उत्पलाङ्गी च ऐं क्लीं सौः उद्भवेश्वरी ॥ ५२॥
ऐं क्लीं सौः नागगमना ऐं क्लीं सौः नामरूपिणी ।
ऐं क्लीं सौः सत्यसङ्कल्पा ऐं क्लीं सौः सोमभूषणा ॥ ५३॥

ऐं क्लीं सौः योगपूज्या च ऐं क्लीं सौः योगगोचरा ।


ऐं क्लीं सौः योगिवन्द्या च ऐं क्लीं सौः योगिपूजिता ॥ ५४॥

ऐं क्लीं सौः ब्रह्मगायत्री ऐं क्लीं सौः ब्रह्मवन्दिता ।


ऐं क्लीं सौः रत्नभवना ऐं क्लीं सौः रुद्रपूजिता ॥ ५५॥

ऐं क्लीं सौः चित्रवदना ऐं क्लीं सौः चारुहासिनी ।


ऐं क्लीं सौः चिन्तिताकारा ऐं क्लीं सौः चिन्तितार्थदा ॥ ५६॥

ऐं क्लीं सौः वैश्वदेवेशी ऐं क्लीं सौः विश्वनायिका ।


ऐं क्लीं सौः ओघवन्द्या च ऐं क्लीं सौः ओघरूपिणी ॥ ५७॥

ऐं क्लीं सौः दण्डिनीपूज्या ऐं क्लीं सौः दुरतिक्रमा ।


ऐं क्लीं सौः मन्त्रिणीसेव्या ऐं क्लीं सौः मानवर्धिनी ॥ ५८॥

ऐं क्लीं सौः वाणीवन्द्या च ऐं क्लीं सौः वागधीश्वरी ।


ऐं क्लीं सौः वाममार्गस्था ऐं क्लीं सौः वारुणीप्रिया ॥ ५९॥

ऐं क्लीं सौः लोकसौन्दर्या ऐं क्लीं सौः लोकनायिका ।


ऐं क्लीं सौः हंसगमना ऐं क्लीं सौः हंसपूजिता ॥ ६०॥

ऐं क्लीं सौः मदिरामोदा ऐं क्लीं सौः महदर्चिता ।


ऐं क्लीं सौः ज्ञानगम्या ऐं क्लीं सौः ज्ञानवर्धिनी ॥ ६१॥
ऐं क्लीं सौः धनधान्याढ्या ऐं क्लीं सौः धैर्यदायिनी ।
ऐं क्लीं सौः साध्यवरदा ऐं क्लीं सौः साधुवन्दिता ॥ ६२॥

ऐं क्लीं सौः विजयप्रख्या ऐं क्लीं सौः विजयप्रदा ।


ऐं क्लीं सौः वीरसंसेव्या ऐं क्लीं सौः वीरपूजिता ॥ ६३॥

ऐं क्लीं सौः वीरमाता च ऐं क्लीं सौः वीरसन्नुता ।


ऐं क्लीं सौः सच्चिदानन्दा ऐं क्लीं सौः सद्गतिप्रदा ॥ ६४॥

ऐं क्लीं सौः भण्डपुत्रघ्नी ऐं क्लीं सौः दैत्यमर्दिनी ।


ऐं क्लीं सौः भण्डदर्पघ्नी ऐं क्लीं सौः भण्डनाशिनी ॥ ६५॥

ऐं क्लीं सौः शरभदमना ऐं क्लीं सौः शत्रुमर्दिनी ।


ऐं क्लीं सौः सत्यसन्तुष्टा ऐं क्लीं सौः सर्वसाक्षिणी ॥ ६६॥

ऐं क्लीं सौः सम्प्रदायज्ञा ऐं क्लीं सौः सकलेष्टदा ।


ऐं क्लीं सौः सज्जननुता ऐं क्लीं सौः हतदानवा ॥ ६७॥

ऐं क्लीं सौः विश्वजननी ऐं क्लीं सौः विश्वमोहिनी ।


ऐं क्लीं सौः सर्वदेवेशी ऐं क्लीं सौः सर्वमङ्गला ॥ ६८॥

ऐं क्लीं सौः मारमन्त्रस्था ऐं क्लीं सौः मदनार्चिता ।


ऐं क्लीं सौः मदघूर्णाङ्गी ऐं क्लीं सौः कामपूजिता ॥ ६९॥

ऐं क्लीं सौः मन्त्रकोशस्था ऐं क्लीं सौः मन्त्रपीठगा ।


ऐं क्लीं सौः मणिदामाढ्या ऐं क्लीं सौः कु लसुन्दरी ॥ ७०॥

ऐं क्लीं सौः मातृमध्यस्था ऐं क्लीं सौः मोक्षदायिनी ।


ऐं क्लीं सौः मीननयना ऐं क्लीं सौः दमनपूजिता ॥ ७१॥

ऐं क्लीं सौः कालिकाराध्या ऐं क्लीं सौः कौलिकप्रिया ।


ऐं क्लीं सौः मोहनाकारा ऐं क्लीं सौः सर्वमोहिनी ॥ ७२॥

ऐं क्लीं सौः त्रिपुरादेवी ऐं क्लीं सौः त्रिपुरेश्वरी ।


ऐं क्लीं सौः देशिकाराध्या ऐं क्लीं सौः देशिकप्रिया ॥ ७३॥

ऐं क्लीं सौः मातृचक्रे शी ऐं क्लीं सौः वर्णरूपिणी ।


ऐं क्लीं सौः त्रिबीजात्मकबालात्रिपुरसुन्दरी ॥ ७४॥

इत्येवं त्रिशतीस्तोत्रं पठेन्नित्यं शिवात्मकम् ।


सर्वसौभाग्यदं चैव सर्वदौर्भाग्यनाशनम् ॥ ७५॥

आयुष्करं पुष्टिकरं आरोग्यं चेप्सितप्रदम् ।


धर्मज्ञत्व धनेशत्व विश्वाद्यत्व विवेकदम् ॥ ७६॥

विश्वप्रकाशदं चैव विज्ञानविजयप्रदम् ।


विधातृत्वं वैष्णवत्वं शिवत्वं लभते यतः ॥ ७७॥

सर्वमङ्गलमाङ्गल्यं सर्वमङ्गलदायकम् ।
सर्वदारिद्र्यशमनं सर्वदा तुष्टिवर्धनम् ॥ ७८॥

पूर्णिमायां दिने शुक्रे उच्चरेच्च विशेषतः ।


अथो विशेषपूजां च पौष्यस्नानं समाचरेत् ॥ ७९॥

सायाह्नेऽप्यथ मध्याह्ने देवीं ध्यात्वा मनुं जपेत् ।


जपेत्सूर्यास्तपर्यन्तं मौनी भूत्वा महामनुम् ॥ ८०॥
परेऽहनि तु सन्तर्प्य एलावासितसज्जलैः ।
जुहुयात्सर्वसामग्या
र् पायसान्नफलैस्सुमैः ॥ ८१॥

दध्ना मधुघृतैर्युक्तलाजैः पृथुकसंयुतैः ।


ब्राह्मणान् भोजयेत्पश्चात् सुवासिन्या समन्वितान् ॥ ८२॥

सम्पूज्य मन्त्रमाराध्य कु लमार्गेण सम्भ्रमैः ।


एवमाराध्य देवेशीं यं यं काममभीच्छति ॥ ८३॥

तत्तत्सिद्धिमवाप्नोति देव्याज्ञां प्राप्य सर्वदा ।


त्रिशतीं यः पठेद्भक्त्या पौर्णामास्यां विशेषतः ॥ ८४॥

ग्रहणे सङ्क्रमे चैव शुक्रवारे शुभे दिने ।


सुन्दरीं चक्रमध्ये तु समाराध्य सदा शुचिः ॥ ८५॥

सुवासिन्यर्चनं कु र्यात्कन्यां वा समवर्णिनीम् ।


चक्रमध्ये निवेश्याथ घटीं करतले न्यसेत् ॥ ८६॥

सम्पूज्य परया भक्त्या साङ्गैस्सावरणैस्सह ।


षोडशैरूपचारैश्च पूजयेत्परदेवताम् ॥ ८७॥

सन्तर्प्य कौलमार्गेण त्रिशतीपादपूजने ।


सर्वसिद्धिमवाप्नोति साधकोऽभीष्टमाप्नुयात् ॥ ८८॥

इति श्रीकु लावर्णवतन्त्रे योगिनीरहस्ये श्रीबालात्रिशतीस्तोत्रं सम्पूर्णम् ।

You might also like