You are on page 1of 13

श्री बाला अष्टोत्तरशतनाम

शुक्लाम्बरधरं विष्ुं शवशिर्णं चतुर्ुजम् ।


प्रसन्निदनं ध्यायेत्सिुविघ्नोपशान्तये ॥
ऐं क्ली ं सौ: र्ूः । ऐं क्ली ं सौ: र्िूः । ऐं क्ली ं सौ: स्व: । ऐं क्ली ं सौ: महूः । ऐं
क्ली ं सौ: जनूः । ऐं क्ली ं सौ: तपूः । ऐं क्ली ं सौ: सत्यम्। ऐं क्ली ं सौ:
तत्सवितुिुरेण्यम्। र्र्गो दे िस्य धीमवह। वधयो यो नूः प्रचोदयात्। ओमापो
ज्योती रसो(अ)मृतं ब्रह्म र्र्ुुिूः सुिरोम् ॥

॥ विवनयोर्गूः ॥
अस्य श्रीबालाविपुरसुन्दयुष्टोत्तरशतनामस्तोिमहामन्त्रस्य
दविर्णामवतुूः ऋव ूः । अनुष्टु प् छन्दूः । श्री बालाविपुरसुन्दरी दे िता ।
ऐं बीजम् । सौूः शक्तूः । क्ली ं कीलकम् ।
श्रीबालाविपुरसुन्दरीप्रसादवसद् ध्य
् र्थे नामपारायर्णे विवनयोर्गूः ।

न्यासूः ऐं अङ् र्गुष्ठाभ्ां नमूः । क्ली ं तजुनीभ्ां नमूः ।


सौूः मध्यमाभ्ां नमूः । ऐं अनावमकाभ्ां नमूः ।
क्ली ं कवनवष्ठकाभ्ां नमूः । सौूः करतलकरपृष्ठाभ्ां नमूः ।
ऐं हृदयाय नमूः । क्ली ं वशरसे स्वाहा । सौूः वशखायै ि ट् ।
ऐं किचाय हुम् । क्ली ं नेिियाय िौ ट् । सौूः अस्त्राय फट् ।
र्र्ुुिस्सुिरों इवत वदग्बन्धूः ।
लं पृथ्वी आक्िकायै श्रीलवलताक्म्बकायै र्गन्धम पररकल्पयामी ।
हं आकाश आक्िकायै श्रीलवलताक्म्बकायै पुष्पावर्ण समपुयामी ।
यं िायव्य आक्िकायै श्रीलवलताक्म्बकायै धपं आघ्रपयामी ।
रं अवि आक्िकायै श्रीलवलताक्म्बकायै दीपं दशुयामी ।
िं अमृत आक्िकायै श्रीलवलताक्म्बकायै अमृ तं महानैिेद्यं वनिेदयामी ।
सं सिु आक्िकायै श्रीलवलताक्म्बकायै सिोपचार पजान् समपुयामी ॥
समपुर्णम् -
आिाहनं न जानावम न जानावम विसजुनम् ।
पजां चैि न जानावम िम्यतां परमेश्वरर ॥
मन्त्रहीन वियाहीन र्क्तहीनं सुरेश्वरर ।
यत्पवजतं मया दे वि पररपर्णु तदस्तु मे ॥
यदिर पद भ्रष्टं मातृहीनं तु यद्भिेत्
तत्सिं िम्यतां दे िी नारायर्णी नमोस्तुते ।
विसर्गु वबन्दु मािावर्ण पदपादिरावर्ण च
न्यनानी चावतररक-तावन िमश्व परमेश्वरी ॥
अन्यर्था शरर्णं नक्स्त त्वमेि शरर्णं मम
तस्मात् कारुण्य र्ािेन रि रि महेश्वरर ॥
कायेन िाचा मनसे इक्ियइिाु
बुक्ि- आिना िा प्राकृतेूः स्वर्ािात् ।
करोवम यद् -यत्-सकलं परस्मै
नारायर्णायेवत समपुयावम ॥

॥ श्री लवलताक्म्बका चरर्णापुर्णमस्तु ॥


अपराधसहस्त्रावर्ण वियन्तेऽहवनुशं मया।
दासोऽयवमवत मां मत्वा िमस्व परमेश््िरर ॥१॥
आिाहनं न जानावम न जानावम विसजुनम्।
पजां चैि न जानावम िम्यतां परमेश््िरर ॥२॥
मन्त्रहीनं वियाहीनं र्क्तहीनं सुरेश््िरर।
यत्पवजतं मया दे वि पररपर्णं तदस्तु मे ॥३॥
अपराधशतं कृत्वा जर्गदम्बेवत चोच्चरे त्।
यां र्गवतं समिाप्नोवत न तां ब्रह्मादयूः सुराूः ॥४॥
सापराधोऽक्स्म शरर्णं प्राप्तस्त्ां जर्गदक्म्बके।
इदानीमनुकम्प्योऽहं यर्थेच्छवस तर्था कुरू ॥५॥
अज्ञानाविस्मृतेभ्राुन्त्या यन्न्यनमवधकं कृतम्।
तत्सिं िम्यतां दे वि प्रसीद परमेश्ि
् रर ॥६॥
कामेश््िरर जर्गन्मातूः सक्च्चदानन्दविग्रहे।
र्गृहार्णाचाुवममां प्रीत्या प्रसीद परमेश््िरर ॥७॥
र्गुह्यावतर्गुह्यर्गोप्त्री त्वं र्गृहार्णास्मत्कृतं जपम्।
वसक्िर्ुितु मे दे वि त्वत्प्रसादात्सुरेश््िरर ॥८॥

॥ श्री लवलताक्म्बका चरर्णापुर्णमस्तु ॥

You might also like