You are on page 1of 11

‌​

श्रीवराहसहस्रनामावलिः
shrIvarAhasahasranAmAvaliH

sanskritdocuments.org

May 6, 2018
shrIvarAhasahasranAmAvaliH

श्रीवराहसहस्रनामावलिः

Sanskrit Document Information

Text title : varAhasahasranAmAvaliH

File name : varAhasahasranAmAvaliH.itx

Category : vishhnu, sahasranAmAvalI, dashAvatAra

Location : doc_vishhnu

Proofread by : PSA Easwaran psawaswaran at gmail.com

Latest update : March 10, 2018

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

May 6, 2018

sanskritdocuments.org
shrIvarAhasahasranAmAvaliH

श्रीवराहसहस्रनामावलिः

ॐ श्रीवराहाय नमः । भूवराहाय । परस्मै ज्योतिषे । परात्पराय ।


परमाय पुरुषाय । सिद्धाय । विभवे । व्योमचराय । बलिने ।
अद्वितीयाय । परस्मै ब्रह्मणे । सच्चिदानन्दविग्रहाय । निर्द्वन्द्वाय ।
निरहङ्काराय । निर्मायाय । निश्चलाय । अमलाय । विशिखाय ।
विश्वरूपाय । विश्वदृशे नमः ॥ २०
ॐ विश्वभावनाय नमः । विश्वात्मने । विश्वनेत्रे । विमलाय ।
वीर्यवर्धनाय । विश्वकर्मणे । विनोदिने । विश्वेशाय ।
विश्वमङ्गलाय । विश्वाय । वसुन्धरानाथाय । वसुरेतसे ।
विरोधहृदे । हिरण्यगर्भाय । हर्यश्वाय । दैत्यारये । हरसेविताय ।
महादर्शाय । मनोज्ञाय नमः ॥ ४०
ॐ नैकसाधनाय नमः । सर्वात्मने । सर्वविख्याताय । सर्वसाक्षिणे ।
सतां पतये । सर्वगाय । सर्वभूतात्मने । सर्वदोषविवर्जिताय ।
सर्वभूतहिताय । असङ्गाय । सत्याय । सत्यव्यवस्थिताय । सत्यकर्मणे ।
सत्यपतये । सर्वसत्यप्रियाय । मताय । आधिव्याधिभियो हन्त्रे ।
मृगाङ्गाय । नियमप्रियाय । बलवीराय नमः ॥ ६०
ॐ तपःश्रेष्ठाय नमः । गुणकर्त्रे । गुणाय । बलिने । अनन्ताय ।
प्रथमाय । मन्त्राय । सर्वभावविदे । अव्ययाय । सहस्रनाम्ने ।
अनन्ताय । अनन्तरूपाय । रमेश्वराय । अगाधनिलयाय । अपाराय ।
निराकाराय । निरायुधाय । अमोघदृशे । अमेयात्मने ।
वेदवेद्याय नमः ॥ ८०
ॐ विशाम्पतये नमः । विहुतये । विभवाय । भव्याय । भवहीनाय ।
भवान्तकाय । भक्तिप्रियाय । पवित्राङ्घ्रये । सुनासाय । पवनार्चिताय ।
भजनीयगुणाय । अदृश्याय । भद्राय । भद्रयशसे । हरये ।
वेदान्तकृते । वेदवन्द्याय । वेदाध्ययनतत्पराय । वेदगोप्त्रे ।

1
श्रीवराहसहस्रनामावलिः

धर्मगोप्त्रे नमः ॥ १००


ॐ वेदमार्गप्रवर्तकाय नमः । वेदान्तवेद्याय । वेदात्मने ।
वेदातीताय । जगत्प्रियाय । जनार्दनाय । जनाध्यक्षाय । जगदीशाय ।
जनेश्वराय । सहस्रबाहवे । सत्यात्मने । हेमाङ्गाय । हेमभूषणाय ।
हरिद(ता)श्वप्रियाय । नित्याय । हरये । पूर्णाय । हलायुधाय ।
अम्बुजाक्षाय । अम्बुजाधाराय नमः ॥ १२०
ॐ निर्जराय नमः । निरङ्कुशाय । निष्ठुराय । नित्यसन्तोषाय ।
नित्यानन्दपदप्रदाय । निर्जरेशाय । निरालम्बाय । निर्गुणाय ।
गुणान्विताय । महामायाय । महावीर्याय । महातेजसे । मदोद्धताय ।
मनोऽभिमानिने । मायाविने । मानदाय । मानल(र)क्षणाय । मन्दाय ।
मानिने । मनःकल्पाय नमः ॥ १४०
ॐ महाकल्पाय नमः । महेश्वराय । मायापतये । मानपतये
मनसःपतये । ईश्वराय । अक्षोभ्याय । बाह्याय । आनन्दिने ।
अनिर्देश्याय । अपराजिताय । अजाय । अनन्ताय । अप्रमेयाय ।
सदानन्दाय । जनप्रियाय । अनन्तगुणगम्भीराय । उग्रकृते ।
परिवेष्टनाय । जितेन्दिरयाय नमः ॥ १६०
ॐ जितक्रोधाय नमः । जितामित्राय । जयाय । अजयाय ।
सर्वारिष्टार्तिघ्ने । सर्वहृदन्तरनिवासकाय । अन्तरात्मने ।
परात्मने । सर्वात्मने । सर्वकारकाय । गुरवे । कवये । किटये ।
कान्ताय । कञ्जाक्षाय खगवाहनाय । सुशर्मणे । वरदाय । शार्ङ्गिणे ।
सुदासाभिष्टदाय नमः ॥ १८०
ॐ प्रभवे नमः । झिल्लिकातनयाय । प्रेषिणे । झिल्लिकामुक्तिदायकाय ।
गुणजिते । कथिताय । कालाय । कोलाय । श्रमापहाय । किटये ।
कृपापराय । स्वामिने । सर्वदृशे । सर्वगोचराय । योगाचार्याय ।
मताय । वस्तुने । ब्रह्मण्याय । वेदसत्तमाय नमः ॥ २००
ॐ महालम्बोष्ठकाय नमः । महादेवाय । मनोरमाय । ऊर्ध्वबाहवे ।
इभस्थूलाय । श्येनाय । सेनापतये । खनये । दीर्घायुषे ।
शङ्कराय । केशिने । सुतीर्थाय । मेघनिःस्वनाय । अहोरात्राय ।
सूक्तवाकाय । सुहृन्मान्याय । सुवर्चलाय । सारभृते । सर्वसाराय ।
सर्वग्र(ग्रा)हाय नमः ॥ २२०

2 sanskritdocuments.org
श्रीवराहसहस्रनामावलिः

ॐ सदागतये नमः । सूर्याय । चन्द्राय । कुजाय । ज्ञाय ।


देवमन्त्रिणे । भृगवे । शनये । राहवे । केतवे । ग्रहपतये ।
यज्ञभृते । यज्ञसाधनाय । सहस्रपदे । सहस्राक्षाय ।
सोमकान्ताय । सुधाकराय । यज्ञाय । यज्ञपतये । याजिने नमः ॥ २४०
ॐ यज्ञाङ्गाय नमः । यज्ञवाहनाय । यज्ञान्तकृते । यज्ञगुह्याय ।
यज्ञकृते । यज्ञसाधकाय । इडागर्भाय । स्रवत्कर्णाय ।
यज्ञकर्मफलप्रदाय । गोपतये । श्रीपतये । घोणाय । त्रिकालज्ञाय ।
शुचिश्रवसे । शिवाय । शिवतराय । शूराय । शिवप्रेष्ठाय ।
शिवार्चिताय । शुद्धसत्त्वाय नमः ॥ २६०
ॐ सुरार्तिघ्नाय नमः । क्षेत्रज्ञाय । अक्षराय । आदिकृते ।
शङ्खिने । चक्रिणे । गदिने । खड्गिने । पद्मिने । चण्डपराक्रमाय ।
चण्डाय । कोलाहलाय । शार्ङ्गिणे । स्वयम्भुवे । अग्र्यभुजे । विभवे ।
सदाचाराय । सदारम्भाय । दुराचारनिवर्तकाय । ज्ञानिने नमः ॥ २८०
ॐ ज्ञानप्रियाय नमः । अवज्ञाय । ज्ञानदाय । अज्ञानदाय ।
यमिने । लयोदकविहारिणे । सामगानप्रियाय । गतये । यज्ञमूर्तये ।
ब्रह्मचारिणे । यज्वने । यज्ञप्रियाय । हरये । सूत्रकृते ।
लोलसूत्राय । चतुर्मूर्तये । चतुर्भुजाय । त्रयीमूर्तये । त्रिलोकेशाय ।
त्रिधाम्ने नमः ॥ ३००
ॐ कौस्तुभोज्ज्वलाय नमः । श्रीवत्सलाञ्छनाय । श्रीमते । श्रीधराय ।
भूधराय । अर्भकाय । वरुणाय । वृक्षाय । वृषभाय ।
वर्धनाय । वराय । युगादिकृते । युगावर्ताय । पक्षाय । मासाय ।
ऋतवे । युगाय । वत्सराय । वत्सलाय नमः ॥ ३२०
ॐ वेदाय नमः । शिपिविष्टाय । सनातनाय । इन्द्रत्रात्रे । भयत्रात्रे ।
क्षुद्रकृते । क्षुद्रनाशनाय । महाहनवे । महाघोराय । महादीप्तये ।
महाव्रताय । महापादाय । महाकालाय । महाकायाय । महाबलाय ।
गम्भीरघोषाय । गम्भीराय । गभीराय । घुर्घुरस्वनाय ।
ओङ्कारगर्भाय नमः ॥ ३४०
ओन्न्यग्रोधाय नमः । वषट्काराय । हुताशनाय । भूयसे । बहुमताय ।
भूम्ने । विश्वकर्मणे । विशाम्पतये । व्यवसायाय । अघमर्षाय ।
विदिताय । अभ्युत्थिताय । महसे । बलभिदे । बलवते । दण्डिने ।

varAhasahasranAmAvaliH.pdf 3
श्रीवराहसहस्रनामावलिः

वक्रदंष्ट्राय । वशाय । वशिने । सिद्धाय नमः ॥ ३६०


ॐ सिद्धिप्रदाय नमः । साध्याय । सिद्धसङ्कल्पाय । ऊर्जवते ।
धृतारये । असहायाय । सुमुखाय । बडवामुखाय । वसवे । वसुमनसे ।
सामशरीराय । वसुधाप्रदाय । पीताम्बराय । वासुदेवाय । वामनाय ।
ज्ञानपञ्जराय । नित्यतृप्ताय । निराधाराय । निस्सङ्गाय ।
निर्जितामराय नमः ॥ ३८०
ॐ नित्यमुक्ताय नमः । नित्यवन्द्याय । मुक्तवन्द्याय । मुरान्तकाय ।
बन्धकाय । मोचकाय । रुद्राय । युद्धसेनाविमर्दनाय । प्रसारणाय ।
निषेधात्मने । भिक्षवे । भिक्षुप्रियाय । ऋजवे । महाहंसाय ।
भिक्षुरूपिणे । महाकन्दाय । महाशनाय । मनोजवाय । कालकालाय ।
कालमृत्यवे नमः ॥ ४००
ॐ सभाजिताय नमः । प्रसन्नाय । निर्विभावाय । भूविदारिणे ।
दुरासदाय । वसनाय । वासवाय । विश्ववासवाय । वासवप्रियाय ।
सिद्धयोगिने । सिद्धकामाय । सिद्धिकामाय । शुभार्थविदे ।
अजेयाय । विजयिने । इन्द्राय । विशेषज्ञाय । विभावसवे ।
ईक्षामात्रजगत्स्रष्ट्रे । भ्रूभङ्गनियताखिलाय नमः ॥ ४२०
ॐ महाध्वगाय नमः । दिगीशेशाय । मुनिमान्याय । मुनीश्वराय ।
महाकायाय । वज्रकायाय । वरदाय । वायुवाहनाय । वदान्याय ।
वज्रभेदिने । मधुहृते । कलिदोषघ्ने । वागीश्वराय । वाजसनाय ।
वानस्पत्याय । मनोरमाय । सुब्रह्मण्याय । ब्रह्मधनाय । ब्रह्मण्याय ।
ब्रह्मवर्धनाय नमः ॥ ४४०
ॐ विष्टम्भिने नमः । विश्वहस्ताय । विश्वहाय । विश्वतोमुखाय ।
अतुलाय । वसुवेगाय । अर्काय । सम्राजे । साम्राज्यदायकाय । शक्तिप्रियाय ।
शक्तिरूपाय । मारशक्तिविभञ्जनाय । स्वतन्त्राय । सर्वतन्त्रज्ञाय ।
मीमांसितगुणाकराय । अनिर्देश्यवपुषे । श्रीशाय । नित्यश्रिये ।
नित्यमङ्गलाय । नित्योत्सवाय नमः ॥ ४६०
ॐ निजानन्दाय नमः । नित्यभेदिने । निराश्रयाय । अन्तश्चराय ।
भवाधीशाय । ब्रह्मयोगिने । कलाप्रियाय । गोब्राह्मणहिताचाराय ।
जगद्धितमहाव्रताय । दुर्ध्येयाय । सदाध्येयाय । दुर्वासादिविबोधनाय ।
दुर्धियां दुरापाय । गोप्याय । दूराद्दूराय । समीपगाय । वृषाकपये ।

4 sanskritdocuments.org
श्रीवराहसहस्रनामावलिः

कपये । कार्याय । कारणाय नमः ॥ ४८०


ॐ कारणक्रमाय नमः । ज्योतिषां मथनज्योतिषे ।
ज्योतिश्चक्रप्रवर्तकाय । प्रथमाय । मध्यमाय । ताराय ।
सुतीक्ष्णोदर्ककायवते । सुरूपाय । सदावेत्त्रे । सुमुखाय ।
सुजनप्रियाय । महाव्याकरणाचार्याय । शिक्षाकल्पप्रवर्तकाय ।
स्वच्छाय । छन्दोमयाय । स्वेच्छास्वाहितार्थविनाशनाय । साहसिने ।
सर्वहन्त्रे । सम्मताय । असकृदनिन्दिताय नमः ॥ ५००
ॐ कामरूपाय नमः । कामपालाय । सुतीर्थ्याय । क्षपाकराय । ज्वालिने ।
विशालाय । पराय । वेदकृज्जनवर्धनाय । वेद्याय । वैद्याय ।
महावेदिने । वीरघ्ने । विषमाय । महाय । ईतिभानवे । ग्रहाय ।
प्रग्रहाय । निग्रहाय । अग्निघ्ने । उत्सर्गाय नमः ॥ ५२०
ॐ सन्निषेधाय नमः । सुप्रतापाय । प्रतापधृते । सर्वायुधधराय ।
शालाय । सुरूपाय । सप्रमोदनाय । चतुष्किष्कवे । सप्तपादाय ।
सिंहस्कन्धाय । त्रिमेखलाय । सुधापानरताय । अरिघ्नाय । सुरमेड्याय ।
सुलोचनाय । तत्त्वविदे । तत्त्वगोप्त्रे । परतत्त्वाय । प्रजागराय ।
ईशानाय नमः ॥ ५४०
ॐ ईश्वराय नमः । अध्यक्षाय । महामेरवे । अमोघदृशे ।
भेदप्रभेदवादिने । स्वाद्वैतपरिनिष्ठिताय । भागहारिणे ।
वंशकराय । निमित्तस्थाय । निमित्तकृते । नियन्त्रे । नियमाय ।
यन्त्रे । नन्दकाय । नन्दिवर्धनाय । षड्विंशकाय । महाविष्णवे ।
ब्रह्मज्ञाय । ब्रह्मतत्पराय । वेदकृते नमः ॥ ५६०
ॐ नाम्ने नमः । अनन्तनाम्ने । शब्दातिगाय । कृपाय । दम्भाय ।
दम्भकराय । दम्भवंशाय । वंशकराय । वराय । अजनये ।
जनिकर्त्रे । सुराध्यक्षाय । युगान्तकाय । दर्भरोम्णे । बुधाध्यक्षाय ।
मानुकूलाय । मदोद्धताय । शान्तनवे । शङ्कराय ।
सूक्ष्माय नमः ॥ ५८०
ॐ प्रत्ययाय नमः । चण्डशासनाय । वृत्तनासाय । महाग्रीवाय ।
कम्बुग्रीवाय । महानृणाय । वेदव्यासाय । देवभूतये । अन्तरात्मने ।
हृदालयाय । महभागाय । महास्पर्शाय । महामात्राय । महामनसे ।
महोदराय । महोष्ठाय । महाजिह्वाय । महामुखाय । पुष्कराय ।

varAhasahasranAmAvaliH.pdf 5
श्रीवराहसहस्रनामावलिः

तुम्बुरवे नमः ॥ ६००


ॐ खेटिने नमः । स्थावराय । स्थितिमत्तराय । श्वासायुधाय ।
समर्थाय । वेदार्थाय । सुसमाहिताय । वेदशीर्षाय । प्रकाशात्मने ।
प्रमोदाय । सामगायनाय । अन्तर्भाव्याय । भावितात्मने । महीदासाय ।
दिवस्पतये । महासुदर्शनाय । विदुषे । उपहारप्रियाय । अच्युताय ।
अनलाय नमः ॥ ६२०
ॐ द्विशफाय नमः । गुप्ताय । शोभनाय । निरवग्रहाय । भाषाकराय ।
महाभर्गाय । सर्वदेशविभागकृते । कालकण्ठाय । महाकेशाय ।
लोमशाय । कालपूजिताय । आसेवनाय । अवसानात्मने । बुद्ध्यात्मने ।
रक्तलोचनाय । नारङ्गाय । नरकोद्धर्त्रे । क्षेत्रपालाय ।
दुरिष्टघ्ने । हुङ्कारगर्भाय नमः ॥ ६४०
ओं दिग्वाससे नमः । ब्रह्मेन्द्राधिपतये । बलाय । वर्चस्विने ।
ब्रह्मवदनाय । क्षत्रबाहवे । विदूरगाय । चतुर्थपदे ।
चतुष्पदे । चतुर्वेदप्रवर्तकाय । चातुर्होत्रकृते । अव्यक्ताय ।
सर्ववर्णविभागकृते । महापतये । गृहपतये । विद्याधीशाय ।
विशाम्पतये । अक्षराय । अधोक्षजाय । अधूर्ताय नमः ॥ ६६०
ॐ रक्षित्रे नमः । राक्षसान्तकृते । रजस्सत्त्वतमोहन्त्रे । कूटस्थाय ।
प्रकृतेः पराय । तीर्थकृते । तीर्थवासिने । तीर्थरूपाय ।
अपाम्पतये । पुण्यबीजाय । पुराणर्षये । पवित्राय । परमोत्सवाय ।
शुद्धिकृते । शुद्धिदाय । शुद्धाय । शुद्धसत्त्वनिरूपकाय ।
सुप्रसन्नाय । शुभार्हाया । शुभदित्सवे नमः ॥ ६८०
ॐ शुभप्रियाय नमः । यज्ञभागभुजां मुख्याय । यक्षगानप्रियाय ।
बलिने । समाय । मोदाय । मोदात्मने । मोददाय । मोक्षदस्मृतये ।
परायणाय । प्रसादाय । लोकबन्धवे । बृहस्पतये । लीलावताराय ।
जननविहीनाय । जन्मनाशनाय । महाभीमाय । महागर्ताय । महेष्वासाय ।
महोदयाय नमः ॥ ७००
ॐ अर्जुनाय नमः । भासुराय । प्रख्याय । विदोषाय । विष्टरश्रवसे ।
सहस्रपदे । सभाग्याय । पुण्यपाकाय । दुरव्ययाय । कृत्यहीनाय ।
महावाग्मिने । महापापविनिग्रहाय । तेजोऽपहारिणे । बलवते ।
सर्वदाऽरिविदूषकाय । कवये । कण्ठगतये । कोष्ठाय ।

6 sanskritdocuments.org
श्रीवराहसहस्रनामावलिः

मणिमुक्ताजलाप्लुताय । अप्रमेयगतये नमः ॥ ७२०


ॐ कृष्णाय नमः । हंसाय । शुचिप्रियाय । विजयिने । इन्द्राय ।
सुरेन्द्राय । वागिन्द्राय । वाक्पतये । प्रभवे । तिरश्चीनगतये ।
शुक्लाय । सारग्रीवाय । धराधराय । प्रभाताय । सर्वतोभद्राय ।
महाजन्तवे । महौषधये । प्राणेशाय । वर्धकाय ।
तीव्रप्रवेशाय नमः ॥ ७४०
ॐ पर्वतोपमाय नमः । सुधासिक्ताय । सदस्यस्थाय । राजराजे ।
दण्डकान्तकाय । ऊर्ध्वकेशाय । अजमीढाय । पिप्पलादाय । बहुश्रवसे ।
गन्धर्वाय । अभ्युदिताय । केशिने । वीरपेशाय । विशारदाय ।
हिरण्यवाससे । स्तब्धाक्षाय । ब्रह्मलालितशैशवाय । पद्मगर्भाय ।
जम्बुमलिने । सूर्यमण्डलमध्यगाय नमः ॥ ७६०
ॐ चन्द्रमण्डलमध्यस्थाय नमः । करभाजे । अग्निसंश्रयाय ।
अजीगर्ताय । शाकलाग्रयाय । सन्धानाय । सिंहविक्रमाय ।
प्रभावात्मने । जगत्कालाय । कालकालाय । बृहद्रथाय । साराङ्गाय ।
यतमान्याय । सत्कृतये । शुचिमण्डलाय । कुमारजिते । वनेचारिणे ।
सप्तकन्यामनोरमाय । धूमकेतवे । महाकेतवे नमः ॥ ७८०
ॐ पक्षिकेतवे नमः । प्रजापतये । ऊर्ध्वरेतसे । बलोपायाय ।
भूतावर्ताय । सजङ्गमाय । रवये । वायवे । विधात्रे । सिद्धान्ताय ।
निश्चलाय । अचलाय । आस्थानकृते । अमेयात्मने । अनुकूलाय ।
भुवोऽधिकाय । ह्रस्वाय । पितामहाय । अनर्थाय ।
कालवीर्याय नमः ॥ ८००
ॐ वृकोदराय नमः । सहिष्णवे । सहदेवाय । सर्वजिते ।
शत्रुतापनाय । पाञ्चरात्रपराय । हंसिने । पञ्चभूतप्रवर्तकाय ।
भूरिश्रवसे । शिखण्डिने । सुयज्ञाय । सत्यघोषणाय । प्रगाढाय ।
प्रवणाय । हारिणे । प्रमाणाय । प्रणवाय । निधये । महोपनिषदो
वाचे । वेदनीडाय नमः ॥ ८२०
ॐ किरीटधृते नमः । भवरोगभिषजे । भावाय । भावसाध्याय ।
भवातिगाय । षड्धर्मवर्जिताय । केशिने । कार्यविदे । कर्मगोचराय ।
यमविध्वंसनाय । पाशिने । यमिवर्गनिषेविताय । मतङ्गाय ।
मेचकाय । मेध्याय । मेधाविने । सर्वमेलकाय । मनोज्ञदृष्टये ।

varAhasahasranAmAvaliH.pdf 7
श्रीवराहसहस्रनामावलिः

मारारिनिग्रहाय । कमलाकराय नमः ॥ ८४०


ॐ नमद्गणेशाय नमः । गोपीडाय । सन्तानाय । सन्ततिप्रदाय ।
बहुप्रदाय । बलाध्यक्षाय । भिन्नमर्यादभेदनाय । अनिर्मुक्ताय ।
चारुदेष्णाय । सत्याषाढाय । सुराधिपाय । आवेदनीयाय । अवेद्याय ।
तारणाय । तरुणाय । अरुणाय । सर्वलक्षणलक्षण्याय ।
सर्वलोकविलक्षणाय । सर्वाक्षाय । सुधाधीशाय नमः ॥ ८६०
ॐ शरण्याय नमः । शान्तविग्रहाय । रोहिणीशाय । वराहाय ।
व्यक्ताव्यक्तस्वरूपधृते । स्वर्गद्वाराय । सुखद्वाराय । मोक्षद्वाराय ।
त्रिविष्टपाय । अद्वितीयाय । केवलाय । कैवल्यपतये । अर्हणाय ।
तालपक्षाय । तालकराय । यन्तिरणे । तन्त्रविभेदनाय । षड्रसाय ।
कुसुमास्त्राय । सत्यमूलफलोदयाय नमः ॥ ८८०
ॐ कलायै नमः । काष्ठायै । मुहूर्ताय । मणिबिम्बाय । जगद्धृणये ।
अभयाय । रुद्रगीताय । गुणजिते । गुणभेदनाय । गुणभेदनाय ।
देवासुरविनिर्मात्रे । देवासुरनियामकाय । प्रारम्भाय । विरामाय ।
साम्राज्याधिपतये । प्रभवे । पण्डिताय । गहनारम्भाय । जीवनाय ।
जीवनप्रदाय । रक्तदेवाय नमः ॥ ९००
ॐ देवमूलाय नमः । वेदमूलाय । मनःप्रियाय । विरोचनाय ।
सुधाजाताय । स्वर्गाध्यक्षाय । महाकपये । विराड्रूपाय । प्रजारूपाय ।
सर्वदेवशिखामणये । भगवते । सुमुखाय । स्वर्गाय । मञ्जुकेशाय ।
सुतुन्दिलाय । वनमालिने । गन्धमालिने । मुक्तामालिने । अचलोपमाय ।
मुक्ताय नमः ॥ ९२०
ॐ असृप्याय नमः । सुहृदे । भ्रात्रे । पित्रे । मात्रे । परायै गत्यै ।
सत्त्वध्वनये । सदाबन्धवे । ब्रह्मरुद्राधिदैवताय । समात्मने ।
सर्वदाय । साङ्ख्याय । सन्मार्गध्येयसत्पदाय । ससङ्कल्पाय ।
विकल्पाय । कर्त्रे । स्वादिने । तपोधनाय । विरजसे ।
विरजानाथाय नमः ॥ ९४०
ॐ स्वच्छशृङ्गाय नमः । दुरिष्टघ्ने । घोणाय । बन्धवे ।
महाचेष्टाय । पुराणाय । पुष्करेक्षणाय । अहये बुध्न्याय । मुनये ।
विष्णवे । धर्मयूपाय । तमोहराय । अग्राह्याय । शाश्वताय ।
कृष्णाय । प्रवराय । पक्षिवाहनाय । कपिलाय । खपथिस्थाय ।

8 sanskritdocuments.org
श्रीवराहसहस्रनामावलिः

प्रद्युम्नाय नमः ॥ ९६०


ॐ अमितभोजनाय नमः । सङ्कर्षणाय । महावायवे । त्रिकालज्ञाय ।
त्रिविक्रमाय । पूर्णप्रज्ञाय । सुधिये । हृष्टाय । प्रबुद्धाय ।
शमनाय । सदसे । ब्रह्माण्डकोटिनिर्मात्रे । माधवाय । मधुसूदनाय ।
शश्वदेकप्रकाराय । कोटिब्रह्माण्डनायकाय । शश्वद्भक्तपराधीनाय ।
शश्वदानन्ददायकाय । सदानन्दाय । सदाभासाय नमः ॥ ९८०
ॐ सदा सर्वफलप्रदाय नमः । ऋतुमते । ऋतुपर्णाय । विश्वनेत्रे ।
विभूत्तमाय । रुक्माङ्गदप्रियाय । अव्यङ्गाय । महालिङ्गाय । महाकपये ।
संस्थानस्थानदाय । स्रष्ट्रे । जाह्नवीवाहधृशे । प्रभवे ।
माण्डुकेष्टप्रदात्रे । महाधन्वन्तरये । क्षितये । सभापतये ।
सिद्धमूलाय । चरकादये । महापथाय नमः ॥ १०००
ॐ आसन्नमृत्युहन्त्रे नमः । विश्वास्याय । प्राणनायकाय । बुधाय ।
बुधेज्याय । धर्मेज्याय । वैकुण्ठपतये । इष्टदाय नमः ॥ १००८
इति श्रीवराहसहस्रनामावलिः समाप्ता ।

Proofread by PSA Easwaran psaeaswaran at gmail.com

shrIvarAhasahasranAmAvaliH
pdf was typeset on May 6, 2018

Please send corrections to sanskrit@cheerful.com

varAhasahasranAmAvaliH.pdf 9

You might also like