You are on page 1of 2

चाक्षुषोपनिषद्

अथ चाक्षुषोपनिषद्
ॐ यत्सप्तभूनिकानिद्यािेद्यािन्दकलेिरि् ।
निकलेिरकैिल्यं रािचन्द्रपदं भजे ॥
ॐ सह िािितु । सह िौ भुिक्तु । सह िीयं करिािहै । तेजस्वि िािधीतिस्तु ।
िा निनिपािहै ।
ॐ शास्वि: शास्वि: शास्वि: ।
आचम्य प्राणािायम्य दे शकालौ सङ्कीर्त्य िि चक्षूरोगनििृत्तये
जन्मािररतकृतपापयातयाित्वदोषपररहारिारा अन्धत्वनििाशाथं दू रद्दनिप्राप्तये
श्रीसूययिारायणप्रीर्त्थयि् उदकानभिन्त्रणप्राशिपूियकं पाठं ( पाठाि् ) कररष्ये ।
ॐ अथ ह साङ्कृनतभयगिािानदर्त्लोकं जगाि । तिानदर्त्ं ित्वा चाक्षुष्मतीनिद्यया
तिस्तुित् ।
ॐ अथातश्चाक्षुषीं पनठतां नसद्ां निद्यां चक्षूरोगहरां व्याख्यास्यािो यया चक्षूरोगा:
सियतो िश्यस्वि चक्षुषो दीस्वप्तभयितीनत ।
ॐ अस्याश्चाक्षुषीनिद्याया अनहर्ुयध्न्यऋनषगाय यत्री छन्द: श्रीसूयो दे िता चक्षूरोगनििृत्तये
पाठे (जपे) निनियोग: ।
ॐ चक्षुश्च चक्षुश्च चक्षुस्तेज: स्वथथरो भि । िां पानह िां पानह । त्वररतं चक्षूरोगािू
शिय शिय । िि जातरूपं तेजो दशयय दशयय ।
यथाऽहि् अन्धो ि स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि यानि
िि पूियजन्मोपानजयतानि चक्षु :-प्रनतरोधकदु ष्कृतानि तानि सिाय नण नििूयलय नििूयलय ।
ॐ िि: चक्षुस्तेजोदात्रे नदव्याय भास्कराय । ॐ िि: कल्याणकरायािृताय । ॐ
िि: श्रीसूयाय य । ॐ ििो भगिते श्रीसूयाय यानक्षतेजसे िि: । ॐ खेचराय िि: ।
ॐ िहासेिाय िि: । ॐ िहते िि: । ॐ तिसे िि: । ॐ रजसे िि: ।
ॐ सत्त्वाय िि: । ॐ असतो िा सद् गिय । तिसो िा ज्योनतगयिय । िृर्त्ोिाय
अिृतं गिय । उष्णो भगिाञ्छु नचरूप: । हं सो भगिाञ्छु नचरूप: ।
ॐ निश्वरूपं धृनणं जातिेदसं नहरण्मयं पुरुषं ज्योतीरूपं तपिि् सहस्ररस्वि: शतधा
ितयिाि: पुरुष: प्रजािािुदयर्त्ेष सूयय: ॥
ॐ ििो भगिते श्रीसूयाय यानदर्त्ायानक्षतेजसेऽहोऽिानहनि िानहनि िाहे नत । एिं
चाक्षुष्मतीनिद्यया स्तुत: श्रीसूययिारायण: सुप्रीतोऽब्रिीत् । य इिां चाक्षुष्मतीं निद्यां
ब्राह्मणो निर्त्िधीते ि तस्यानक्षरोगो भनित । ि तस्य कुलेऽन्धो भिनत । अिौ
ब्राह्मणाि् सम्यग् ग्राहनयत्वाऽथ निद्यानसस्वद्भयिनत । य एिं िेद स िहाि् भितीनत ।
ॐ िय: सुपणाय उप से दुररन्द्रं नप्रयिेधा ऋषयो िाधिािा: ।
अप ध्वाििूणुय नह पूनधय चक्षुिुयिुग्ध्यस्मानिधयेि र्द्ाि् ॥

ॐ पुण्डरीकाक्षाय िि: । ॐ पुष्करे क्षणाय िि: ।


ॐ अिलेक्षणाय िि: । ॐ किलेक्षणाय िि: ।
ॐ निश्वरूपाय िि: । ॐ िहानिष्णिे िि: ।
ॐ सह िािितु । सह िौ भुिक्तु । सह िीयं करिािहै । तेजस्वि िािधीतिस्तु ।
िनिनिषािहै ।
ॐ शास्वि: शास्वि: शास्वि:

इनत चाक्षुषोपनिषत् सिाप्त ।

You might also like