You are on page 1of 1

१ चन्द्रः ३१ सुधासूत ः ६१ तिमद्युत ः ९१ यज्वनाम्पत ः

२ तिमाांशुः ३२ त तिप्रण ः ६२ तिजपत ः ९२ पर्वववतधः


३ चन्द्रमाः ३३ अमत ः ६३ तवश्वप्सा ९३ क्लेदःु
४ इन्द्दःु ३४ चतन्द्दरः ६४ अमृ द तधत ः ९४ जयन्द् ः
५ कु मुदबान्द्धवः ३५ तचत्राट रः ६५ िररणाङ्कः ९५ पसः
६ तवधुः ३६ पक्षधरः ६६ रोतिण पत ः ९६ खचमसः
७ सुधाांशुः ३७ अजः ६७ तसन्द्धुनन्द्दनः ९७ तवकसः
८ शुभ्ाांशुः ३८ नभश्चमसः ६८ मोनु ् ९८ दशवाज
९ ओषध शः ३९ राजा ६९ एणत लकः ९९ श्वे वाज
१० तनशापत ः ४० रोतिण शः ७० कु मुदश े ः १०० अमृ सूः
११ अब्जः ४१ अतत्रनेत्रजः ७१ क्ष रोदनन्द्दनः १०१ कौमुद पत ः
१२ जैवा ृकः ४२ पक्षजः ७२ कान्द् ः १०२ कु मुददन पत ः
१३ सोमः ४३ तसन्द्धुजन्द्मा ७३ कलावान् १०३ भपत ः
१४ गलौः ४४ दशाश्वः ७४ यातमन पत ः १०४ दक्षजापत ः
१५ मृगाङ्कः ४५ िरचूडामतणः ७५ तसप्रः १०५ ओषध पत ः
१६ कलातनतधः ४६ माः ७६ मृगतपप्लुः १०६ कलाभृ ्
१७ तिजराजः ४७ ाराप डः ७७ सुधातनतधः १०७ शशभृ ्
१८ शशधरः ४८ तनशामतणः ७८ ुङ्ग १०८ एणभृ ्
१९ नक्षत्रेशः ४९ मृगलाञ्छनः ७९ पक्षजन्द्मा १०९ छायाभृ ्
२० क्षपाकरः ५० दशवतवप ् ८० चन्द्दः ११० अतत्रदृगजः
२१ दोषाकरः ५१ छायामृगधरः ८१ अतब्धनवन कः १११ तनशारत्नम्
२२ तनश तिन नािः ५२ ग्रिनेतमः ८२ प यूषमिाः ११२ तनशाकरः
२३ शर्वववर शः ५३ दाक्षायण पत ः ८३ श मर तचः ११३ अमृ ः
२४ एणाङ्कः ५४ लक्ष्म सिजः ८४ श लः ११४ श्वे द्युत ः
२५ श रत्मः ५५ सुधाकरः ८५ तत्रनेत्रचूडामतणः
२६ समुरनवन ः ५६ सुधाधारः ८६ अतत्रनेत्रभूः
२७ सारसः ५७ श भानुः ८७ सुधाङ्गः
२८ श्वे वािनः ५८ मोिरः ८८ पररज्ाः
२९ नक्षत्रनेतमः ५९ ुषारदकरणः ८९ वलक्षगुः
३० उडु पः ६० िररः ९० ुङ्ग पत ः

You might also like