You are on page 1of 15

॥ शश्रीदत्ततातत्रेयवज्रकवचम म ॥

शश्रीगणत्रेशताय नमम ।

शश्रीदत्ततातत्रेयताय नमम ।

ऋषय ऊचमच ।

कथथ सङ्कल्पससददम स्यताद्वत्रेदव्यतास कलल यग


च त्रे ।

धमतार्माथक
र्मा तामममोकताणताथ सताधनथ ककमचदताहृतम म ॥ १॥

व्यतास उवताच ।

शण्श वन्तचऋषयम सवर शश्रीघथ सङ्कल्पसताधनम म ।

सकशदच्
च चतारमतातत्रेण भमोगममोकप्रदतायकम म ॥२॥

गलररीशङ्
श गत्रे हहिमवतम कल्पवक
श मोपशमोसभतम म ।

दरीप्तत्रे हदव्यमहितारत्नहित्रे ममण्डपमध्यगम म ॥ ३॥

रत्नससथहितासनताससनथ प्रसन्नथ परमत्रेश्वरम म ।

मन्दसस्मतमचखताम्भमोजथ शङ्करथ प्रताहि पतावर्मातश्री ॥ ४॥

शश्रीदत्रेव्यचवताच ।

दत्रे वदत्रे व महितादत्रे व लमोकशङ्कर शङ्कर ।


मन्तजतालतानन सवतार्माणण यन्तजतालतानन कशत्स्नशम ॥ ५॥

तन्तजतालतान्यनत्रेकतानन मयता त्वत्तम शचततानन वव ।

इदतानश्रीथ द्रष्टचसमच्छतासम दवशत्रेषत्रेण महिरीतलम म ॥ ६॥

इत्यचदरीररतमताकण्यर्मा पतावर्मात्यता परमत्रेश्वरम ।

करत्रे णतामज्
श य सन्तमोषतात्पतावर्मातश्रीथ प्रत्यभताषत ॥ ७॥

मयत्रेदतानश्रीथ त्वयता सताधर वष


श मतारुह्य गम्यतत्रे ।

इत्यचक्त्वता वष
श मतारुह्य पतावर्मात्यता सहि शङ्करम ॥ ८॥

ययल भभमण्डलथ द्रष्टचथ गलयतार्मासश्चतताणण दशर्मायन म ।

क्वचचत म दवन्ध्यताचलप्रतान्तत्रे महितारण्यत्रे सचदग


च म
र्मा त्रे ॥ ९॥

तत व्यताहितचम
र्मा तायतान्तथ सभल्लथ परशचधताररणम म ।

वध्यर्मामतानथ महिताव्यताघथ नखदण्ष्टतासभरतावत


श म म ॥ १०॥

अतश्रीव चचतचताररत्र्यथ वज्रकतायसमतायचतम म ।

अप्रयत्नमनतायतासमणखलथ सचखमतासस्थतम म ॥ ११॥

पलतायन्तथ मग
श थ पश्चताद्व्यताघमो भश्रीत्यता पलतानयतम ।

एतदताश्चयर्मामतालमोक्य पतावर्मातश्री प्रताहि शङ्करम म ॥ १२॥


शश्रीपतावर्मात्यव
च ताच ।

ककमताश्चयर ककमताश्चयर्मामगत्रे शम्भमो ननररीक्ष्यतताम म ।

इत्यचक्तम स ततम शम्भचरर्माष्ट्वता प्रताहि पचरताणदवत म ॥ १३॥

शश्रीशङ्कर उवताच ।

गलरर वक्ष्यतासम तत्रे चचतमवताङ्मतानसगमोचरम म ।

अरष्टपभवम
र्मा स्मतासभनतार्मासस्त ककञ्चन्न कचतचचत म ॥ १४॥

मयता सम्यकम समतासत्रेन वक्ष्यतत्रे शण


श च पतावर्मानत ।

अयथ दरभ शवता नताम सभल्लम परमधतासमर्माकम ॥ १५॥

ससमत्कचशप्रसभनतानन कन्दमभलफलताहदकम म ।

प्रत्यहिथ दवदपनथ गत्वता समतादताय प्रयतासतम ॥ १६॥

दप्रयत्रे पभवर मचनश्रीन्द्रत्रे भ्यम प्रयच्छनत न वताञ्छनत ।

तत्रेऽदप तसस्मन्नदप दयताथ कचवर्मातत्रे सवर्मामलनननम ॥ १७॥

दलतादनमो महितायमोगश्री वसन्नत्रेव ननजताशमत्रे ।

कदताचचदस्मरत म ससदथ दत्ततातत्रेयथ हदगम्बरम म ॥ १८॥

दत्ततातत्रेयम स्मतग
र्मा श तामश्री चत्रेनतहितासथ पररीककतचम म ।
तत्कणतात्समोऽदप यमोगश्रीन्द्रमो दत्ततातत्रेयम समचसत्थतम ॥ १९॥

तथ रष्ट्वताऽऽश्चयर्मातमोषताभ्यताथ दलतादनमहितामचननम ।

सम्पभज्यतागत्रे ननषश्रीदन्तथ दत्ततातत्रेयमचवताच तम म ॥ २०॥

मयमोपहिभतम सम्प्रताप्तमो दत्ततातत्रेय महितामचनत्रे ।

स्मतग
र्मा श तामश्री त्वसमत्यत्रेतत म ककथ वदन्तश्री पररीककतचम म ॥ २१॥

मयताद्य सथस्मत
श मोऽसस त्वमपरताधथ कमस्व मत्रे ।

दत्ततातत्रेयमो मचननथ प्रताहि मम प्रकशनतररीरशश्री ॥ २२॥

अभक्त्यता वता सचभक्त्यता वता यम स्मरत्रे न्मतामनन्यधश्रीम ।

तदतानश्रीथ तमचपतागत्य ददतासम तदभश्रीसप्सतम म ॥ २३॥

दत्ततातत्रेयमो मचननथ प्रताहि दलतादनमचनश्रीश्वरम म ।

यहदष्टथ तद्वण
श श्रीष्व त्वथ यत म प्रताप्तमोऽहिथ त्वयता स्मत
श म ॥ २४॥

दत्ततातत्रेयथ मचननम प्रताहि मयता ककमदप नमोच्यतत्रे ।

त्वसच्चत्तत्रे यसत्स्थतथ तन्मत्रे प्रयच्छ मचननपचङ्गव ॥ २५॥

शश्रीदत्ततातत्रेय उवताच ।

ममतासस्त वज्रकवचथ गहि


श ताणत्रेत्यवदन्मचननम म ।
तथ्यत्रेत्यङ्गश्रीकशतवतत्रे दलतादनमचनयत्रे मचननम ॥ २६॥

स्ववज्रकवचथ प्रताहि ऋदषच्छन्दमपचरमसरम म ।

न्यतासथ ध्यतानथ फलथ तत प्रयमोजनमशत्रेषतम ॥ २७॥

अस्य शश्रीदत्ततातत्रेयवज्रकवचस्तमोतमन्तस्य,

ककरतातरूपश्री महितारुद्र ऋदषम, अनचष्टचप म छन्दम,

शश्रीदत्ततातत्रेयमो दत्रे वतता, द्रताथ बश्रीजथ, आथ शसक्तम,

कक ककीलकथ, ॐ आत्मनत्रे नमम । ॐ द्ररीथ मनसत्रे नमम ।

ॐ आथ द्ररीथ शश्रीथ सलम ॐ क्लताथ क्लरीथ क्लथभ क्लल क्लक क्लम ।

शश्रीदत्ततातत्रेयप्रसतादससद्ध्यथर जपत्रे दवननयमोगम ।

ॐ द्रताथ अङ्गचष्ठताभ्यताथ नमम ।

ॐ द्ररीथ तजर्मानश्रीभ्यताथ नमम ।

ॐ द्रथ भ मध्यमताभ्यताथ नमम ।

ॐ द्रल अनतासमकताभ्यताथ नमम ।

ॐ द्रक कननसष्ठकताभ्यताथ नमम ।

ॐ द्रम करतलकरपष्श ठताभ्यताथ नमम ।

एवथ हृदयताहद न्यतासम ।

ॐ भभभचव
र्मा मस्वरमोसमनत हदग्बन्धम ।

अथ ध्यतानम म ।

जददङ्कचरकन्दताय ससच्चदतानन्दमभतय
र्मा त्रे ।
दत्ततातत्रेयताय यमोगश्रीन्द्रचन्द्रताय परमतात्मनत्रे ॥

कदता यमोगश्री कदता भमोगश्री कदता नग्नम दपशताचवत म ।

दत्ततातत्रेयमो हिररम सताकतादसच क्तमचसक्तप्रदतायकम ॥

वतारताणसश्रीपचरस्नतायश्री कमोल्हितापचरजपतादरम ।

मताहिचररीपचरसभकताशश्री सह्यशतायश्री हदगम्बर ॥

इन्द्रनश्रीलसमताकतारश्चन्द्रकतासन्तसमद्यचनतम ।

ववडचयर्मासरशस्फभनतर्माश्चलसत्कसञ्चज्जटताधरम ॥

सस्नग्धधतावल्ययचक्तताकमोऽत्यन्तनश्रीलकनश्रीननकम ।

भभवकमश्मशचनश्रीलताङ्कम सशताङ्कसरशताननम ॥

हितासननसजर्मातनश्रीहितारम कण्ठननसजर्मातकम्बचकम ।

मताथसलताथसमो दरीरर्माबताहिचम पताणणननसजर्मातपल्लवम ॥

दवशतालपश्रीनवकताश्च तताम्रपताणणदर्मा लमोदरम ।

पथ
श चलशमोणणलसलतमो दवशतालजरनस्थलम ॥

रम्भतास्तम्भमोपमतानमोरुजतार्मानचपभवर्वैकजङ्रकम ।

गभढगचल्फम कभमर्मापष्श ठमोलसत्पतादमोषररस्थलम ॥


रक्ततारदवन्दसरशरमणश्रीयपदताधरम ।

चमतार्माम्बरधरमो यमोगश्री स्मतग


र्मा श तामश्री कणत्रे कणत्रे ॥

जतानमोपदत्रे शनश्रीरतमो दवपदरणदरीककतम ।

ससदतासनसमतासश्रीन ऋजचकतायमो हिसन्मचखम ॥

वतामहिस्तत्रेन वरदमो दककणत्रेनताभयङ्करम ।

बतालमोन्मत्तदपशताचश्रीसभम क्वचचद्यचक्तम पररीककतम ॥

त्यतागश्री भमोगश्री महितायमोगश्री ननत्यतानन्दमो ननरञ्जनम ।

सवर्मारूपश्री सवर्मादतातता सवर्मागम सवर्माकतामदम ॥

भस्ममोदभसलतसवतार्माङ्गमो महितापतातकनताशनम ।

भचसक्तप्रदमो मचसक्तदतातता जश्रीवन्मचक्तमो न सथशयम ॥

एवथ ध्यतात्वताऽनन्यचचत्तमो मद्वज्रकवचथ पठत्रे त म ।

मतामत्रेव पश्यन्सवर्मात स मयता सहि सङ्चरत्रे त म ॥

हदगम्बरथ भस्मसचगन्धलत्रेपनथ चकथ ततशभलथ डमरुथ गदतायचधम म ।

पदतासनथ यमोचगमन
च श्रीन्द्रवसन्दतथ दत्तत्रेनत नतामस्मरणत्रेन ननत्यम म ॥
(Dattatrey vajra kawach mantra kaa 108 baar jap karein

MANTRA

Om draam draam draam dattaatrey vajrakawachaay hoom phat

VAJRA KAWACH

ॐ दत्ततातत्रेयम सशरम पतातच सहिसताब्जत्रेषच सथसस्थतम ।

भतालथ पतात्वतानसभयत्रेयश्चन्द्रमण्डलमध्यगम ॥ २८॥

कभचर मनमोमयम पतातच हिथ कथ द्दवदलपदभभम ।

ज्यमोनतरूपमोऽककणश्री पतातच पतातच शब्दतात्मकम शचतश्री ॥ २९॥

नताससकताथ पतातच गन्धतात्मता मचखथ पतातच रसतात्मकम ।

सजह्वताथ वत्रेदतात्मकम पतातच दन्तमोष्ठल पतातच धतासमर्माकम ॥ ३०॥

कपमोलतावततभभम पतातच पतात्वशत्रेषथ ममतात्वदवत म ।

स्वरतात्मता षमोडशतारताब्जसस्थतम स्वतात्मताऽवतताद्गलम म ॥ ३१॥

स्कन्धल चन्द्रतानचजम पतातच भचजल पतातच कशतताहदभभम ।

जतचणश्री शतचसजत म पतातच पतातच वकमस्थलथ हिररम ॥ ३२॥


कताहदठतान्तद्वतादशतारपदगमो मरुदतात्मकम ।

यमोगश्रीश्वरत्रे श्वरम पतातच हृदयथ हृदयसस्थतम ॥ ३३॥

पताश्वर हिररम पताश्वर्मावतर पतातच पताश्वर्मासस्थतम स्मत


श म।

हिठयमोगताहदयमोगजम कचकश्री पतातच कशपताननचधम ॥ ३४॥

डकतारताहदफकतारतान्तदशतारसरसश्रीरुहित्रे ।

नतासभस्थलत्रे वतर्मामतानमो नतासभथ वह्न्यतात्मकमोऽवतच ॥ ३५॥

वसह्नतत्वमयमो यमोगश्री रकततान्मणणपभरकम म ।

कहटथ कहटस्थब्रह्मताण्डवतासचदत्रेवतात्मकमोऽवतच ॥ ३६॥

वकतारताहदलकतारतान्तषट्पतताम्बचजबमोधकम ।

जलतत्वमयमो यमोगश्री स्वताचधष्ठतानथ ममतावतच ॥ ३७॥

ससदतासनसमतासश्रीन ऊरू ससदत्रेश्वरमोऽवतच ।

वताहदसतान्तचतचष्पतसरमोरुहिननबमोधकम ॥ ३८॥

मभलताधतारथ महिरीरूपमो रकतताद्वश्रीयनर्मा नगहिरी ।

पष्श ठथ च सवर्मातम पतातच जतान्यचन्यस्तकरताम्बचजम ॥ ३९॥


जङ्रत्रे पतात्ववधभतत्रेन्द्रम पतात्वङ्घश्री तश्रीथप
र्मा तावनम ।

सवतार्माङ्गथ पतातच सवतार्मात्मता रमोमताण्यवतच कत्रेशवम ॥ ४०॥

चमर्मा चमतार्माम्बरम पतातच रक्तथ भसक्तदप्रयमोऽवतच ।

मताथसथ मताथसकरम पतातच मज्जताथ मज्जतात्मकमोऽवतच ॥ ४१॥

अस्थश्रीनन सस्थरधश्रीम पतायतान्मत्रेधताथ वत्रेधताम प्रपतालयत्रेत म ।

शचकथ सचखकरम पतातच चचत्तथ पतातच रढताकशनतम ॥ ४२॥

मनमोबचददमहिङ्कतारथ हृषश्रीकत्रेशतात्मकमोऽवतच ।

कमरसन्द्रयताणण पतात्वश्रीशम पतातच जतानत्रेसन्द्रयताण्यजम ॥ ४३॥

बन्धभन म बन्धभत्तमम पतायताच्छतचभ्यम पतातच शतचसजत म ।

गहि
श तारतामधनकत्रेतपचततादरीञ्छङ्करमोऽवतच ॥ ४४॥

भतायतार प्रकशनतदवत म पतातच पश्वतादरीन्पतातच शताङ्र्मागभत


श म।

प्रताणतान्पतातच प्रधतानजमो भक्ष्यतादरीन्पतातच भतास्करम ॥ ४५॥

सचखथ चन्द्रतात्मकम पतातच दमच खतात म पतातच पचरतान्तकम ।

पशभन्पशभपनतम पतातच भभनतथ भभतत्रेश्वरमो मम ॥ ४६॥

प्रताच्यताथ दवषहिरम पतातच पतात्वताग्नत्रेय्यताथ मखतात्मकम ।


यताम्यताथ धमतार्मात्मकम पतातच नवऋत्यताथ सवर्माववररहृत म ॥ ४७॥

वरताहिम पतातच वतारुण्यताथ वतायव्यताथ प्रताणदमोऽवतच ।

कलबत्रेयतार धनदम पतातच पतात्ववशतान्यताथ महितागचरुम ॥ ४८॥

उध्वर पतातच महिताससदम पतात्वधस्तताज्जटताधरम ।

रकताहिरीनथ तच यत्स्थतानथ रकत्वताहदमचनश्रीश्वरम ॥ ४९॥

एतन्मत्रे वज्रकवचथ यम पठत्रे च्छशणय


च ताददप ।

वज्रकतायसश्चरञ्जश्रीवश्री दत्ततातत्रेयमोऽहिमब्रचवम म ॥ ५०॥

त्यतागश्री भमोगश्री महितायमोगश्री सचखदमच खदववसजर्मातम ।

सवर्मातससदसङ्कल्पमो जश्रीवन्मचक्तमोऽद्य वतर्मातत्रे ॥ ५२॥

इत्यचक्त्वतान्तदर्मा धत्रे यमोगश्री दत्ततातत्रेयमो हदगम्बरम ।

दलतादनमोऽदप तज्जप्त्वता जश्रीवन्मचक्तम स वतर्मातत्रे ॥ ५३॥

सभल्लमो दरभ शवता नताम तदतानश्रीथ शचतवताहदनम म ।

सकशच्छ्रवणमतातत्रेण वज्रताङ्गमोऽभवदप्यसल ॥ ५४॥

इत्यत्रेतद्वज्रकवचथ दत्ततातत्रेयस्य यमोचगनम ।

शचत्वताशत्रेषथ शम्भचमचखतात म पचनरप्यताहि पतावर्मातश्री ॥ ५५॥


पतावर्मात्यव
च ताच ।

एतत्कवचमताहितात्म्यथ वद दवस्तरतमो मम ।

कचत कत्रेन कदता जताप्यथ ककथ यजताप्यथ कथथ कथम म ॥ ५६॥

उवताच शम्भचस्तत्सवर पतावर्मात्यता दवनयमोहदतम म ।

शश्रीसशव उवताच ।

शचणच पतावर्मानत वक्ष्यतासम समताहहितमनतादवलम म ॥ ५७॥

धमतार्माथक
र्मा तामममोकताणतासमदमत्रेव परतायणम म ।

हिस्त्यश्वरथपतादतानतसवर्वैश्वयर्माप्रदतायकम म ॥ ५८॥

पचतसमतकलतताहदसवर्मासन्तमोषसताधनम म ।

वत्रेदशतास्तताहददवद्यतानताथ ननधतानथ परमथ हहि तत म ॥ ५९॥

सङ्गश्रीतशतास्तसताहहित्यसत्कदवत्वदवधतायकम म ।

बचदददवद्यतास्मनश तप्रजतामनतप्रलहढप्रदतायकम म ॥ ६०॥

सवर्मासन्तमोषकरणथ सवर्मादमच खननवतारणम म ।

शतच सथहितारकथ शश्रीघथ यशमककीनतर्मादववधर्मानम म ॥ ६१॥

अष्टसथख्यता महितारमोगताम ससन्नपताततास्तयमोदश ।


षण्णवत्यककरमोगताश्च दवथशनतमरहिरमोगकताम ॥ ६२॥

अष्टतादश तच कचष्ठतानन गचल्मतान्यष्टदवधतान्यदप ।

अशश्रीनतवतार्मातरमोगताश्च चत्वताररशत्तच पवसत्तकताम ॥ ६३॥

दवथशनतश्लत्रेष्मरमोगताश्च कयचतातचचथर्माकतादयम ।

मन्तयन्तकचयमोगताद्यताम कल्पतन्तताहदननसमर्मातताम ॥ ६४॥

ब्रह्मरताकसवत्रेततालकभष्मताण्डताहदगहिमोदवताम ।

सङ्गजताम दत्रे शकतालस्थतास्ततापतयसमचसत्थतताम ॥ ६५॥

नवगहिसमचदत
भ ता महितापतातकसम्भवताम ।

सवर रमोगताम प्रणश्यसन्त सहिसतावतर्मानताद्धचवम म ॥ ६६॥

अयचततावसश त्तमतातत्रेण वन्ध्यता पचतवतश्री भवत्रेत म ।

अयचतद्दवतयतावत्श त्यता ह्यपमत्श यचजयमो भवत्रेत म ॥ ६७॥

अयचततततयताच्चवव खत्रेचरत्वथ प्रजतायतत्रे ।

सहिसतादयचततादवतार्माकम सवर्माकतायतार्माणण सताधयत्रेत म ॥ ६८॥

लकतावत्श यता कतायर्माससददभर्मावत्रेत्यत्रेव न सथशयम ।

दवषवक
श स्य मभलत्रेषच नतष्ठन म वव दककणतामचखम ॥ ६९॥
कचरुतत्रे मतासमतातत्रेण ववररणथ दवकलत्रेसन्द्रयम म ।

औदम्
च बरतरमोमभल
र्मा त्रे वदश दकतामत्रेन जताप्यतत्रे ॥ ७०॥

शश्रीवकमल
भ त्रे शश्रीकतामश्री नतसन्तणश्री शतासन्तकमर्माणण ।

ओजस्कताममोऽश्वत्थमभलत्रे स्तश्रीकतामवम सहिकतारकत्रे ॥ ७१॥

जतानताथर तल
च सश्रीमल
भ त्रे गभर्मागत्रेहित्रे सत
च ताचथर्मासभम ।

धनताचथर्मासभस्तच सचकत्रेतत्रे पशचकतामवस्तच गमोष्ठकत्रे ॥ ७२॥

दत्रे वतालयत्रे सवर्माकतामवस्तत्कतालत्रे सवर्मादसशर्मातम म ।

नतासभमतातजलत्रे सस्थत्वता भतानचमतालमोक्य यमो जपत्रेत म ॥ ७३॥

यचदत्रे वता शतास्तवतादत्रे वता सहिसत्रेण जयमो भवत्रेत म ।

कण्ठमतातत्रे जलत्रे सस्थत्वता यमो रतातल कवचथ पठत्रे त म ॥ ७४॥

ज्वरतापस्मतारकचष्ठताहदततापज्वरननवतारणम म ।

यत यत्स्यतासत्स्थरथ यद्यत्प्रसन्नथ तसन्नवतर्मातत्रे ॥ ७५॥

तत्रेन तत हहि जप्तव्यथ ततम ससददभर्मावत्रेद्धचवम म ।

इत्यचक्त्वतान म च सशवमो गलयर रहिस्यथ परमथ शचभथ ॥ ७६॥


यम पठत्रे त म वज्रकवचथ दत्ततातत्रेयमोसममो भवत्रेत म ।

एवथ सशवत्रेन कचथतथ हहिमवत्सचततायव प्रमोक्तथ ॥ ७७॥

दलतादमचनयत्रेऽततसचतत्रेनपभवम
र्मा म यम कमोऽदप वज्रकवचथ ।

पठतश्रीहि लमोकत्रे दत्तमोपमश्चरनत यमोचगवरसश्चरतायचम ॥ ७८॥

॥ इनत शश्रीरुद्रयतामलत्रे हहिमवत्खण्डत्रे उमतामहित्रे श्वरसथवतादत्रे

शश्रीदत्ततातत्रेयवज्रकवचस्तमोतथ सम्पभणम
र्मा म ॥

You might also like