You are on page 1of 2

॥ श्रीऊर्ध्वपुण्ड्राणाां नारायणादि नामद्वािशस्थानादन ॥

श्रीरङ्गे द्वारकायाां च श्रीकूमे च तथा स्स्थतः ।


द ांहाद्रौ च दहमाद्रौ च प्रयागे तुल ीवने ॥ १॥

गृहीत्वा मृदिकाां भक्त्या दवष्णु पािजलः ह ।


गायत्रीमूलमन्त्राभ्ाां दत्रवारमदभमन्त्र्य च ॥ २॥

धृ त्वा पु ण्ड्रादण चाङ्गेषु दवष्णु ायुज्यमाप्नु यात् ।


ललाटे केशवां ध्यायेन्नारायणमथोिरे ॥ ३॥

वक्षःस्थले माधवञ्च गोदवन्दां कण्ठकूबरे ।


दवष्णु ञ्च िदक्षणे कुक्षौ बाहौ च मधु ूिनम् ॥ ४॥

दत्रदवक्रमां कन्धरे तु वामनां वामपार्श्व के ।


श्रीधरां वामबाहौ तु हृषीकेशां तु कन्धरे ॥ ५॥

पृ ष्ठे तु पद्मनाभः स्यादत्रके िामोिरां न्य ेत् ।


तत्प्रक्षालनतोयेन वा ुिेवेदत मूधवदन ॥ ६॥

तिपु ण्ड्रादण तन्मू दतिं ध्यात्वा मन्त्रेण धारयेत् ॥ ७॥

इदत श्रीऊर्ध्वपुण्ड्राणाां नारायणादिनामद्वािशस्थानादन मास्िमगुः ॥

UrdhvapuNDramantraH : The vertical line separator


below indicates column separation.
कोष्टकः -
mantra . chUrNamantra . place . number sequence of
name .
times the finger needs to touch the place as
mentioned in
श्रीस्वधमाव बोधे श्रीयुगलदतलक मन्त्रः ङ्क्षेपतः

ऊर्ध्वपुण्ड्रमन्त्रः । श्रीचू णवमन्त्रः । स्थानादन । नां.। अां. प्र.


ॐ केशवाय नमः । दश्रय नमः । ललाटे । १। ४
ॐ नारायणाय नमः । अमृतोद्भवाय नमः । उिरे । २। १०
ॐ माधवाय नम । कमलाय नमः । वक्षस्थले । ३। ८
ॐ गोदवन्दाय नमः । चन्द्रलोियै नमः । कण्ठे । ४। ४
ॐ दवष्णवे नमः । दवष्णु पत्न्य नमः । िदक्षणपार्श्े । ५। १०
ॐ मधु ूिनाय नमः । वष्णव्य नमः । िदक्षणबाहौ । ६। ८
ॐ दत्रदवक्रमाय नमः । वरारोहाय नमः । िदक्षणकण्ठे । ७। ४
ॐ वामनाय नमः । हररवल्लभाय नमः । वामपार्श्े । ८। १०
ॐ श्रीधराय नमः । शादङ्गवण्य नमः । वामबाहौ । ९। ८
ॐ हृषीकेशाय नमः । िे विे दवकाय नमः । वामकण्ठे । १०। ४
ॐ पद्मनाभाय नमः । ुर ुन्दयै नमः । पृ ष्ठे । ११। ४
ॐ िामोिराय नमः । महालक्ष्म्य नमः । कण्ठपृ ष्ठे । १२। ४

इदत श्री द्वािश ऊर्ध्वपुण्ड्रमन्त्राः म्पूणवतामागुः ॥

श्री राधाकृष्णापव णमस्तु ॥

You might also like