You are on page 1of 5

॥ ककारादिकालीशतनामस्तोत्रम् ॥

श्रीिे व्युवाच-
नमस्ते पाववतीनाथ दवश्वनाथ ियामय ।
ज्ञानात् परतरं नास्तस्त श्रु तं दवश्वे श्वर प्रभो ॥ १॥

िीनवन्धो ियादिन्धो दवश्वे श्वर जगत्पते ।


इिानीं श्रोतुदमच्छादम गोप्यं परमकारणम् ।
रहस्यं कादलकायश्च तारायाश्च िुरोत्तम ॥ २॥

श्रीदशव उवाच-
रहस्यं दकं वदिष्यादम पञ्चवक्त्रैमवहेश्वरी ।
दजह्वाकोदििहस्रैस्तु वक्त्रकोदिशतैरदप ॥ ३॥

वक्ुं न शक्यते तस्य माहात्म्यं वै कथञ्चन ।


तस्या रहस्यं गोप्यञ्च दकं न जानादि शं करी ॥ ४॥

स्वस्यै व चररतं वक्ुं िमथाव स्वयमेव दह ।


अन्यथा नै व िे वेदश ज्ञायते तत् कथञ्चन ॥ ५॥

कादलकायााः शतं नाम नाना तन्त्रे त्वया श्रु तम् ।


रहस्यं गोपनीयञ्च तत्रेऽस्तिन् जगिस्तिके ॥ ६॥

करालविना काली कादमनी कमला कला ।


दियावती कोिराक्षी कामाक्ष्या कामिुन्दरी ॥ ७॥

कपाला च कराला च काली कात्यायनी कुहाः ।


कङ्काला कालिमना करुणा कमलास्तचवता ॥ ८॥

काििरी कालहरा कौतुकी कारणदप्रया ।


कृष्णा कृष्णदप्रया कृष्णपू दजता कृष्णवल्लभा ॥ ९॥

कृष्णापरादजता कृष्णदप्रया च कृष्णरूदपनी ।


कादलका कालरात्रीश्च कुलजा कुलपस्तिता ॥ १०॥

कुलधमवदप्रया कामा काम्यकमव दवभू दिता ।


कुलदप्रया कुलरता कुलीनपररपू दजता ॥ ११॥

कुलज्ञा कमलापू ज्या कैलािनगभू दिता ।


कूिजा केदशनी काम्या कामिा कामपस्तिता ॥ १२॥

करालास्या च कन्दपव कादमनी रूपशोदभता ।


कोलिका कोलरता केदशनी केशभू दिता ॥ १३॥

केशवस्यदप्रया काशा काश्मीरा केशवास्तचवता ।


कामेश्वरी कामरुपा कामिानदवभू दिता ॥ १४॥

कालहन्त्री कूमवमां िदप्रया कूमाव दिपू दजता ।


कोदलनी करकाकारा करकमवदनिेदवणी ॥ १५॥

किकेश्वरमध्यस्था किकी किकास्तचवता ।


किदप्रया किरता किकमवदनिे दवणी ॥ १६॥

कुमारीपू जनरता कुमारीगणिेदवता ।


कुलाचारदप्रया कौलदप्रया कौलदनिेदवणी ॥ १७॥

कुलीना कुलधमवज्ञा कुलभीदतदवमददव नी ।


कालधमवदप्रया काम्य-दनत्या कामस्वरूदपणी ॥ १८॥

कामरूपा कामहरा काममस्तन्दरपू दजता ।


कामागारस्वरूपा च कालाख्या कालभू दिता ॥ १९॥

दियाभस्तक्रता काम्यानाञ्चैव कामिादयनी ।


कोलपु ष्पिरा कोला दनकोला कालहान्तरा ॥ २०॥

कौदिकी केतकी कुन्ती कुन्तलादिदवभू दिता ।


इत्येवं शृणु चाववदि रहस्यं िववमिलम् ॥ २१॥

फलश्रु दत-
याः पठे त् परया भक्त्या ि दशवो नात्र िंशयाः ।
शतनामप्रिािे न दकं न दिद्धदत भू तले ॥ २२॥

ब्रह्मा दवष्णु श्च रुद्रश्च वािवाद्या दिवौकिाः ।


रहस्यपठनादे दव िवे च दवगतज्वरााः ॥ २३॥

दत्रिु लोकेशु दवश्वे दश ित्यं गोप्यमताः परम् ।


नास्तस्त नास्तस्त महामाये तन्त्रमध्ये कथञ्चन ॥ २४॥

ित्यं वदच महे शादन नाताःपरतरं दप्रये ।


न गोलोके न वैकुण्ठे न च कैलािमस्तन्दरे ॥ २५॥
रादत्रवादप दिवाभागे यदि िे दव िुरेश्वरी ।
प्रजपे ि् भस्तक्भावेन रहस्यस्तवमुत्तमम् ॥ २६॥

शतनाम प्रिािे न मन्त्रदिस्तद्धाः प्रजायते ।


कुजवारे चतुदवश्ां दनशाभागे जपेत्तु याः ॥ २७॥

ि कृती िववशास्त्रज्ञाः ि कुलीनाः ििा शु दचाः ।


ि कुलज्ञाः ि कालज्ञाः ि धमवज्ञो महीतले ॥ २८॥

रहस्य पठनात् कोदि-पु रश्चरणजं फलम् ।


प्राप्नोदत िे विे वेदश ित्यं परमिुन्दरी ॥ २९॥

स्तवपाठाि् वरारोहे दकं न दिद्धदत भू तले ।


अदणमाद्यष्टदिस्तद्धश्च भवेत्येव न िंशयाः ॥ ३०॥

रात्रौ दिल्वतलेऽश्वथ्थमू लेऽपरादजतातले ।


प्रपठे त् कादलका-स्तोत्रं यथाशक्त्या महे श्वरी ॥ ३१॥

शतवारप्रपठनान्मन्त्रदिस्तद्धभव वेि्रू वम् ।


नानातन्त्रं श्रु तं िे दव मम वक्त्रात् िुरेश्वरी ॥ ३२॥

मुिमालामहामन्त्रं महामन्त्रस्य िाधनम् ।


भक्त्या भगवतीं िु गाां िु ाःखिाररद्र्यनादशनीम् ॥ ३३॥

िंिरे ि् यो जपेद्ध्यायेत् ि मुक्ो नात्र िंशय ।


जीवन्मु क्ाः ि दवज्ञेयस्तन्त्रभस्तक्परायणाः ॥ ३४॥
ि िाधको महाज्ञानी यश्च िु गाव पिानु गाः ।
न च भस्तक्नव वाहभस्तक्नव मुस्तक्नगनस्तन्ददन ॥ ३५॥

दवना िु गाां जगद्धात्री दनष्फलं जीवनं भभे त् ।


शस्तक्मागवरतो भू त्वा योहन्यमागे प्रधावदत ॥ ३६॥

न च शाक्ास्तस्य वक्त्रं पररपश्स्तन्त शं करी ।


दवना तन्त्राि् दवना मन्त्राि् दवना यन्त्रान्महे श्वरी ॥ ३७॥

न च भु स्तक्श्च मुस्तक्श्च जायते वरवदणवनी ।


यथा गुरुमवहेशादन यथा च परमो गुरुाः ॥ ३८॥

तन्त्रावक्ा गुरुाः िाक्षाि् यथा च ज्ञानिाः दशवाः ।


तन्त्रञ्च तन्त्रवक्ारं दनन्दस्तन्त तान्त्रीकीं दियाम् ॥ ३९॥

ये जना भै रवास्तेिां मां िास्तस्थचववणोद्यतााः ।


अतएव च तन्त्रज्ञं ि दनन्दस्तन्त किाचन ।
न हस्तस्तन्त न दहं िस्तन्त न विन्त्यन्यथा िुधा ॥ ४०॥

॥ इदत मुिमालातन्त्रेऽष्टमपिले िे वीश्वर िंवािे


कालीशतनामस्तोत्रं िम्पूणवम् ॥

You might also like