You are on page 1of 2

॥ उमाऽष्टोत्तरशतनामस्तोत्रम् ॥

॥ श्रीगणेशाय नमः ॥
॥ श्रीउमामहे श्वराभ्ाां नमः ॥

पातु नः पार्वती दु गाव है मर्त्यम्बिका शु भा ।


शशर्ा भर्ानी रुद्राणी शङ्करार्व शारीररणी ॥ १॥
औां उमा कात्यायनी गौरी काली है मर्तीश्वरी ।
शशर्ा भर्ानी रुद्राणी शर्ाव णी सर्वमङ्गला ॥ २॥
अपणाव पार्वती दु गाव मृडानी चम्बिकाऽम्बिका ।
आयाव दाक्षायणी चै र् शगररजा मेनकात्मजा ॥ ३॥
स्कन्दामाता दयाशीलासुन्दरी भक्तरक्षका ।
भक्तर्श्या च लार्ण्यशनशर्ः सर्वसुखप्रदा ॥ ४॥
महादे र्ी भक्तमनोह्वलाशदनी कशिनस्तनी ।
कमलाक्षी दयासारा कामाक्षी शनत्ययौर्ना ॥ ५॥
सर्वसम्पत्प्रदा कान्ता सर्वसांमोशहनी मही ।
शु भशप्रया किुकण्ठी कल्याणी कमलशप्रया ॥ ६॥
सर्ेश्वरी च कमलहस्ताशर्ष्णु सहोदरी ।
र्ीणार्ादशप्रया सर्वदेर्सम्पूशजताङ्घ्शिका ॥ ७॥
कदिारण्यशनलया शर्न्ध्याचलशनर्ाशसनी ।
हरशप्रया कामकोशिपीिस्था र्ाम्बिताथव दा ॥ ८॥
श्यामाङ्गा चन्द्रर्दना सर्वर्ेदस्वरूशपणी ।
सर्वशास्त्रस्वरूपाच सर्वदेर्मयी तथा ॥ ९॥
पु रुहूतस्तुता दे र्ी सर्वर्ेद्या गुणशप्रया ।
पु ण्यस्वरूशपणी र्ेद्या पु रुहूतस्वरूशपणी ॥ १०॥
पु ण्योदया शनरार्ारा शु नासीराशदपू शजता ।
शनत्यपू णाव मनोगम्या शनमवलाऽऽनन्दपू ररता ॥ ११॥
र्ागीश्वरी नीशतमती मञ्जु ला मङ्गलप्रदा ।
र्ाम्बिनी र्ञ्जु ला र्न्द्द्या र्योऽर्स्थाशर्र्शजव ता ॥ १२॥

र्ाचस्पशतमवहालक्ष्मीमवहामङ्गलनाशयका ।
शसांहासनमयी सृशष्टम्बस्थशतसांहारकाररणी ॥ १३॥
महायज्ञाने त्ररूपा साशर्त्री ज्ञानरूशपणी ।
र्ररूपर्रायोगा मनोर्ाचामगोचरा ॥ १४॥
दयारूपा च कालज्ञा शशर्र्मवपरायणा ।
र्ज्रशम्बक्तर्रा चै र् सूक्ष्माङ्गी प्राणर्ाररणी ॥ १५॥
शहमशै लकुमारी च शरणागतरशक्षणी ।
सर्ाव गमस्वरूपा च दशक्षणा शङ्करशप्रया ॥ १६॥
दयार्ारा महानागर्ाररणी शत्रपु रमैरर्ी ।
नर्ीनचन्द्रचू डस्य शप्रया शत्रपु रसुन्दरी ॥ १७॥
नाम्नामष्टोत्तरशतां उमायाः कीशतवतां सकृत् ।
शाम्बन्तदां कीशतवदां लक्ष्मीयशोमेर्ाप्रदायकम् ॥ १८॥

॥ इशत श्रीउमाऽष्टोत्तरशतनामस्तोत्रां सम्पूणवम् ॥

You might also like