You are on page 1of 16

॥ श्रीकनकदु र्गा ऽऽनन्दलहरी ॥

वन्दे र्ुरुपदद्वन्द्द्वमवगङ्मगनसर्ोचरं ।
रक्तशु क्लप्रभगममश्रमतर्क्यं त्रैपुरं महः ॥

अखण्डमण्डलगकगरं मवश्वं व्यगप्य व्यवस्थितं ।


तत्पदं दमशा तं येन तस्मै श्रीर्ुरवे नमः ॥

मशवे सेवगसक्तगमश्रतभरणकगयैकचतुरे
मशरोमभवेदगनगं मचरमवनु तकल्यगणचररते ।
स्स्मतज्योत्स्नगलीलगरुमचररुमचमच्चन्द्रवदने
जर्न्मगतमगा तजा य कनकदु र्े भर्वमत ॥ १॥

नर्गधीशट् कन्ये नमलनदळसङ्कगशनयने


सुर्ीतैर्ान्धवैस्सुरयुवमतमभश्चगनु चररते । var श्लगघ्यचररते
अर्ण्यैरगम्नगयैरमप र्ुणमनकगयैमवालमसते
जर्न्मगतमगा तजा य कनकदु र्े भर्वमत ॥ २॥

मनजश्रे यस्कगमैमना टलघमटतगं च तत्करपु टैः


स्तुवस्िस्सगनन्दं श्रु मतमधु रवगचगं मवरचनै ः ।
असङ्ख्यैर्ब्ाह्मगद्यै रमरसमुदगयैः पररवृते
दयग कताव्यग ते ममय कनकदु र्े भर्वमत ॥ ३॥

भवत्पगदन्यगसोमचतकनकपीठीपररसरे
पतन्तस्सगष्टगङ्गं मुमदतहृदयग र्ब्ह्मऋषयः ।
न वगञ्छस्न्त स्वर्ं न च कमलसम्भू तभवनं
न वग मुक्तेमगा र्ं ननु कनकदु र्े भर्वमत ॥ ४॥

शचीस्वगहगदे वीप्रमुखहररदीशगनरमणी-
मणीहस्तन्यस्तैमामणखमचतपगत्रैरनु मदनम् ।
ससङ्गीतं नीरगमजतचरणपङ्केरुहयुर्े
कृपगपू रं मह्यं मदश कनकदु र्े भर्वमत ॥ ५॥

प्रवषात्यश्रगन्तं बहुर्ुणमभीष्टगिामनचयं
स्वरूपध्यगतॄणगं मचकुरमनकुरुम्बं तव मशवे ।
अपगमेकं वषं मवतरमत कदगमचज्जलधरो
द्वयोस्सगम्यं मकं स्यगन्ननु कनकदु र्े भर्वमत ॥ ६॥

कृशगङ्गं स्वगरगमतं तुमहनकरमगवृत्य तरसग


स्थितं मन्ये धन्ये मतममरमनकरं ते कचभरम् ।
सहगयं कृत्वगयं हरमनमस मोहगन्धतमसं
मवतेने कगमः श्रीममत कनकदु र्े भर्वमत ॥ ७॥

तमो नगम्नग सम्यग्गमळतपु नरुद्वगन्तरुमचर-


प्रभगशे षं भगनोररव तरुमणमगनं धृ तवतः ।
त्वदीये सीमन्ते कृतपदममदं कुङ्ख्कुमरजो-
वसेदश्रगन्तं मे हृमद कनकदु र्े भर्वमत ॥ ८॥

मत्रलोकी वैमचत्रीजनकघनसौन्दयासदनं
मवरगजत्कस्तूरीमतलकममप फगले मवजयते ।
यदगलोकव्रीडगकुमपत इव जू टे पशुपते-
मवालीनो बगलेन्द्दुनानु कनकदु र्े भर्वमत ॥ ९॥

परगभू तश्चे शगमळकनयनकीलगमवलसनग-


मद्वसृज्य प्रगचीनं भु वनमवनु तं कगमुाकवरम् ।
हरं जे तुं त्वद् रू च्छलमपरबगणगसनयुर्ं
स्मरो धत्ते सवेश्वरर कनकदु र्े भर्वमत ॥ १०॥

त्वदीयरू वल्लीच्छलमदनकोदण्डयुर्ळी
समीपे मवरगजत्तव सुमवपु लं ने त्रयुर्ळम् ।
मवजे तुं स्वगरगमतं मवकचनवनीलोत्पलशर-
द्वयं तेनगनीतं खलु कनकदु र्े भर्वमत ॥ ११॥

दररद्रं श्रीमन्तं जरठमबलगनगं मप्रयतमं


जडं सङ्ख्यगवन्तं समरचमलतं शौयाकमलतम् ।
मनु ष्यं कुवान्तोऽमरपररवृढं मनत्यसदयगः
कटगक्षगस्ते कगयगा ममय कनकदु र्े भर्वमत ॥ १२॥
पु रगरगतेबगा णगः कुसुमशरतूणीरर्मळतग
नतगनगं सन्त्रगणे मनरवमधसुधगवीमचमनचयगः ।
मवयद्गङ्गगभङ्गग बहुदु ररतजगलगवृमतमतगं
कटगक्षगस्ते कगयगा ममय कनकदु र्े भर्वमत ॥ १३॥

दररद्रगणगं कल्पद्रुमसु ममरन्दोदकझरग


अमवद्यगध्वगन्तगनगमरुणमकरणगनगं मवहृतयः ।
पु रग पु ण्यश्रे णीसुलमलतलतगचै त्रसमयगः
कटगक्षगस्ते कगयगा ममय कनकदु र्े भर्वमत ॥ १४॥

र्जन्तो वगहन्तः कनकममणमनमगा णमवलसग


रिन्तश्छत्रन्तो बलयुत भटन्तः प्रमतमदनम् ।
स्वभक्तगनगं र्ेहगङ्गणभुमव चरन्तो मनरुपमगः
कटगक्षगस्ते कगयगा ममय कनकदु र्े भर्वमत ॥ १५॥

पु रगरगतेरङ्गं पु लकमनकुरम्बैः पररवृतं


मुमनव्रगतैध्यगा तं मुकुळयुतकल्पद्रुममनभम् ।
श्रयन्तश्चगनन्दं मवचलदमलपोतग इव मचरं
कटगक्षगस्ते कगयगा ममय कनकदु र्े भर्वमत ॥ १६॥

हररर्ब्ह्मे न्द्रगद्यै ः श्रु मतमवमदतर्ीवगा णमनचयै-


वामसष्ठव्यगसगद्यै रमप च परमर्ब्ह्मऋमषमभः ।
समस्तैरगशगस्यगस्सकलशु भदग यमद्वहृतयः
कटगक्षगस्ते कगयगा ममय कनकदु र्े भर्वमत ॥ १७॥

मवररमियाद्योर्गमद्वरचयमत लोकगन् प्रमतमदनं


मवधत्ते लक्ष्मीशो मवमवधजर्तगं रक्षणमवमधम् ।
ललगटगक्षो दक्षोऽभवदस्खलसंहगरकरणे
कटगक्षगस्ते कगयगा ममय कनकदु र्े भर्वमत ॥ १८॥

उरोभगर्े शम्भोमवाकचनवनीलोत्पलदळ-
स्रजं सङ्ख्र्ृह्णन्तो मृर्मदरसं फगलफलके ।
मशरोऽग्रे र्ङ्गगयगं रमवदु महतृसन्दे हजनकगः
कटगक्षगस्ते कगयगा ममय कनकदु र्े भर्वमत ॥ १९॥
मदीयश्रीलीलगहरणपटु पगटच्चरमममत
क्वतग हन्तगर्न्तुं श्रु मतमवमलनीलोत्पलममव ।
तदभ्यणं यगतगस्सहजमनजवैशगल्यकमलतगः
कटगक्षगस्ते कगयगा ममय कनकदु र्े भर्वमत ॥ २०॥

कळङ्की मगसगन्ते वहमत कृशतगं मनत्यजड इ-


त्यमुं चन्द्रं महत्वग तव वदनचन्द्रगमश्रतममदम् ।
स्थितं जीवं जीवमद्वतयमममत मन्ये नयनयो-
युार्ं कगमगरगतेस्समत कनकदु र्े भर्वमत ॥ २१॥

प्रसगदो मय्यगस्ते ममय च सहजं सौरभममदं


तुलग मे मैतस्ये त्यमवरतमववगदगमभरतयोः ।
मनवृत्तग ने दगनीममप च ररपु तग ग्लौनमळनयो-
स्त्वदगस्यं दृष्ट्वग श्रीममत कनकदु र्े भर्वमत ॥ २२॥

मनोजगतगदशा प्रमतममनजलीलौ तव मशवे


कपोलौ भू यगस्तगं मम सकलकल्यगणजनकौ ।
मश्रतश्रीतगटङ्कमद्वतयरुचयो यत्र मममळतग-
स्सुधगरुक्सूयगा भग इव कनकदु र्े भर्वमत ॥ २३॥

त्रयी स्तुत्ये मनत्ये तव वदनपङ्केरुहभव-


त्सु र्न्धगयगतश्रीप्रचलदमळनीवगरणमधयग ।
लसन्नगसगकगरे वहमस सहसग चम्पकतुलगं
न तत्सौन्दयगािं ननु कनकदु र्े भर्वमत ॥ २४॥

वहत्वं कगरुण्यं वरकमलरगर्गह्वयममण-


स्सुधगपू रं सगरं सुरुमचरमृदुत्वं यमद वहे त् ।
तदग लब्ुं योग्यो भवमत भवदीयगधरतुलगं
जर्द्रक्षगदीक्षगवमत कनकदु र्े भर्वमत ॥ २५॥

लसन्नगसगभू षगग्रर्पृ िुलमुक्तगममणयुतं


मनतगन्तगरुण्यन्तत्तव दशनवगसो मवजयते ।
सुधगमसन्धोमाध्ये मनपमतत सुधगमबन्द्दुसमहत-
प्रवगळश्रीचोरं ननु कनकदु र्े भर्वमत ॥ २६॥

अयोग्यग इत्यगये तव दशनसगम्यगय कमवमभ-


मवामुक्तग मुक्तग इत्यमधकमवमदतग मौस्क्तकर्णगः ।
दशगमल्पगङ्गत्वग तदनु मुखतगम्बूलसमहतग
र्तगस्तत्सगमहत्यं खलु कनकदु र्े भर्वमत ॥ २७॥

मजतोऽहं पगवात्यग मृदुलतरवगणीमवलसनै ः


किं दृप्यस्यम्बगधरसमतयग मबम्ब किय ।
इमत क्रोधगच्चञ्च्वग दमळतवदने रस्क्तमयुतः
शु कोऽयं मवज्ञगनी खलु कनकदु र्े भर्वमत ॥ २८॥

फलं मबम्बस्ये दं भवमत भवदीयगधरतुलग


कृतगळं तन्मगद्यं वहमत ममतरस्ये मत मवमदतग ।
न चेत्तस्स्मन् भु क्ते सुममत कमवतगनगममप नृ णगं
किं स्यगत्तन्मगद्यं भु मव कनकदु र्े भर्वमत ॥ २९॥

अतुल्यं ते कण्ठं हरतरुमण दृष्ट्वग सुकवयः


प्रभगषन्ते शङ्ख्खं पररहसनपगत्रं भवमत तत् ।
स्वरूपध्यगतॄणगं स भवमत मनमधश्शङ्ख्ख इमतचे -
दसन्दे हं थिगने खलु कनकदु र्े भर्वमत ॥ ३०॥

आकण्ठं ते कण्ठस्थितकनकसूत्रं मवजयते


हरो यत्सगमर्थ्गा दमृतममव पीत्वगमप र्रळम् ।
समगयगं मवयगतगं समलभत मृत्युञ्जय इमत
त्रयीवेद्यक्रीडगवमत कनकदु र्े भर्वमत ॥ ३१॥

मचरं ध्यगत्वग ध्यगत्वग सकलमवबुधगभीष्टमनचयं


ततस्त्वल्लगवण्यगमृतजलमधसम्प्रगप्तजनने ।
भु जगकगरे णै के भु वनमवनु ते कल्पकलते
मश्रयै मे भू यगस्तगं ननु कनकदु र्े भर्वमत ॥ ३२॥

मवरगजत्केयूरद्वयममणमवभगभगनु मकरणै -
मना तगन्तव्यगकोशीकृतमदनमजन्ने त्रकमलौ ।
मवभोः कण्ठगश्लेषगमद्वपु लपु लकगङ्ख्कूरजनकौ
भु जौ मे त्रगतगरौ ननु कनकदु र्े भर्वमत ॥ ३३॥

सुपवगा रगमगन्तःस्फुररतसहकगरद्रुमलतग-
समग्रश्रीजगग्रस्त्कसलयसर्वोद्यमहरौ ।
करौ ते भू यगस्तगं मम शु भकरौ कगस्न्तमनकरग-
करौ मनश्शङ्कं शगङ्करर कनकदु र्े भर्वमत ॥ ३४॥

प्रशस्तौ त्रैलोर्क्ये बहुळदनुजत्रगसमवचल-


न्मरुन्मस्तन्यस्तौ जनमन तव हस्तौ हृमद भजे ।
स्मरो यत्सङ्कगशग इमत मकसलयगने व धृ तवगन्
मत्रलोकी जे तगऽऽसीत्खलु कनकदु र्े भर्वमत ॥ ३५॥

पु रगरगतेः पगमणग्रहणसमये मौस्क्तकचयगन्


मवधगतुं तच्छीषे जनकवचनगदु न्नममतयोः ।
ययोरूपं दृष्ट्वगऽभवदु मदतलज्जग सुरनदी
कदगमतात्रगतगरौ मम कनकदु र्े भर्वमत ॥ ३६॥

स्फुरन्तो मनश्शङ्कं पु रहरमनरगतङ्कमवजय-


मक्रयगयगत्रोद् यु क्तस्मरमबरुदपगठग इव भृ शं ।
झणत्कगरगरगवगः कनकवलयगनगं तव मशवे
मवतन्वन्तु श्रे यो मम कनकदु र्े भर्वमत ॥ ३७॥

कुचौ ते रूपश्रीमवमजतलकुचौ मे शु भकरौ


भवेतगं व्यगकीणौ प्रकटतरमुक्तगममणरुचौ ।
मवररिगद्यग दे वग यदु मदतसुधगपगतुरमनशं
सुनम्रगस्सेनगन्यो ननु कनकदु र्े भर्वमत ॥ ३८॥

अतुल्यं ते मध्यं वदमत हररमध्येन सदृशं


जर्त्तन्नो युक्तं जनमन खलु तद्रूपकलने ।
कृतगशः पिगस्यो भवमत तव वगहः प्रमतमदनं
जर्त्सर्ाक्रीडगवमत कनकदु र्े भर्वमत ॥ ३९॥

असौ पु न्नगर्स्य प्रसवमृदुशगखगश्चलर्तं


तपःकृत्वग लेभे जनमन तव नगभे ः सदृशतगम् ।
प्रमत्तः पु न्नगर्प्रसव इतरस्तगवक र्ते-
स्तुलगमगप्तुं वगञ्छत्यमप कनकदु र्े भर्वमत ॥ ४०॥

मत्रलोकीवगसगिद् युवमतजनतगदु र्ामभव-


मन्नतम्बश्रीचौयं कृतवमदमत समित्य पु मलनम् ।
सरो बगह्यिक्रे जनमन भवदीयस्मरणतो
झरे वगधीरै शग जनमन कनकदु र्े भर्वमत ॥ ४१॥

मजतोऽहं पगवात्यग मृदुतरर्तीनगं मवलसनै ः


तदू वोस्सौन्दयं सहजममधर्न्तुं जडतयग ।
कृतगरम्भग रम्भग इमत मवदमळतगऽऽसगं वनमयं
करी सगमषाः श्रीकरर कनकदु र्े भर्वमत ॥ ४२॥

प्रमवष्टग ते नगभीमबलममसतरोमगवमळररयं
कटीचित्कगिीर्ुणमवमहतसौत्रगमणमणे ः ।
रुचगं रे खेवगस्ते रुमचरतरमूध्वगा यनर्तग
मश्रतश्रेणीसम्पत्करर कनकदु र्े भर्वमत ॥ ४३॥

अमनवगा च्यं जङ्घगरुमचररुमचसौन्दयामवभवं


किं प्रगप्तुं योग्यस्तव कलमर्भो मर्ररसुते ।
तदीयं सौभगग्यं कमणशजननै कगवमध सुधी-
जनै मश्चन्तगकगयगा ननु कनकदु र्े भर्वमत ॥ ४४॥

सदग मे भू यगत्ते प्रपदमममतगभीष्टसुखदं


सुरस्त्रीफगलगग्रच्यु तमृर्मदगनगं समुदयम् ।
अशे षं मनधौतः प्रणयकलहे यत्र पु रमज-
ज्जटग र्ङ्गगनीरै ना नु कनकदु र्े भर्वमत ॥ ४५॥

मनोज्ञगकगरं ते मधु रमननदं नू पुरयुर्ं


ग्रहीतुं मवयगतगन् र्मतमवलसनगनगममतरयगन् ।
स्थितम्मन्ये हं सद्वयमममत न चे द्धंसकपदं
किं धत्ते नगम्नग ननु कनकदु र्े भर्वमत ॥ ४६॥
त्वदीयं पगदगब्जद्वयमचलकन्ये मवजयते
सुरस्त्रीकस्तूरीमतलकमनकरगत्यन्तसुरमभ ।
रमन्तो यत्रगयगा प्रकरहृदयेस्न्दस्न्दरर्णग-
स्सदग मगद्यस्न्त श्रीममत कनकदु र्े भर्वमत ॥ ४७॥

अपणे ते पगदगवतनु तनु लगवण्यसरसी


समुद्भू ते पद्मे इमत सुकमवमभमना मश्चतममदम् ।
न चे द्गीवगा णस्त्रीसमुदयललगटरमरकगः
किं तत्रगसक्तग ननु कनकदु र्े भर्वमत ॥ ४८॥

रमगवगणीन्द्रगणीमुखयुवमतसीमन्तपदवी-
नवीनगकाच्छगयगसदृशरुमच यत्कुङ्ख्कुमरजः ।
स्वकगङ्गगकगरे ण स्थितमममत भवत्पगदकमल-
द्वये मन्ये शम्भोस्समत कनकदु र्े भर्वमत ॥ ४९॥

दवगमनं नीहगरं र्रळममृतं वगमधा मवनी-


थिलं मृत्युस्म्मत्रं ररपु ममप च सेवगकरजनम् ।
मवशङ्कं कुवान्तो जनमन तव पगदगम्बुरुहयोः
प्रणगमगस्संस्तुत्यग मम कनकदु र्े भर्वमत ॥ ५०॥

जलप्रगयग मवद्यग हृमद सकलकगमगः करर्तगः


महगलक्ष्मीदगा सी मनु जपमतवयगा स्सहचरगः ।
भवत्यश्रगन्तं ते पदकमलयोभा स्क्तसमहतगं
नमतङ्ख्कुवगा णगनगं ननु कनकदु र्े भर्वमत ॥ ५१॥

तव श्रीमत्पगदमद्वतयर्तमञ्जीरमवलस-
न्ममणच्छगयगच्छन्नगकृमतभवमतयत्फगलफलकम् ।
स तत्रैवगशे षगवमनवहनदीक्षगसमुमचतं
वहे त्पट्टं है मं ननु कनकदु र्े भर्वमत ॥ ५२॥

तनोतु क्षे मं त्वच्चरणनखचन्द्रगवमळररयं


भवत्प्रगणे शस्य प्रणयकलहगरम्भसमये ।
यदीयज्योत्स्नगमभभा वमत मनतरगं पू ररततनु-
स्श्शरोऽग्रे बगलेन्द्दुनानु कनकदु र्े भर्वमत ॥ ५३॥
समस्तगशगधीशप्रवरवमनतगहस्तकमलै-
स्सुमैः कल्पद्रूणगं मनरतकृतपू जौ मनरुपमौ ।
नतगनगममष्टगिाप्रकरघटनगपगटवयुतौ
नमस्यगमः पगदौ तव कनकदु र्े भर्वमत ॥ ५४॥

पु रग बगल्ये शीतगचलपररसरक्षोमणचरणे
ययोथपशं लब्ध्वग मुमदतमनसः कीटमनचयगन् ।
मवलोर्क्य श्लगघन्ते मवबुधसमुदगयगः प्रमतमदनं
नमगमस्तौ पगदौ ननु कनकदु र्े भर्वमत ॥ ५५॥

नरगणगमज्ञगनगं प्रशममयतुमन्तःथिमतममरग-
ण्यलक्ष्मीसन्तगपं र्ममतमनु जगन् शीतलमयतुम् ।
समिगा मन्नदोषगं श्चरणनखचन्द्रगनमभनवगन्
नमगमस्सिक्त्यग तव कनकदु र्े भर्वमत ॥ ५६॥

मुकुन्दर्ब्ह्मे न्द्रप्रमुखबहुबमहा मुाखमशखग-


मवभू षगमवरगजन्मघवममणसन्दभा रुमचमभः ।
मवशङ्कं सगकं त्वच्चरणनखचन्द्रेषुघमटतं
कवीन्द्रैः स्तोतव्यं तव कनकदु र्े भर्वमत ॥ ५७॥

नखगनगं धगवळ्यं मनजमरुमणमगनि सहजं


नमद्गीवगा णस्त्रीमतलकमृर्नगमभमश्रयममप ।
वहन्तौ सत्त्वगमदमत्रर्ुणरुमचसगरगमनव सदग
नमस्यगमः पगदौ तव कनकदु र्े भर्वमत ॥ ५८॥

ममणश्रे णीभगस्वत्कनकमयमञ्जीरयुर्ळी-
झणत्कगरगरगवच्छलमधु रवगचगं मवलसनै ः ।
अभीष्टगिगा न् दगतुं मवनतजनतगह्वगनचतुरग-
मवव यगतौ पगदौ तव कनकदु र्े भर्वमत ॥ ५९॥

नमद्गीवगा णस्त्रीमतलकमृ र्नगभीद्रवयुतं


नखच्छगयगयुक्तं जनमन तव पगदगम्बु जयमत ।
समित्कगमळन्दीझरसमललसस्मम्ममश्रतमवय-
न्नदीवगरीव श्रीकरर कनकदु र्े भर्वमत ॥ ६०॥

सुरश्रे णीपगमणमद्वतयर्तमगमणर्क्यकलशै -
धृा तं हे मगम्भोजप्रकरमकरन्दे न मममळतं ।
सतगं वृन्दैवान्द्द्यं चरणयुर्सङ्क्षगळनजलं
पु नगत्वस्मगमन्नत्यं तव कनकदु र्े भर्वमत ॥ ६१॥

मवरगवन्मञ्जीरद्वयमनमहतहीरोपलरुमच-
प्रसगदे मनभे दं प्रमितपरमर्ब्ह्मऋमषमभः ।
मशरोभगर्ैधगा यं पदकमलमनणे जनजलं
वसन्मे शीषगा ग्रे तव कनकदु र्े भर्वमत ॥ ६२॥

समीपे मगमणर्क्यथिमर्तपदपीठस्य नमतगं


मशरस्सु त्वत्पगदस्नपनसमललं यमन्नपतमत ।
तदे वोच्चथिगनस्थिमतकृदमभषेकगम्बु भवमत
प्रभगवोऽयं वण्यास्तव कनकदु र्े भर्वमत ॥ ६३॥

नृ णगन्दीनगनगं त्वच्चरणकमलैकगश्रयवतगं
महगलक्ष्मीप्रगस्प्तभा वमत न मह मचत्रगपदममदम् ।
समगमश्रत्यगम्भोजं जडममप च रे खगकृमतधरं
मश्रयो मनत्यं धगमगजमन कनकदु र्े भर्वमत ॥ ६४॥

खर्ोत्तं सग हं सगस्तव र्मतमवलगसेन मवमजतग-


स्सलज्जगस्तत्तुल्यं र्मनममधर्न्तुं सकुतुकगः ।
भजन्ते स्रष्टगरं रिवहन एवैकमनरतग
मनोजगतगरगतेस्समत कनकदु र्े भर्वमत ॥ ६५॥

जर्न्मगतभा व्यगङ्ख्र्ुमळमववरमगर्े षु र्मळतं


चतुधगा ते पगदगम्बुजसमललमेतमद्वजयते ।
प्रदगतुं धमगा िाप्रमुखपु रुषगिाद्वययु र्ं
चतुमूात्यगा मवद्धगमवव कनकदु र्े भर्वमत ॥ ६६॥

अजोऽयं श्रीशोऽयं सुरपररवृढोऽयं रमवरयं


शशगङ्कोऽयं कोऽयं सकलजलधीनगं पमतरयम् ।
इमत त्वगं सन्द्रष्ट्टुं समुपर्तदे वगः पररचरै -
जानैमवाज्ञगप्यन्ते खलु कनकदु र्े भर्वमत ॥ ६७॥

महगपीठगसीनगं मघवमुखबमहा मुाखसखी-


मनकगयैस्संसेव्यगं करतलचलच्चगमरयु तैः ।
प्रदोषे पश्यन्तीं पशु पमतमहगतगण्डवकलगं
भजे त्वगं श्रीमगहे श्वरर कनकदु र्े भर्वमत ॥ ६८॥

परञ्चज्योमतस्तज्ज्ञगस्सुरतरुलतगं दु र्ातजनग
महगज्वगलगमने भुावनभयदग रगक्षसर्णगः ।
ललगटगक्षस्सगक्षगदतनु जयलक्ष्मीममवरतं
हृमद ध्यगयस्न्त त्वगं कनकदु र्े भर्वमत ॥ ६९॥

समुद्यद्बगलगकगा युतशतसमगनद् युमतमतीं


शरद्रगकगचन्द्रप्रमतमदरहगसगमितमुखीम् ।
सखीं कगमगरगतेश्चमकतहररणीशगबनयनगं
सदगहं सेवे त्वगं हृमद कनकदु र्े भर्वमत ॥ ७०॥

तपःकृत्वग लेभे मत्रपु रमिनस्त्वगं मप्रयसखीं


तपस्यन्ती प्रगप्तग त्वममप मर्ररशं प्रगणदमयतम् ।
तदे वं दगम्पत्यं जयमत युवयोभीतधवयोः
कमवस्तुत्यं मनत्यं ननु कनकदु र्े भर्वमत ॥ ७१॥

मवभोजगा नगमस त्वं मवपु लममहमगनं पशु पते-


स्स एव ज्ञगतग ते चररतजलरगशे रनवधे ः ।
न मह ज्ञगतुन्दक्षो भवमत भवतोस्तत्वममतर-
स्त्रीलोकीसन्धगने ष्वमप कनकदु र्े भर्वमत ॥ ७२॥

न मवष्णुनार्ब्ह्मग न च सुरपमतनगा मप समवतग


न चन्द्रो नोवगयुमवालसमत मह कल्पगन्तसमये ।
तदग नगट्यङ्ख्कुवंस्तव रमण एको मवजयते
त्वयग सगकं लोकेश्वरर कनकदु र्े भर्वमत ॥ ७३॥

धनु श्चक्रे मेरुं र्ुणमुरर्रगजं मशतशरं


रमगधीशिगमप मत्रपु रमिने न मत्रनयनः ।
तदे तत्सगमर्थ्ं सहजमनजशक्तेस्तव मशवे
जर्द्रक्षगदीक्षगवमत कनकदु र्े भर्वमत ॥ ७४॥

मत्रकोणगन्तमबान्द्दूपररमवलसनगत्यन्तरमसकगं
मत्रमभवेदैः स्तुत्यगं मत्रर्ुणमयमूमतात्रययुतगं ।
मत्रलोकैरगरगध्यगं मत्रनयनमनःप्रे मजननीं
मत्रकगलं सेवे त्वगं हृमद कनकदु र्े भर्वमत ॥ ७५॥

मनो ध्यगतुं नगलं जनमन तव मूमतं मनरुपमगं


वचो वक्तुं शर्क्यं न भवमत मह ते मचत्रचररतम् ।
तनु स्त्वत्से वगयगं भवमत मववशग दीनसमये
किं वगहं रक्ष्यस्तव कनकदु र्े भर्वमत ॥ ७६॥

मवयोर्ं ते नू नं क्षणमसहमगनः पशु पमत-


दा दौ ते दे हगधं तरुणसुमबगणगयुतसमं ।
अने न ज्ञगतव्यस्तव जनमन सौन्दयाममहमग
मत्रलोकी स्तोतव्यः खलु कनकदु र्े भर्वमत ॥ ७७॥

कृतग यगर्ग येन श्रु मतषु मवमदतगः पू वाजनने


धनं दत्तं येन मद्वजकुलवरे भ्यो बहुमवधम् ।
तपस्तप्तं येनगस्खमलतममतनग तस्य घटते
भविस्क्तश्शम्भोस्समत कनकदु र्े भर्वमत ॥ ७८॥

भवन्मू मताध्यगनप्रवणममलिगमप हृदयं


भवन्नगमश्रेणीपठनमनपु णगं चगमप रसनगम् ।
भवत्से वगदगर्ढ्ाप्रमितममप कगयं मवतर मे
भवगनन्दश्रे यस्करर कनकदु र्े भर्वमत ॥ ७९॥

प्रभगषन्ते वेदगश्चमकतचमकतं तगवकर्ुणगन्


न पगरस्य द्रष्टग तव ममहमवगधे मवामधरमप ।
भवत्तत्वं ज्ञगतुं प्रकृमतचपलगनगममप नृ णगं
किं वग शस्क्तथस्यगन्ननु कनकदु र्े भर्वमत ॥ ८०॥
नृ पग एकच्छत्रं सकलधरणीपगलनपरग-
स्सुधगमगधु याश्रीलमलतकमवतगकल्पनचणगः ।
मनरगतङ्कं शगस्त्रगध्ययनमनसगं मनत्यकमवतग
त्वदीयग ज्ञेयग श्रीममत कनकदु र्े भर्वमत ॥ ८१॥

कदम्बगनगं नगर्गमधकचतुरसिगररभसरी
कदम्बगनगं मध्ये खचरतरुणीकोमटकमलते ।
स्थितगं वीणगहस्तगं मत्रपु रमिनगनन्दजननीं
सदगहं सेवे त्वगं हृमद कनकदु र्े भर्वमत ॥ ८२॥

मर्रगं दे वी भू त्वग मवहरमस चतुवाक्त्रवदने


महगलक्ष्मीरूपग मधु मिनवक्षथिलर्तग ।
मशवगकगरे ण त्वं मशवतनु मनवगसं कृतवती
किं ज्ञेयग मगयग तव कनकदु र्े भर्वमत ॥ ८३॥

महगरगज्यप्रगप्तगवमतशमयतकौतूहलवतगं
सुधगमगधु योद्यत्सरसकमवतग कौतुकयुजगम् ।
कृतगशगनगं शश्वत्सु खजनकर्ीवगा णभजने
त्वमेवैकग सेव्यग ननु कनकदु र्े भर्वमत ॥ ८४॥

फणी मुक्तगहगरो भवमत भमसतं चन्दनरजो


मर्रीन्द्रः प्रगसगदो र्रळममृतं चमा सुपटः ।
मशवे शम्भोयाद्यमद्वकृतचररतं तत्तदस्खलं
शु भञ्जगतं योर्गत्तव कनकदु र्े भर्वमत ॥ ८५॥

दररद्रे वग क्षु द्रे मर्ररवरसुते यत्र मनु जे


सुधगपू रगधगरस्तव शु भकटगक्षो मनपतमत ।
बमहद्वगा रप्रगन्तमद्वरदमदर्न्धस्स भवमत
मप्रये कगमगरगतेनानु कनकदु र्े भर्वमत ॥ ८६॥

प्रभगषन्ते वेदगः प्रकटयमत पौरगमणकवचः


प्रशस्तं कुवास्न्त प्रमितबहुशगस्त्रगण्यमवरतम् ।
स्तुवन्तः प्रत्यग्रं सुकमवमनचयगः कगव्यरचनै -
रनन्तगं ते कीमतं ननु कनकदु र्े भर्वमत ॥ ८७॥
असूयेष्यगा दम्भगद्यवर्ुणपररत्यगर्चतुरग-
स्सदगचगरगसक्तगस्सदयहृदयगस्सत्यवचनगः ।
मजतस्वगन्तगश्शगन्तग मवमलचररतग दगनमनरतगः
कृपगपगत्रीभू तगस्तव कनकदु र्े भर्वमत ॥ ८८॥

यदीयगम्भस्नगनगद् दु ररतचररतगनगं समुदयग


महगपु ण्यगयन्ते ममहमवमत तस्यगश्शुभकरे ।
तटे कृष्णगनद्यग मवमहतममहतगनन्दवसते
कृपग कताव्यग ते ममय कनकदु र्े भर्वमत ॥ ८९॥

यिग पु ष्पश्रे णीमवलमसतकदम्बद्रुमवने


तनोभगा र्े नगर्ेश्वरवलमयनः श्रीममत यिग ।
तिग भक्तौघगनगं हृमद कृतमवहगरे मर्ररसुते
दयग कताव्यग ते ममय कनकदु र्े भर्वमत ॥ ९०॥

समगरुह्यगभङ्गं मृर्पमततुरङ्गं जनयुतं


र्ळगग्रे धू म्रगक्षप्रमुखबलबमहा मुाखररपू न् ।
मनहत्य प्रत्यक्षं जर्दवनलीलगं कृतवती
प्रसन्नग भू यगस्त्वं ममय कनकदु र्े भर्वमत ॥ ९१॥

परगभू य त्र्यक्षं सवनकरणे यत्रसमहतं


दु रगत्मगनं दक्षं मपतरममप सन्त्यज्य तरसग ।
र्ृहे नीहगरगद्रे मना जजननमङ्गीकृतवती
प्रसन्नग भू यगस्त्वं ममय कनकदु र्े भर्वमत ॥ ९२॥

तपः कृत्वग यस्स्मन् सुरपमतसुतोऽनन्यसुलभं


भवगदस्त्रं लेभे प्रबलररपु संहगरकरणम् ।
मकरगतेऽस्स्मन् प्रीत्यग सहमवहरणे कौतुकवती
प्रसन्नग भू यगस्त्वं ममय कनकदु र्े भर्वमत ॥ ९३॥

शरच्चन्द्रगलोकप्रमतमरुमचमन्दस्स्मतयुते
सुरश्रीसङ्गीतश्रवणकुतुकगलङ्ख्कृतमते ।
कृपगपगत्रीभू तप्रणमदमरगभ्यमचा तपदे
प्रसन्नग भू यगस्त्वं ममय कनकदु र्े भर्वमत ॥ ९४॥

कपगलस्रग्धगरी कमठनर्जचमगा म्बरधरः


स्मरद्वे षी शम्भुबाहुभवनमभक्षगटनपरः ।
अमवज्ञगतोत्पमत्तजा नमन तव पगमणग्रहणतो
जर्त्से व्यो जगतः खलु कनकदु र्े भर्वमत ॥ ९५॥

पदगभ्यगं प्रत्यूषस्फुटमवकचशोणगब्जमवलसत् -
प्रभगभ्यगं भक्तगनगमभयवरदगभ्यगं तव मशवे ।
चरद्भ्गं नीहगरगचलपदमशलगभङ्गसरणौ
नमः कुमाः कगमेश्वरर कनकदु र्े भर्वमत ॥ ९६॥

मदीये हृत्पद्मे मनवसतु पदगम्भोजयुर्ळं


जर्द्वन्द्द्यं रे खगध्वजकुमलशवज्रगमङ्कतममदम् ।
स्फुरत्कगस्न्तज्योत्स्नग मवततममणमञ्जीरममहतं
दयगऽऽधे यगऽमे यग ममय कनकदु र्े भर्वमत ॥ ९७॥

सदगऽहं सेवे त्वत्पदकमलपीठीपररसरे


स्तुवन् भस्क्तश्रद्धगपररचयपमवत्रीकृतमधयग ।
भवन्तीं कल्यगणीं प्रचुरतरकल्यगणचररतगं
दयगऽऽधे यगऽमे यग ममय कनकदु र्े भर्वमत ॥ ९८॥

हरश्शूली चै कः मपतृवनमनवगसी पशु पमत-


मदा शगवगसो हगलगहलकबळनव्यग्रधृ मतमगन् ।
मर्रीशोऽभू देवंमवधर्ुणचररत्रोऽमप मह भवत्
सुसगङ्गत्यगत् श्लगघ्यो ननु कनकदु र्े भर्वमत ॥ ९९॥

समस्तगशगधीश प्रमुख सुरवयैः प्रणममतग-


महनगा िज्वगलगपमतहरणपगली मत्रनयनगम् ।
सदग ध्यगयेऽहं त्वगं सकलमवबुधगभीष्टकलने
रतगं तगं कल्यगणीं हृमद कनकदु र्े भर्वमत ॥ १००॥

सुसन्तोषं यो वग जपमत मनयमगदू महतशत-


ज्वलद् वृत्तैश्श्श्रगव्यगं मनमश कनकदु र्गा स्तुमतमममगम् ।
महगलक्ष्मीपगत्रं भवमत सदनं तस्य वदनं
मर्रगं दे वीपगत्रं कुलममप मवधे ः कल्पशतकम् ॥ १०१॥

स्तुमतं दु र्गा देव्यगस्सततमघसंहगरकरणे


सुशक्तगं वग लोके पठमत सुमधयग बुस्द्धकुशलः ।
मश्रयं मगतः तस्मै मवतरमस सुतगनगि जर्तगं
पमतत्वं वगस्ित्वं बहु कनकदु र्े भर्वमत ॥ १०२॥

शतश्लोकीबद्धं ननु कनकदु र्गा मङ्कतपदं


र्ुरूपन्यस्तं तद् भु मव कनकदु र्गा स्तवममदम् ।
मनबद्धं मगमणर्क्यैः कनकशतमगनं भवमत ते
यिग हृद्यं दे मव स्फुटपदमवभक्तं मवजयतगम् ॥ १०३॥

इमत श्रीमत्परमहं स पररव्रगजकगचगयावया श्रीमवद्यगशङ्करगमगया -


मवरमचतं श्रीमत्कनकदु र्गा ऽऽनन्दलहरीस्तोत्रं सम्पूणाम् ।

The composition by Vidya Sankara is addressed to the


goddess
Kanaka Durga at Vijayawada of Andhra Pradesh.

You might also like