You are on page 1of 2

॥ श्रीकमलजदयिताष्टकम् ॥

श्रीयिवायिनवनृ य िंहिारतीस्वायमयवरयितम्

शृङ्गक्ष्मािृ यिवा े िु कमुखमुयनयििः ेव्यमानाङ्घ्यिपद्मे


स्वाङ्गच्छािायवधू तामृतकर ुरराड् वाहने वाक्सयवयि ।
िम्भु श्रीनाथमुख्यामरवरयनकरै मोदतिः पू ज्यमाने
यवद्ािं िु द्ािं ि बुद्द्िं कमलजदयिते त्वरिं दे यह मह्यम् ॥ १॥

कल्पादौ पाववतीििः प्रवर ुरगणप्रायथवतिः श्रौतवर्त्व


प्राबल्यिं ने तुकामो ियतवरवपु षागत्य िािं शृङ्घगिै ले ।
िंस्थाप्यािाां प्रिक्रे बहुयवधनयतयििः ा त्वयमन्द्वधव िूडा
यवद्ािं िु द्ािं ि बुद्द्िं कमलजदयिते त्वरिं दे यह मह्यम् ॥ २॥

पापौघिं ध्विं यित्वा बहुजयनरयितिं यकिं ि पुण्यायलमारा-


त्सम्पाद्ाद्िक्यबुद्द्िं श्रु यतगुरुविने ष्वादरिं िद्िदार्ढ्वम् ।
दे वािािवयवजायदष्वयप मनु यनवहे तावकीने यनतान्तिं
यवद्ािं िु द्ािं ि बुद्द्िं कमलजदयिते त्वरिं दे यह मह्यम् ॥ ३॥

यवद्ामुद्राक्षमालामृतघटयवल त्पायणपाथोजजाले
यवद्ादानप्रवीणे जडबयधरमुखेभ्योऽयप िीििं नतेभ्यिः ।
कामादीनान्तरान्मत्सहजररपु वरान्दे यव यनमूवल्य वेगात्
यवद्ािं िु द्ािं ि बुद्द्िं कमलजदयिते त्वरिं दे यह मह्यम् ॥ ४॥

कमवस्वार्त्ोयितेषु द्स्थरतरयधषणािं दे हदार्ढ्ां तदथां


दीघां िािुिविश्च यििुवनयवयदतिं पापमागाव यवरद्िम् ।
त्सङ्गिं त्कथािािः श्रवणमयप दा दे यव दत्वा कृपाब्धे
यवद्ािं िु द्ािं ि बुद्द्िं कमलजदयिते त्वरिं दे यह मह्यम् ॥ ५॥

मातस्त्वत्पादपद्मिं न यवयवधकु ुमैिः पू यजतिं जातु िक्त्या


गातुिं नै वाहमीिे जडमयतरल स्त्वद् गुणाद्न्दव्यपद्ै िः ।
मूके ेवायवहीने ऽप्यनु पमकरुणामिव केऽम्बेव कृत्वा
यवद्ािं िु द्ािं ि बुद्द्िं कमलजदयिते त्वरिं दे यह मह्यम् ॥ ६॥
िान्त्याद्ािः म्पदो यवतर िु िकरीयनव त्यतद्ििबोधिं
वैराग्यिं मोक्षवाञ्छामयप लघु कलि श्रीयिवा ेव्यमाने ।
यवद्ातीथाव यदिोयगप्रवरकर रोजात म्पूयजताङ्घ्िे
यवद्ािं िु द्ािं ि बुद्द्िं कमलजदयिते त्वरिं दे यह मह्यम् ॥ ७॥

द्िद्रूपार्त्नो मे श्रु यतमननयनयदध्या नान्यािु मातिः


म्पाद् स्वान्तमेतद्रुयििुतमयनििं यनयववकल्पे माधौ ।
तुङ्गातीराङ्कराजवरगृहयवल िक्रराजा नस्थे
यवद्ािं िु द्ािं ि बुद्द्िं कमलजदयिते त्वरिं दे यह मह्यम् ॥ ८॥

इयत श्रीयिवायिनवनृ य िंहिारतीस्वायमयवरयितिं


श्रीकमलजदयिताष्टकिं म्पूणवम् ।

You might also like