You are on page 1of 1

॥ श्रीकमला कमलात्मिका ध्यानम् ॥

कान्त्या काञ्चनसन्निभाां न्निमन्निरिप्रख्यैश्चतुन्नभिििजैैः


िस्तोत्मिप्तन्नििण्मयामृ तघटै िान्नसच्यमानाां न्नश्रयम् ।
न्निभ्राणाां विमब्जयुग्ममभयां िस्तैैः न्नकिीटोज्ज्वलाां
क्षौमािद्ध न्ननतम्बन्निम्बलन्नलताां वन्दे ऽिन्नवन्दत्मथिताम् ॥ १॥

मान्नणक्यप्रन्नतमप्रभाां न्निमन्ननभै स्तुङ्गैश्चतुन्नभिििजैैः


िस्ताग्रान्नितित्नकुम्भसन्नललैिान्नसच्यमानाां मुदा ।
िस्ताब्जैवििदानमम्बुजयुिाभीतीदि धानाां ििे ैः
कान्ाां कान्नितपारिजातलन्नतकाां वन्दे सिोजासनाम् ॥ २॥

आसीना सिसीरुिे त्मितमुखी िस्ताम्बुजैन्नििभ्रती


दानां पद्मयुिाभये च वपु षा सौदान्नमनीसन्निभा ।
मुक्तािािन्नविाजमानपृ िुलोत्तु ङ्गस्तनोद्भान्नसनी
पायाद्वैः कमला कटाक्षन्नवभवैिानन्दयन्ी िरिम् ॥ ३॥

न्नसन्दू िारुणकात्मन्मब्जवसन्नतां सौन्दयिवािान्निन्नधां


कोटीिाङ्गदिािकुण्डलकटीसू त्रान्नदन्नभभूि न्नषताम् ।
िस्ताब्जैविसुपत्रमब्जयु िलादर्शौ विन्ीां पिाां
आवीताां परिचारिकान्नभिन्ननर्शां सेवे न्नप्रयाां र्शान्नङ्गिणैः ॥ ४॥

िालाकिद् यु न्नतन्नमन्दु खण्डन्नवलसत्कोटीििािोज्ज्वलाां


ित्नाकल्पन्नवभू न्नषताां कुचनताां र्शालेैः किै मिञ्जिीम् ।
पद्मां कौस्तुभित्नमप्यन्नवितां सत्मम्बभ्रतीां सत्मिताां
फुल्लाम्भोजन्नवलोचनत्रययुताां वन्दे पिाां दे वताम् ॥ ५॥

इन्नत श्रीकमला कमलात्मिका ध्यानम् ॥

You might also like