You are on page 1of 5

॥ श्रीकालिकाहृदयम् ॥

॥ श्रीगणेशाय नमः ॥

॥ श्रीउमामहे श्वराभ्ाां नमः ॥

अथ श्रीकािीहृदयप्रारम्भः ।

श्रीमहाकाि उवाच ।
महाकौतूहिस्तोत्रां हृदयाख्यां महोत्तमम् ।
शृणु लप्रये महागोप्यां दलिणायाः सुगोलितम् ॥ १॥

अवाच्यमलि वक्ष्यालम तव प्रीत्या प्रकालशतम् ।


अन्येभ्ः कुरु गोप्यां च सत्यां सत्यां च शैिजे ॥ २॥

श्रीदे व्युवाच ।
कस्मिन् युगे समुत्पन्नां केन स्तोत्रां कृतां िु रा ।
तत्सवं कथ्यताां शम्भो दयालनधे महे श्वर ॥ ३॥

श्रीमहाकाि उवाच ।
िु रा प्रजाितेः शीर्षच्छेदनां कृतवानहम् ।
ब्रह्महत्याकृतैः िािै र्भैरवत्वां ममागतम् ॥ ४॥

ब्रह्महत्यालवनाशाय कृतां स्तोत्रां मया लप्रये ।


कृत्यालवनाशकां स्तोत्रां ब्रह्महत्यािहारकम् ॥ ५॥

ॐ अस्य श्रीदलिणकाल्या हृदयस्तोत्रमन्त्रस्य श्रीमहाकाि ऋलर्ः ।


उस्मिक्छन्दः । श्रीदलिणकालिका दे वता ।
क्ीां बीजां । ह्ीां शस्मतः । नमः कीिकां ।
सवषत्र सवषदा जिे लवलनयोगः ॥

अथ हृदयालदन्यासः ।
ॐ क्ाां हृदयाय नमः ।
ॐ क्ीां लशरसे स्वाहा ।
ॐ क्ूां लशखायै वर्ट् ।
ॐ क्ैं कवचाय हां ।
ॐ क्ौां ने त्रत्रयाय वौर्ट् ।
ॐ क्ः अस्त्राय फट् ॥

इलत हृदयालदन्यासः ॥

अथ ध्यानम् ।
ॐ ध्यायेत्कािीां महामायाां लत्रने त्राां बहरूलिणीम् ।
चतुर्भुषजाां ििलजह्ाां िूणषचन्द्रलनर्भाननाम् ॥ १॥

नीिोत्पिदिप्रख्याां शत्रुसङ्घलवदाररणीम् ।
नरमुण्डां तथा खङ्गां कमिां वरदां तथा ॥ २॥

लबभ्राणाां रतवदनाां दां ष्ट्रािीां घोररूलिणीम् ।


अट्टाट्टहासलनरताां सवष दा च लदगम्बराम् ॥ ३॥

शवासनस्मथथताां दे वीां मुण्डमािालवर्भू लर्ताम् ।


इलत ध्यात्वा महादे वीां ततस्तु हृदयां िठे त् ॥ ४॥

ॐ कालिका घोररूिाढया सवषकामफिप्रदा ।


सवषदेवस्तुता दे वी शत्रुनाशां करोतु मे ॥ ५॥

ह्ीांह्ीांस्वरूलिणी श्रे ष्ठा लत्रर्ु िोकेर्ु दु िषर्भा ।


तव स्नेहान्मया ख्यातां न दे यां यस्य कस्यलचत् ॥ ६॥

अथ ध्यानां प्रवक्ष्यालम लनशामय िरास्मिके ।


यस्य लवज्ञानमात्रेण जीवन्मु तो र्भलवष्यलत ॥ ७॥

नागयज्ञोिवीताञ्च चन्द्रार्द्ष कृतशे खराम् ।


जटाजू टाञ्च सलञ्चन्त्य महाकािसमीिगाम् ॥ ८॥

एवां न्यासादयः सवे ये प्रकुवषस्मि मानवाः ।


प्राप्नु वस्मि च ते मोिां सत्यां सत्यां वरानने ॥ ९॥

यन्त्रां शृणु िरां दे व्याः सवाष थषलसस्मर्द्दायकम् ।


गोप्यां गोप्यतरां गोप्यां गोप्यां गोप्यतरां महत् ॥ १०॥

लत्रकोणां िञ्चकां चाष्ट्कमिां र्भू िुरास्मितम् ।


मुण्डिङ्् स्मतां च ज्वािाां च कािीयन्त्रां सुलसस्मर्द्दम् ॥ ११॥

मन्त्रां तु िू वषकलथतां धारयस्व सदा लप्रये ।


दे व्या दलिणकाल्यास्तु नाममािाां लनशामय ॥ १२॥

कािी दलिणकािी च कृिरूिा िरास्मिका ।


मुण्डमािा लवशािािी सृलष्ट्सांहारकाररका ॥ १३ ॥

स्मथथलतरूिा महामाया योगलनद्रा र्भगास्मिका ।


र्भगसलिष ःिानरता र्भगोद्योता र्भगाङ्गजा ॥ १४ ॥

आद्या सदा नवा घोरा महातेजाः करालिका ।


प्रे तवाहा लसस्मर्द्िक्ष्मीरलनरुर्द्ा सरस्वती ॥ १५॥

एतालन नाममाल्यालन ये िठस्मि लदने लदने ।


तेर्ाां दासस्य दासोऽहां सत्यां सत्यां महे श्वरर ॥ १६॥

ॐ कािीां कािहराां दे वी कङ्कािबीजरूलिणीम् ।


कािरूिाां किातीताां कालिकाां दलिणाां र्भजे ॥ १७॥

कुण्डगोिलप्रयाां दे वीां खयम्भू कुसुमे रताम् ।


रलतलप्रयाां महारौद्रीां कालिकाां प्रणमाम्यहम् ॥ १८॥

दू तीलप्रयाां महादू तीां दू तीयोगेश्वरीां िराम् ।


दू तोयोगोद्भवरताां दू तीरूिाां नमाम्यहम् ॥ १९॥

क्ीांमन्त्रेण जिां जप्त्त्वा सप्तधा सेचनेन तु ।


सवे रोगा लवनश्यस्मि नात्र कायाष लवचारणा ॥ २०॥

क्ीांस्वाहािै मषहामन्त्रैश्चन्दनां साधयेत्ततः ।


लतिकां लक्यते प्राज्ञै िोको वश्यो र्भवेत्सदा ॥ २१॥
क्ीां हां ह्ीां मन्त्रजप्तैश्च ह्यितैः सप्तलर्भः लप्रये ।
महार्भयलवनाशश्च जायते नात्र सांशयः ॥ २२॥

क्ीां ह्ीां ह्ूां स्वाहा मन्त्रेण श्मशानालनां च मन्त्रयेत् ।


शत्रोगृषहे प्रलतलिप्त्त्वा शत्रोमृषत्युर्भषलवष्यलत ॥ २३॥

ह्ूां ह्ीां क्ीां चै व उच्चाटे िु ष्पां सांशोध्य सप्तधा ।


ररिू णाां चै व चोच्चाटां नयत्येव न सांशयः ॥ २४॥

आकर्षणे च क्ीां क्ीां क्ीां जप्त्त्वाऽितान् प्रलतलििे त् ।


सहस्रयोजनथथा च शीघ्रमागच्छलत लप्रये ॥ २५॥

क्ीां क्ीां क्ीां ह्ूां ह्ूां ह्ीां ह्ीां च कज्जिां शोलधतां तथा ।
लतिकेन जगन्मोहः सप्तधा मन्त्रमाचरे त् ॥ २६॥

हृदयां िरमेशालन सवषिािहरां िरम् ।


अश्वमेधालदयज्ञानाां कोलटकोलटगुणोत्तरम् ॥ २७॥

कन्यादानालददानानाां कोलटकोलटगुणां फिम् ।


दू तीयागालदयागानाां कोलटकोलटफिां िृतम् ॥ २८॥

गङ्गालदसवषतीथाष नाां फिां कोलटगुणां िृतम् ।


एकधा िाठमात्रेण सत्यां सत्यां मयोलदतम् ॥ २९॥

कौमारीस्वेष्ट्रूिे ण िू जाां कृत्वा लवधानतः ।


िठे त्स्तोत्रां महे शालन जीवन्मु तः स उच्यते ॥ ३०॥

रजस्विार्भगां दृष्ट्वा िठे दे काग्रमानसः ।


िर्भते िरमां थथानां दे वीिोके वरानने ॥ ३१॥

महादु ःखे महारोगे महासङ्कटके लदने ।


महार्भये महाघोरे िठे तस्तोत्रां महोत्तमम् ।
सत्यां सत्यां िु नः सत्यां गोिायेन्मातृजारवत् ॥ ३२॥

इलत श्रीकािीहृदयां समाप्तम् ॥

You might also like