You are on page 1of 45

श्री बाला त्रिपरु सन्

ु दरी आवरण पज
ू ा
अस्य श्रीबाला त्रिपुरसुन्दरी महा मन्िस्य दक्षिणामूर्ति ऋषि: शिरशस || गायिी छं द: मुखे ||
श्रीबाला त्रिपुरसुन्दरी दे वता हृदये ||ऐं बीजाय नम: गुह्ये || कलीं िकतये नम: पादयो:
स ौः कीलकाय नम: नाभ || श्रीबाला त्रिपरु सुन्दरी प्रसाद शसद्ध्यर्थे श्रीगरु ोराज्ञया पूजने षवर्नयोग: - सवािङ्गे
कर न्यास:/ हृदयादद न्यास:
ऐं - अङ्गुष्ठाभयां नम: - हृदयाय नम:
कलीं तजिनीभयां नम:- शिरसे स्वाहा
स ौः म्यमाभयां नम: - शिखायै विट्
ऐं अनाशमकाभयां नम: - कवचाय हुं
कलीं कर्नष्ष्िकाभयां नम: - नेिियाय व िट्
स ौः करतलकर पष्ृ िाभयां नम: - अस्िाय फट् | भूभुिवस्स्वुरों इर्त ददग्बन्ध:
अिरन्यासौः
3- ऐं नम: नाभयादद पादान्तं
3- कलीं नम: कण्ठादद नाभयन्तं
3- स ौः नम: मूधािदद कण्ठान्तं
3- ऐं नम: वाम पाणणतले
3- कलीं नम: दि पाणणतले
3- स ौः नम: उभयोौः
नवयोर्न न्यासौः
3- ऐं नम: दि कणे
3- कलीं नम: वाम कणे
3- स ौः नम: चचबुके
3- ऐं नम: दि-िङ्खे
3- कलीं नम: वाम-िङ्खे
3- स ौः नम: मुखे
3- ऐं नम: दि नेिे
3- कलीं नम: वाम नेिे
3- स ौः नम: नासायां
3- ऐं नम: दि बाह
3- कलीं नम: वाम बाह
3- स ौः नम: हृदये
3- ऐं नम: दि कूपिरे
3- कलीं नम: वाम कूपिरे
3- स ौः नम: नाभ
3- ऐं नम: दि जानु
3- कलीं नम: वाम जानु
3- स ौः नम: शलङ्गे
3- ऐं नम: दि पादे
3- कलीं नम: वामपादे
3- स ौः नम: गुह्ये
3- ऐं नम: दिपार्शवि
3- कलीं नम: वाम पार्शवि
3- स ौः नम: हृदये
3- ऐं नम: दि स्तने
3- कलीं नम: वाम स्तने
3- स ौः नम: कण्ठे
रत्यादद न्यास:
3- ऐं रत्यै नम: मूलाधारे
3- कलीं प्रीत्यै नम: हृदये
3- स ौः मनोभवाय नम: भ्रूम्ये
3- स ौः अमत
ृ ेर्शयै नम: मूलाधारे
3- कलीं योगेर्शयै नम: हृदये
3- ऐं षवर्शवयोन्यै नम: भ्रूम्ये
्यानं:
अरुणककरण जालैौः अष्चचतािावकािा षवधत
ृ जपविीका पुस्ताभीर्त हस्ता |
इतर कर वराढ्या फुल्लकल्हार संसर्था र्नवस्तु हृदद बाला र्नत्य कल्याण िीला ||
ऐंकाराङ्ककतगशभितानलशिखां स ौः कलीं कलां त्रबभ्रतीम ्।स वणािम्बुजम्यगां वरधरां धराधराङ्गोज्जज्जवलाम ्।।
वन्दे साङ्कुिपािपुस्तकधरां स्रग्भाशसतोद्धयोत्कराम ्।तां बालात्रिपुरां पदियतनुं िट्चक्रसचचाररणीम ्।।
मालासणृ ण पुस्तक पाि हस्तां बालांत्रबकां श्रीलशलताकुमारीं|कुमारकामेर्शवर केली लोलां नमाशम ग रीं नव विि दे िीं ||
पचचपूजा:
लं पथ्व
ृ ्याष्त्मकायै गन्धं कल्पयाशम नमौः
हं आकािाष्त्मकायै पुष्पं कल्पयाशम नमौः
यं वाय्याष्त्मकायै धूपं कल्पयाशम नमौः
रं वह्न्याष्त्मकायै दीपं कल्पयाशम नमौः
वं अमत
ृ ाष्त्मकायै नैवेद्धयं कल्पयाशम नमौः
सं सवािष्त्मकायै ताम्बल
ू ादद सवोपचारान ् कल्पयाशम नमौः
मूलमन्िौः
ऐं कलीं स ौः स ौःकलीं ऐं
पीठ पूजा- ॐ मण्डूकादद पर तत्त्वान्त पीठ दे वताभयो नमौः
पीठ िष्कत पूजा
1. ॐ वामयै नमौः
2. ॐ ज्जयेष्ठायै नमौः
3. ॐ र द्र्यै नमौः
4. ॐ अष्म्बकायै नमौः
5. ॐ इच्छायै नमौः
6. ॐ ज्ञानायै नमौः
7. ॐ कक्रयायै नमौः
8. ॐ कुष्जजकायै नमौः
9. ॐ चचिायै नमौः
10. ॐ षविघ्नन्यै नमौः
11. ॐ दत
ू यै नमौः
12. ॐ आनन्दायै नमौः
13. ॐ मनोन्मन्यै नमौः (म्ये)
३-ऐं परयै नमौः ऐं अपराय नमौः ऐं परापरायै नमौः
३- ह्सौं सदाशिव-महप्रेतपद्मासनाय नमौः
३- परम शिव पयिङ्काय नमौः

मूलेन ्यानोकत मूर्तिं पररकल््य आवाहनादद िोडिोपचार पूजां कुयाित ्


मूलं श्री बालात्रिपुरसुन्दयै नमौः ्यायाशम आवाहयाशम
मूलं आवादहता भव
मूलं संस्र्थाषपता भव
मूलं सष्न्नधाषपता भव
मूलं सष्न्नरुद्धा भव
मूलं सम्मोखी भव
मूलं अवकुष्ण्ठता भव
मूलं सुप्रसन्ना भव
मूलं सुप्रीता भव
मूलं दे वी प्रसीद प्रसीद (आवहनादद मुद्रा प्रदििय)
3- मूलं दे वी सविजगन्माता यावत ् पूजावसानकं
तावत ् त्वं प्रीर्त भावेन मण्डले/पठे /त्रबम्बे/दीपे सष्न्नचधं कुरु
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः इदं इदं आसनं सुखासनं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः पादयोौः पाद्धयं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः हस्तयोरघ्नयिं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः मुखे आचमनीयं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः मधुपकिं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः आचमनीयं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः स्नपयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः स्नानानन्तरं आचमनीयं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः दद्य-पररमळ-गन्धं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः अितान्कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः रकत-वसनं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः ककरीि-कुण्डलादद सवािभरणार्न कल्प-नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः उपवीतं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः एक-करे जपमालां कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः अन्यकरे पुस्तकं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः इतर करे अभयमुद्रां कल्पयामु नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः अपर वरदमुद्रां करे कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः पुष्पैौः पूजयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः धूपं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः दीपं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः नैवेद्धयं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः कपूिर ताम्बल
ू ं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः स्वणिपुष्प दक्षिणां कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः कपूिर नीराचजनं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः पुष्पाचजशलं कल्पयाशम नमौः
3- मूलं श्रीबालात्रिपुरसुन्दयै नमौः प्रदक्षिण नमस्कारान्कल्पयाशम नमौः
3- ऐं कलीं स ौः स ौःकलीं ऐं श्रीबालात्रिपुरसुन्दरी श्रीपादक
ु ां प-ू त-नमौः (10 times)
3- ह्ीं कलीं ह्स ौः श्रीबालात्रिपुरसुन्दरी श्रीपादक
ु ां पू-त-नमौः (3 times)
3- श्रीं ह्ीं कलीं|ऐं कलीं स ौः|कलीं ह्ीं श्रीं -श्रीबालात्रिपुरसुन्दरी श्रीपादक
ु ां पू-त-नमौः (3 times)
3- ह्ींह्ींह्ीं प्र ढत्रिपुरे अरोग्यं ऐर्शवयिं दे दह स्वाहा श्रीबालात्रिपुरसुन्दरी श्रीपादक
ु ां पू-त-नमौः (3 times)
3- ह्ीं श्रीं कलीं त्रिपुर मर्थने सवििुभं साधय स्वाहा श्रीबालात्रिपुरसुन्दरी श्रीपादक
ु ां पू-त-नमौः (3 times)
3- आं ह्ीं क्रों ऐं कलीं स ौः श्रीं ह्ीं कलीं बाले परमेर्शवरर दे षव आवेिय आवेिय आं ह्ीं क्रों मम हृदये चचरं
र्तष्ठ र्तष्ठ हुं फट् स्वाहा - हृदय मन्िाचधष्ष्िता श्रीबालात्रिपुरसुन्दरी श्रीपादक
ु ां पू-त-नमौः (3 times)
±ÉªÉÉRÂóNÉ:
3- ऐं कलीं स ौः स ौःकलीं ऐं श्रीबालात्रिपुरसुन्दरी श्रीपादक
ु ां प-ू त-नमौः (10 times)
¹Éb÷RÂóMÉ अग्नीिासुरवायक
ु ोणेिु म्ये ददिु च
3- ऐं - हृदयाय नम: हृदय िष्कत श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- कलीं - शिरसे स्वाहा शिर: िष्कत श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- स ौः - शिखायै विट् शिखा िष्कत श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- ऐं -कवचाय हुं कवच िष्कत श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- कलीं नेिियाय व ष्ट् नेि िष्कत श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- स ौः -अस्िाय फट् अस्ि िष्कत श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
गुरु मण्डलार्चनं
कुल गरु वः 9
दिव्यौघ: 3
ऐं कलीं स ौः प्रह्लादानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः सनकानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः वशसष्ठानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
सिद्धौघः 3
ऐं कलीं स ौः कुमारानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः क्रोधानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः िुकानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
मानवौघः 3
ऐं कलीं स ौः ्यानानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः बोधानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः सुरानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ववद्यावतार गरु वः 9
दिव्यौघ: 3
ऐं कलीं स ौः समयानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः कुककुिानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः प्रधानानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
सिद्धौघः 3
ऐं कलीं स ौः बोधेिानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः कुर्थरानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः भागिवानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
मानवौघः 3
ऐं कलीं स ौः कन्दलानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः तपनानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः अदीनानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
िीक्षा गुरवः 19
दिव्यौघ: 7
ऐं कलीं स ौः परप्रकािानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः परमेिानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः परशिवानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः कामेर्शवयिम्बा श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः मोिानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः कामानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः अमत
ृ ानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
सिद्धौघः 5
ऐं कलीं स ौः ईिानानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः तत्पुरुिानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः अघोरानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः वामदे वानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः सद्धयोजातानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
मानवौघः 7
ऐं कलीं स ौः पचचोत्तरानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः परमानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः सविज्ञानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः सवािनन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः शसद्धानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः गोषवन्दानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ऐं कलीं स ौः िङ्करानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ततौः परमेष्ष्िगुरु , परमगुरु श्रीगुरुं पूजयेत ्
3-सष्न्वन्मये महा दे षव परामत
ृ रस षप्रये
अनज्ञ
ु ां दे दह बाले पररवाराचिनाय मे

I - प्रर्थमावरणं –त्रिकोण- अष्ग्न ईि अग्र


3- ऐं रं रर्त श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- कलीं प्रीं प्रीर्त श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- स ौः मं मनोभव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ताौः प्रर्थमावरणस्र्थ दे वता: साङ्गा: सायुधाौः सिष्कतकाौः सवाहनाौः सपररवाराौः सवोपचारै ौः सम्पूष्जताौः
सन्तषपिताौः सन्तुष्िाौः सन्तु नमौः
3-अभीष्ि शसषद्धं मे दे दह िरणागत वत्सले | भकत्या समपियेत्तुभयं प्रर्थमावरणाचिनं ||
3- प्रर्थमवरणे रत्यादद सदहतायै श्रीबालात्रिपुरसुन्दयै नमौः
3-अनेन प्रर्थमावरण पूजनेन श्रीबाला त्रिपुरसुन्दरी सुप्रीता सुप्रसन्ना वरदा भवतु ||
द्धषवतीयावरणं- त्रिकोणस्य उत्तरे द्धवे दक्षिणे द्धवे अग्रे
1. 3- द्रां िोभणबाण श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
2. 3- द्रीं द्रावणबाण श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3. 3- कलीं आकििणबाण श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
4. 3- जलूं विीकरणबाण श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
5. 3- सौः उन्मादनबाण श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
पुनौः तर्थैव स्र्थानेिु
1. 3- ह्ीं काम श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
2. 3- कलीं मन्मर्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3. 3- ऐं कन्दपि श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
4. 3- जलूं मकर्वज श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
5. 3- स्िीं मीनकेतु श्रीपादक
ु ां पूजयाशम तपियाशम नमौः

3-एताौः द्धषवतीयावरणस्र्थ दे वता: साङ्गा: सायुधाौः सिष्कतकाौः सवाहनाौः सपररवाराौः सवोपचारै ौः सम्पूष्जताौः
सन्तषपिताौः सन्तुष्िाौः सन्तु नमौः
3-अभीष्ि शसषद्धं मे दे दह िरणागत वत्सले | भकत्या समपियेत्तुभयं द्धषवतीयावरणाचिन|ं |
3- द्धषवतीयावरणे पचचबाण पचचकाम सदहतायै श्रीबालात्रिपुरसुन्दयै नमौः ||
3-अनेन द्धषवतीयावरण पूजनेन श्रीबाला त्रिपुरसुन्दरी सुप्रीता सुप्रसन्ना वरदा भवतु ||
तत
ृ ीयावरणं- अष्िकोणस्य पूवािदद दक्षिणावतेन
1. 3-कं खं गं घं ङं अनङ्गकुसुमा श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
2. 3-चं छं जं झं ञं अनङ्गमेखला श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3. 3-िं ठं डं ढं णं अनङ्ग मदना श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
4. 3-तं र्थं दं धं नं अनङ्गादनातुरा श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
5. 3-पं फं बं भं मं सुभगा श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
6. 3-यं रं लं वं भगा श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
7. 3-िं िं सं हं भसषपिणी श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
8. 3-ळं िं भगमाला श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3-एताौः तत
ृ ीयावरणस्र्थ दे वता: साङ्गा: सायुधाौः सिष्कतकाौः सवाहनाौः सपररवाराौः सवोपचारै ौः सम्पूष्जताौः
सन्तषपिताौः सन्तुष्िाौः सन्तु नमौः
3-अभीष्ि शसषद्धं मे दे दह िरणागत वत्सले| भकत्या समपियेत्तुभयं तत
ृ ीयावरणाचिन|ं |
3- तर्ृ तयावरणे अनङ्गकुसुमाद्धयष्ििष्कत सदहतायै श्रीबालात्रिपुरसुन्दयै नमौः ||
3-अनेन तत
ृ ीयावरण पूजनेन श्रीबाला त्रिपुरसुन्दरी सुप्रीता सुप्रसन्ना वरदा भवतु ||
चतुर्थािवरणं – अष्िदले पूवािदद दक्षिणावतेन
1. 3- अं अशसताङ्गभैरवाय नमौः अशसताङ्गभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- आं ब्राह्म्यै नमौः ब्राह्मी श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
2. 3- इं रुरुभैरवाय नमौः रुरुभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- ईं माहे र्शवयै नमौः माहेर्शवरी श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3. 3- उं चण्डभैरवाय नमौः चण्डभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- ऊं क मायै नमौः क मारी श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
4. 3- ऋं क्रोधभैरवाय नमौः क्रोधभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- ॠं वैष्ण्यै नमौः वैष्णवी श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
5. 3- लं ृ उन्मत्तभैरवाय नमौः उन्मत्तभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- लं वाराह्यै नमौः वाराही श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
6. 3- एं कपाशलभैरवाय नमौः कपाशलभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- ऐं इन्द्राण्यै नमौः इन्द्राणी श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
7. 3- ॐ भीिणभैरवाय नमौः भीिणभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- औं चामुण्डायै नमौः चामुण्डा श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
8. 3- अं संहारभैरवाय नमौः संहारभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3- अौः महालक्ष्मम्यै नमौः महालक्ष्ममी श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3-एताौः चतुर्थािवरणस्र्थ दे वता: साङ्गा: सायध
ु ाौः सिष्कतकाौः सवाहनाौः सपररवाराौः सवोपचारै ौः सम्पूष्जताौः
सन्तषपिताौः सन्तुष्िाौः सन्तु नमौः
3-अभीष्ि शसषद्धं मे दे दह िरणागत वत्सले | भकत्या समपियेत्तुभयं चतुर्थािवरणाचिनं||
3- चतुर्थािवरणे मात-ृ भैरवाष्िक सदहतायै श्रीबालात्रिपुरसुन्दयै नमौः ||
3-अनेन चतुर्थािवरण पूजनेन श्रीबाला त्रिपुरसुन्दरी सुप्रीता सुप्रसन्ना वरदा भवतु ||
पचचमावरणं – अष्िदलस्य सष्न्धिु पष्र्शचमादद दक्षिणावतेन
1. 3-अंआं इं ईं उं ऊं ऋं ॠं लं ृ लं एं ऐं ॐ औं अं अौः कामरूपपीठ श्रीपादक
ु ां प-ू शम तपियाशम नमौः
2. 3-कं खं गं घं ङं मलयचगररपीठ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3. 3-चं छं जं झं ञं क लचगररपीठ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
4. 3- िं ठं डं ढं णं कुलान्तकपीठ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
5. 3- तं र्थं दं धं नं च हारपीठ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
6. 3- पं फं बं भं मं जालन्धरपीठ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
7. 3- यं रं लं वं उड्याणपीठ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
8. 3- िं िं सं हं ळं िं दे वकूिपीठ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3-एताौः पचचमावरणस्र्थ दे वता: साङ्गा: सायध
ु ाौः सिष्कतकाौः सवाहनाौः सपररवाराौः सवोपचारै ौः सम्पूष्जताौः
सन्तषपिताौः सन्तुष्िाौः सन्तु नमौः
3-अभीष्ि शसषद्धं मे दे दह िरणागत वत्सले |भकत्या समपियेत्तुभयं पचचमावरणाचिनं ||
3- पचचमावरणे पीठाष्िक सदहतायै श्रीबालात्रिपरु सुन्दयै नमौः ||
3-अनेन पचचमावरण पूजनेन श्रीबाला त्रिपुरसुन्दरी सुप्रीता सुप्रसन्ना वरदा भवतु ||
िष्ठावरणं
1. 3-अंआं इं ईं उं ऊं ऋं ॠं लं ृ लं एं ऐं ॐ औं अं अौः हे तुकभैरव श्रीपादक
ु ां पू-शम तपियाशम नमौः
2. 3-कं खं गं घं ङं वेतालभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3. 3-चं छं जं झं ञं त्रिपुरान्तकभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
4. 3- िं ठं डं ढं णं अष्ग्नष्जह्वाभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
5. 3- तं र्थं दं धं नं कालान्तकभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
6. 3- पं फं बं भं मं कपाशलभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
7. 3- यं रं लं वं एकपादभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
8. 3- िं िं सं हं भीमरूपभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
9. 3- ळं मलयभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
10. 3- िं हािकेर्शवरभैरव श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3-एताौः िष्ठावरणस्र्थ दे वता: साङ्गा: सायुधाौः सिष्कतकाौः सवाहनाौः सपररवाराौः सवोपचारै ौः सम्पूष्जताौः
सन्तषपिताौः सन्तुष्िाौः सन्तु नमौः
3-अभीष्ि शसषद्धं मे दे दह िरणागत वत्सले |भकत्या समपियेत्तुभयं िष्ठावरणाचिनं ||
3- िष्ठावरणे भैरवदिक सदहतायै श्रीबालात्रिपुरसुन्दयै नमौः ||
3-अनेन िष्ठावरण पूजनेन श्रीबाला त्रिपुरसुन्दरी सुप्रीता सुप्रसन्ना वरदा भवतु ||
स्तमावरणं -भूपरु पूवािदद
1. 3- लं इन्द्र श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
2. 3- रं अष्ग्न श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3. 3- िं यम श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
4. 3- िं र्नऋर्त श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
5. 3- वं वरुण श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
6. 3- यं वायु श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
7. 3- सं सोम श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
8. 3- हं ईिान श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
9. 3- ॐ ब्रह्म श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
10. 3- श्रीं अनन्त श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
– तत्समीपे पूवािदद
1. 3- लं वज्र श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
2. 3- रं िष्कत श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3. 3- िं दण्ड श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
4. 3- िं खड्ग श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
5. 3- वं पाि श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
6. 3- यं ्वज श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
7. 3- सं िङ्ख श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
8. 3- हं त्रििूल श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
9. 3- ॐ पद्म श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
10. 3- श्रीं चक्र श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
3-एताौः स्तमावरणरस्र्थ दे वता: साङ्गा: सायुधाौः सिष्कतकाौः सवाहनाौः सपररवाराौः सवोपचारै ौः सम्पूष्जताौः
सन्तषपिताौः सन्तुष्िाौः सन्तु नमौः
3-अभीष्ि शसषद्धं मे दे दह िरणागत वत्सले |भकत्या समपियेत्तुभयं स्तमावरणाचिनं ||
3- स्तमावरणे सायुध दि ददकपालक सदहतायै श्रीबालात्रिपुरसुन्दयै नमौः ||
3-अनेन स्तमावरण पूजनेन श्रीबाला त्रिपुरसुन्दरी सुप्रीता सुप्रसन्ना वरदा भवतु ||
अष्िमावरणं –चतुरश्रे पूवािदद ददिु
1. 3- वां विुकय नमो विुक श्रीपादक
ु ां पू-शम तपियाशम नमौः
2. 3- यां योचगनीभयो नमो योचगनी श्रीपादक
ु ां पू-शम तपियाशम नमौः
3. 3- िां िेिपालाय नमो िेिपाल श्रीपादक
ु ां प-ू शम तपियाशम नमौः
4. 3- गां गणपतये नमो गणपर्त श्रीपादक
ु ां पू-शम तपियाशम नमौः
- वाय्यादद षवददिु
5. 3- वं अष्िवसुभयो नमो वसु श्रीपादक
ु ां पू-शम तपियाशम नमौः
6. 3- ह्ां द्धवादिाददत्येभयोनमो आददत्य श्रीपादक
ु ां प-ू शम तपियाशम नमौः
7. 3- हं एकादरुद्रे भयो नमो रुद्र श्रीपादक
ु ां पू-शम तपियाशम नमौः
8. 3- सं सविभूतेभयो नमो भूत श्रीपादक
ु ां प-ू शम तपियाशम नमौः
3-एताौः अष्िमावरणस्र्थ दे वता: साङ्गा: सायुधाौः सिष्कतकाौः सवाहनाौः सपररवाराौः सवोपचारै ौः सम्पूष्जताौः
सन्तषपिताौः सन्तुष्िाौः सन्तु नमौः
3-अभीष्ि शसषद्धं मे दे दह िरणागत वत्सले |भकत्या समपियेत्तुभयं अष्िमावरणाचिनं ||
3- अष्िमावरणे विुकादद दे वता सदहतायै श्रीबालात्रिपुरसुन्दयै नमौः ||
3-अनेन अष्िमावरण पूजनेन श्रीबाला त्रिपुरसुन्दरी सुप्रीता सुप्रसन्ना वरदा भवतु ||
नवमावरणं – त्रबन्द दे ्या समीपे
1. 3- जपमाला श्रीपादक
ु ां प-ू शम तपियाशम नमौः
2. 3- वरद श्रीपादक
ु ां पू-शम तपियाशम नमौः
3. 3- पुस्तक श्रीपादक
ु ां पू-शम तपियाशम नमौः
4. 3- अभय श्रीपादक
ु ां पू-शम तपियाशम नमौः
3-एताौः नवमावरणस्र्थ दे वता: साङ्गा: सायुधाौः सिष्कतकाौः सवाहनाौः सपररवाराौः सवोपचारै ौः सम्पूष्जताौः
सन्तषपिताौः सन्तुष्िाौः सन्तु नमौः
3-अभीष्ि शसषद्धं मे दे दह िरणागत वत्सले |भकत्या समपियेत्तुभयं नवमावरणाचिनं ||
3-स्वकरायुध सदहतायै श्रीबालात्रिपुरसुन्दयै नमौः ||
3-अनेन नवमावरण पूजनेन श्रीबाला त्रिपरु सुन्दरी सुप्रीता सुप्रसन्ना वरदा भवतु ||
श्रीबाला अष्िोत्तर ितं

1. ३-श्रीबालायै नमौः
2. ३- श्रीमहादे ्यै नमौः
3. ३- श्रीमत्पचचासनेर्शवयै नमौः
4. ३- कुमार-कामेर्शवर-केशल-लोलायै नमौः
5. ३- कुमार-कामेर्शवर-मानस-हं शसन्यै नमौः
6. ३- त्र्यियै नमौः
7. ३- त्रिनेिायै नमौः
8. ३- त्रिगुणायै नमौः
9. ३- त्रिमूत्यै नमौः
10. ३- त्रिजन्म-पाप-संहाररण्यै नमौः
11. ३- ियम्बक-कुदिष्म्बन्यै नमौः
12. ३- बालाकिकोदि-सङ्कािायै नमौः
13. ३- र्नलालक-लसत्कचायै नमौः
14. ३- फालस्र्थ-हे म-र्तलकायै नमौः
15. ३- लोल-म ष्कतक-नासायै नमौः
16. ३- पूणच
ि न्द्र-वदनायै नमौः
17. ३- स्वणितािङ्क-िोशभतायै नमौः
18. ३- हररणी नेिाकार-करुणापूण-ि लोचनायै नमौः
19. ३- दाडडमी-बीज-रदनायै नमौः
20. ३- बोम्बोष््यै नमौः
21. ३- मन्दहाशसन्यै नमौः
22. ३- िङ्ख-ग्रीवायै नमौः
23. ३- चतुहिस्तायै नमौः
24. ३- कुच-पङ्कज-कुड्मलायै नमौः
25. ३- ग्रैवेयाङ्गद-भूषितायै नमौः
26. ३- वि-पिोदरायै नमौः
27. ३- र्नमिलायै नमौः
28. ३- घन-मष्ण्डतायै नमौः
29. ३- मत
ृ ावलोककन्यै नमौः
30. ३- म्यायै नमौः
31. ३- कुसुम्ब-वद-र्नज्जज्जवलायै नमौः
32. ३- तपत-काचचन काष्न्तदायै नमौः
33. ३- हे मभूिषवग्रहायै नमौः
34. ३- माणणकय-मुकुरादिि- जानु-द्धवय-षवराष्जतायै नमौः
35. ३- काम-तूणीर-जघनायै नमौः
36. ३- कामप्रेष्ि-गत-तल्पगायै नमौः
37. ३- रकताजज-पाद-युगलायै नमौः
38. ३- कवणन्माणणकय-नप
ू ुरायै नमौः
39. ३- वासवादद ददिानार्थ पूष्जताङ्र्ि-सरोरुहायै नमौः
40. ३- वराभयधरायै नमौः
41. ३- स्फादिकािमाला-पुस्तकधरायै नमौः
42. ३- स्वणिकङ्कण ज्जवालाभ कराङ्गुष्ठ षवराष्जतायै नमौः
43. ३- सवािभरण भूिाढ्यायै नमौः
44. ३- सवािवयसुन्दयै नमौः
45. ३- ऐङ्काररूपायै नमौः
46. ३- ऐङ्कारायै नमौः
47. ३- ऐर्शवयि-फल-दार्यन्यै नमौः
48. ३- कलीङ्कारूपायै नमौः
49. ३- कलीङ्कारायै नमौः
50. ३- कल्ृ त-ब्रह्माण्ड-मण्डलायै नमौः
51. ३- स ौःकाररूपायै नमौः
52. ३- स ौःकारायै नमौः
53. ३- स न्दयि-गुण-सम्युतायै नमौः
54. ३- सचामरतीन्द्राणी स्यदक्षिणसेषवतायै नमौः
55. ३- त्रबन्द ु त्रिकोणाष्िकोणाष्िदलवत
ृ चतुरश्र यन्ि म्यगायै नमौः
56. ३- रत्यादद लोकपालकान्त दै वतावत
ृ ायै नमौः
57. ३- ओड्याणपीठर्नलयायै नमौः
58. ३- ओजस्तेजस्स्वरूषपण्यै नमौः
59. ३- अनङ्गपीठवाशसन्यै नमौः
60. ३- काशमतार्थिफलप्रदायै नमौः
61. ३- जालन्धर-महापीठ-जानकीनार्थ-सोदयै नमौः
62. ३- पूणचि गररपीठवाशसन्यै नमौः
63. ३- पूणाियुस्सुप्रसाददन्यै नमौः
64. ३- मन्ि मूत्यै नमौः
65. ३- महायोगायै नमौः
66. ३- महावेगायै नमौः
67. ३- महाबलायै नमौः
68. ३- महाबुद्ध्यै नमौः
69. ३- महाशसद्ध्यै नमौः
70. ३- कुमार कामेि मनोहयै नमौः
71. ३- कीर्तियत
ु ायै नमौः
72. ३- कीर्तिधरायै नमौः
73. ३- कीर्तिवैभवायै नमौः
74. ३- ्यचध िैल ्यह
ू वज्रायै नमौः
75. ३- यमवि
ृ कुठाररकायै नमौः
76. ३- वरमूर्तिग्रहावासायै नमौः
77. ३- परमार्थि स्वरूषपण्यै नमौः
78. ३- कृपार्नधये नमौः
79. ३- कृपापूरायै नमौः
80. ३- कृर्थार्थिफल दार्यन्यै नमौः
81. ३- अष्ििि ्ं त्कदिमायै नमौः
82. ३- चतुष्िष्ष्ठकलाष्त्मकायै नमौः
83. ३- चतुरङ्गफलदात्र्यै नमौः
84. ३- त्रबन्दन
ु ादस्वरूषपण्यै नमौः
85. ३- दिाजदवयसोपेतायै नमौः
86. ३- ददषवपूष्जतायै नमौः
87. ३- शिवायै नमौः
88. ३- आगमारण्यमयूयै नमौः
89. ३- आददम्यान्तवष्जितायै नमौः
90. ३- कदम्बवनसम्पन्नायै नमौः
91. ३- सविदोिषवनाशिन्यै नमौः
92. ३- सामगानषप्रयायै नमौः
93. ३- गुहायै नमौः
94. ३- ज्ञानमूत्यै नमौः
95. ३- ज्ञानरूपायै नमौः
96. ३- ज्ञानायै नमौः
97. ३- भयसंहाररण्यै नमौः
98. ३- तत्त्वमानसायै नमौः
99. ३- तत्त्वरूपायै नमौः
100. ३- तत्त्वमय्यै नमौः
101. ३- मुद्रायै नमौः
102. ३- ्यान-साचधन्यै नमौः
103. ३- दीघाियौःु प्रदार्यन्यै नमौः
104. ३- षवजय-आरोग्यदायै नमौः
105. ३- पुि-प ि-प्रदार्यन्यै नमौः
106. ३- मन्दष्स्मतमुखाम्बुजायै नमौः
107. ३- मङ्गलप्रदायै नमौः
108. ३- त्रिपुरसुन्दयै नमौः
Nivasatu Hṛdi Bālā Nitya Kalyāṇa Śīla

(Bālā Meditation guide)

Śrī Vidyā upāsana is found everywhere throughout the world. People want everlasting happiness in life.
They try many ways and finally land on the spiritual methods. Initially they find Vedas and its connected
daily ritual practices, further they read and try to understand through Vedānta-Upaniṣad. These
methods are more intellectual. So aspirants search for a Guru and surrender to him. He instructs them
on time-tested, sure to bear fruit method, called Śrī Vidyā. The experience of the nature of this entire
universe as a play of Śiva - Śakti and that everything is in the form of Śiva-Śakti is the goal of Śrī Vidyā,
which leads to an experience of unlimited bliss.

In this path of Śrī Vidyā there are many steps like Japa, Pūjā, homa, dhayna, Samadhi. Of these Japa is
the foremost and first step instructed to an aspirant. The mantras of Gaṇapati and Bālā along with guru
pādukā are the first set of mantras initiated to an aspirant by the Guru.

Many Tantras are unified in declaring that mantra of Bālā is of three letters. (Aiṃ klīṃ sauḥ). The
eighteen siddas of the yore also practised the Bālā mantra in their own way by chanting ‘aiyum kiliyum
chauum’ and attained the eight siddhis. Their practical verbatim in Tamil language runs ‘there is no
more nourishing food other that milk; there is no more deity above Bālā’. The sages of the yore on
finding that this mantra being utmost beneficial and easily approached by all for siddhis cast a curse on
it and locked away the powers of this mantra. They have also revealed procedures for lifting this curse
and unlocking the powers hidden in this mantra, which are revealed in Tantras.

In certain traditions Bālā mantra is initiated as a six letters. This is derived by adding the reverse order of
the above three letters in the end of aforesaid mantra (Aiṃ klīṃ sauḥ sauḥ klīṃ Aiṃ). This mantra is
devoid of any curse of lock on powers. Later when upāsanā progresses Śrī Vidyā Pañcadaśi mantra is
imparted to aspirant. Then this Bālā mantra takes the form of Yoga Bālā mantra–Aṅga mantra (primary
attendant) of Śrī Sundari denoted by Pañcadaśi mantra. There this mantra has a nine letter form which is
derived by adding three letters of first said Bālā, which is in the normal order, after the above six letter
mantra.( (Aiṃ klīṃ sauḥ sauḥ klīṃ Aiṃ Aiṃ klīṃ sauḥ )This mantra is not chanted as such by most of
Upāsakas. However while doing Japa of Śrī Vidyā Pañcadaśi, the number to be chanted of this mantra is
one-tenth of Śrī Vidyā Pañcadaśi mantra’s count.
Bālā and Katapayadi number secret code:

The katapayadi secret code is as follows: ka denotes the number one, kha two, ga three, gha four, Gna
five, ca six, cha seven, ja eight, jha nine and ñja zero, the same number order for the letters from ta, pa
and ya. In this order we find that ‘ba’ is three and ‘la’ is also three.

The first inference from this that is the code identifies the number of bījākṣara in the Bālā mantra
namely three. Since there are two three’s for ‘ba’ and ‘la’, adding these we find number of bījākṣara’s in
the Bālā mantra(six) imparted by certain traditions. Multiplying them we find the number of bījākṣara’s
(nine) in aṅga Bālā (Yoga Bālā) of Pañcadaśi.

Subtracting them we find zero, which in Sanskrit is denoted as ‘Pūjya’, which can also be translated as
‘worthy of worship’. Hence inferred that ‘Bālā’ is worthy of worship. Dividing them we get one, which
denotes ‘ekam sat viprāḥ bahudhā vadanti’ -the Brahman which pervades this entire universe.

Bālā is in the form of gaṇeśa/graha/nakṣatra /yogini/ Pīṭa/ rāśi

Placing both the three’s side by side we get thirty three, the number of divine beings in devaloka, The
eleven rudrās, twelve ādityās, eight vasu and aśvini duo make up this divine pantheon ( 11+12+8+2=33).
Each of these groups is also denoted as gaṇa. We thus find the ‘Bālā’ is gaṇeśa rūpiṇi.

As seen in the first paragraph multiplying both three’s we find nine, the number of planets in the skies
as per tradition, Hence ‘Bālā’ is graha rūpiṇi

In the above calculation multiplying three thrice we find twenty seven the number of stars (nakṣatras),
so ‘Bālā’ is nakṣatra rūpiṇi

Adding the two threes’ we find six the number of yogini’s (hakini etc.) in the six body cakras, therefore
‘Bālā’ is yogini rūpiṇi

When we multiply the first two three’s and add the third three ({3X3} +3 =12) we find twelve the
number of rāśi’s (zodiac signs), so ‘Bālā’ is rāśi rūpiṇi.

The number three denotes the main three Pīṭas (seats of divine powers) kāmagiri, pūrṇagiri and
jālandhara. Hence ‘Bālā’ is Pīṭa rūpiṇi.
The essence of the above is that Bālā is all pervasive and our constant japa with full belief on our guru
imparted mantra is the sure road to the goal of self realisation.

Bālā is mātṛkā :

In the daily ritual of nyāsā, the barest minimum requirement is mātṛkā nyāsā- both outer (bahir) and
inner (antar). In the bahir (outer) mātṛkā nyāsā ‘Ba’ is placed in the back of body and ‘la’ in the back of
neck. Thus the whole spinal column is indicated and Bālā is that energy that flows through this channel.

In the antar mātṛkā nyāsā for svādhiṣṭāna we find ‘Ba’ as the starting letter, and ‘la’ as the final letter.
Hence it is clear that the word ‘Bālā’ is formed from the first and last letters of this cakra. Thus we infer
that Bālā is the presiding deity of this cakra. Sva + adhiṣṭāna- one’s own + abode (original seat) is the
translation of the name of the cakra. We can now admire that Śrī Bālā also takes the form of the yogini
of this cakra –kākini. This is the first place of entry of the cit Śakti - kuṇḍalini from her basal abode
mūlādhāra. The Upastha (genitals) –organ for enjoyment is associated with is cakra. Summing up we find
that Bālā is the foremost, Blissful, Primordial energy, Śrī Lalitā in her child hood form.

In the fifteen nityā devis we find the mantra of vijayā, twelfth nityā, as ‘bh m r y ūṃ’. It is amazing to see
that the consonants in this mantra are between ‘ba’ and ‘la’ and ‘ūṃ’ is placed in the left ear, which is
indicative of Śakti pradhāna(left) and tradition(ear-karṇāt karṇopadesena samprāptam avanītalam’).
Paraśurāma also gives this as the first mantra during dīkṣā, ‘vijayā’ means ‘vi’-special and ‘jaya’- victory,
the special victory is the ātma lābha (jaya). So this mantra can be meditated as an expansion of ‘Bālā’.

In the tattva pārāyana each tattva is associated with an mātṛkākṣara. ‘a’ for Śiva, ‘ka’ for Śakti, ‘kha’ for
Sadāśiva etc up to ‘kṣa’ for pṛthvi. The vowels ‘ā’ to ‘ah’ are explaining the splendour of Śiva tattva. ‘ā’ is
ānanda Śakti ‘i’ is ichhā Śakti, ‘ī’ is īkṣana etc. ( see parātriṃsikha for further details). In this order we
find ‘ba’ is pāda tattva, ‘la’ is rūpa tattva and vowel in both ‘ā’ denotes ānanda. ‘Pāda’ is the organ for
locomotion and hence is figurative of a path. Summing up we find the path to the ānanda rūpa of ātma
is ‘Bālā’.

As seen above both ‘ba’ and ‘la’ are third of tattvas, correspondingly third of Daśa MahāVidyā is ṣodaśi
or Śrī Vidyā so she is the seed of this Mahā mantra. The third mahā bhūta is agni. Since Tripurabhairavi
of Daśa MahāVidyā is fiery and denotes tapas and can be equated to agni, we can admire that Bālā
mantra forms the basis of Tripurabhairavi and her expansion as tripura sundari (ṣodaśi).
The meaning of Bālā mantra:

The meaning of Bālā mantra has been explained in many ways by our revered teachers. The first
Vāgbhava Bīja is a vowel ‘Aiṃ’- which can be split up as ‘a’ + ‘i’ + ‘a’ + ‘ṃ’. The first ‘a’ represents Ṛg-
Veda starting with ‘agni mīde’ and its essence in the MahāVākya ‘pragynānaṃ Brahma’ ; ‘i’ yajur Veda
starting with ‘iṣetvorje..’ and its essence in MahāVākya ‘ahaṃ brahmāsmi’; ‘a’ sāma Veda starting with ‘
agna āyāhi’ and its essence MahāVākya ‘tattvamasi’ and ‘ṃ’ atharva Veda starting with ‘sanno devi’(Saṃ
+Na:) and its essence the MahāVākya ‘ayamātmā Brahma’. Thus this indicates first stage of the aspirant,
in search of the unlimited bliss, which is the surrender to a guru, imparting the MahāVākyas and
showing a path for sadhana.

The second Kāmarāja Bīja is ‘klīṃ’ can be split as ‘k’+‘l’+‘īṃ’. ‘k’ indicates Śakti tattva and ‘la’ indicates
pṛthvi (earth) tattva . Since Śiva tattva is inherent in Śakti tattva we find that this represents the
complete 36 tattvas. ‘īṃ’ is kāmakalā tattva which is the cause of this whole creation by penance. This
Bīja indicates further development of sadhana as indicated by a Pūjā paddhati, which is instructed by Śrī
Guru. 36 tattvas indicate tattva sodhana, kāmakalā indicate kāmakalā dhāyna in the Pūjā paddhati.

The final Bīja is ‘sauḥ’ which can be split as=‘s’+‘au’+‘ḥ’. ‘s’ represents the thirty one tattvas from pṛthvi
to māyā; ‘au’ the suddha Vidyā, iśvara and Sadāśiva ; ‘ḥ ’ the visarga denotes both Śakti and Śiva tattvas.
Thus this Bīja represents a miniature universe with all 36 tattvas. ‘s’ is the letter for Śakti, Universal
Creatrix, ‘ḥ’ the visarga represents this created universe and ‘au’ is the equalising factor which shows
their singular identity (between Creatrix and universe). This final Bīja can be inferred as the zenith of
sadhana wherein on constant practice as instructed by the Śrī Guru, aspirant enjoys unlimited bliss on
understanding that this universe is the play of Śiva Śakti.

Bālā in Lalitopākhyāna:

Lalitopākhyāna is the final part of the last of the eighteen purāṇa–Brahmāṇḍa purāṇa. Therein we find a
descriptive narrative of tale of Śrī Lalitā devi- Bhaṇḍāsura’s origin, his conquest, devas yāga, emergence
of Śrī Lalitā from citagni kuṇḍa, creation of her army, destruction of the forces and of Bhaṇḍāsura,
creation of Śrī Nagra etc. In the middle we find that Bhaṇḍāsura deputes his thirty sons to fight Śakti
army. Here we find reference to Śrī Bālā suddenly, out of the blue, her emergence is hidden. She
requests permission from Lalitāmbā to fight with sons of Bhaṇḍāsura, riding on her chariot drawn by
swans (karṇi ratha), she slays them with Nārāyaṇāstra. This is praised by vaśini vāgdevatas in Lalitā
sahasranāma as ‘Bhaṇḍa putra vadotyukta Bālā vikrama nanditā’. The thirty sons of Bhaṇḍāsura
represent stain caused by activities of five organs for knowledge and five organs for action (total ten) in
three states (waking, sleep and deep sleep). The stain is the limited knowledge that the individual is
separate. Bālā represents the action packed knowledge of the unlimited Bliss removing the notion of
individual consciousness.

Bhaṇdaputra Name meaning Avastha Limiting Factor


vajraghoṣa loud roar Jāgrat śrotra Limited hearing
Urdhva keśa hair on its end (excited) Jāgrat Tvak Limited feel
cakorākṣa eye like a bird (patridge) Jāgrat cakṣus Limited sight
gaṇdala inside chin Jāgrat jihvā Limited taste
yamāntaka end of self restraint Jāgrat ghrāṇa Limited smell
mahā hanu big jaw (chin) Jāgrat vāk Limited frequecy of sound (voice)
mahā skandī powerful hands Jāgrat pāṇi Limited Work ability
andhaka blind Jāgrat pāda Limited movability
mahā māya big delusion Jāgrat pāyu Limited in Rejection of unwanted thoughts
purujit victor of heaven Jāgrat upastha Limited in experience of Joy

simha ghoṣa lion roar svapna śrotra Can hear anything but not in our control
canda varmā fast armour svapna Tvak Can feel anything but not in our control
trinetra three eye svapna cakṣus Can see anything but not in our control
sarālaka taste in vain svapna jihvā Can taste anything but not in our control
kūpalocana eye in the well svapna ghrāṇa Can smell anything but not in our control
maghaśatru enemy of power (sacrifices) svapna vāk Can talk anything but not in our control
caturbāhu four hand svapna pāṇi Can do anything but not in our control
catuśśira four head svapna pāda Can move anywhere but not in our control
atimāya excelling in delusion svapna pāyu Can reject anything but not in our control
svarga bala strength of heaven svapna upastha Can experience joy unlimited but not in our control

kūpaka intellect in the well suṣupti śrotra Not able to hear at will
durga un crossable moat suṣupti Tvak Not able to feel at will
guhākṣa secret eye suṣupti cakṣus Not able to see at will
pandasena army of weakling suṣupti jihvā Not able to taste at will
laddhuna Villan suṣupti ghrāṇa Not able to smell at will
upamāya small (side) delusion suṣupti vāk Not able to speak at will
savrga śatru enemy of enjoyment (heaven) suṣupti pāṇi Not able to do at will
brhanmāya big delusion suṣupti pāda Not able to move at will
pūrvamāraka killing yesterday suṣupti pāyu Unconsciously reject all unwanted
svarga kaṇtaka thorn in the heaven suṣupti upastha Unconscious deep sleep
Bālā meditation guide:

The usual mediation verse ‘Aruṇa kiraṇa jālaiḥ’ is imparted to the most aspirants. Śrī Bālā is described as
of red effulgence engulfing the universe, holding a book, rosary (made of sphatika), the gestures of
dispelling fear and granting boons, seated on the red lotus with a prayer to occupy the aspirant’s heart.

While doing japa aspirant is instructed to meditate on the form while chanting the Bījas. A method is
suggested herewith, by the grace of the Śrī Guru, on this procedure.

Initially, while chanting ‘Aiṃ’ meditate on the upper hand holding rosary and book with white hue.
‘Klīṃ’ can be meditated as lower arms showing gestures of dispelling fear and granting boons with red
hue. ‘Sauḥ’ can be meditated on the total form of Devi especially hre feet with a golden hue. This is the
procedure for upāsakas of three Bīja Bālā mantra.

The six Bīja Bālā mantra upāsakās can further meditate thus. While again repeating ‘Sauḥ’ meditate on
that feet and that individual merges in it by grace of Śrī Guru. While repeating ‘Klīṃ’ (in the meaning of
the mantra above ‘klīṃ’ is this universe) meditate as pervading in this universe, which is body of Devi.
Finally while repeating ‘Aiṃ’ (‘Aiṃ’ is written as a triangular letter in Sanskrit- triangle represents the
yoni - the source of creation–Para Śiva tattva) meditate as being absorbed in the source of creation
which is Para Śiva tattva. Thus a dhayna Samadhi can be experienced by the aspirants chanting the six
Bīja Bālā mantra.

Further dhayna can be done by the nine Bīja Bālā upāsakās as thus: While repeating ‘Aiṃ’ meditate on
fresh creation of this universe from above Para Śiva tattva , ‘klīṃ’ can be meditated as the creation of
this subtle and palpable universe and finally ‘sauḥ’ can be meditated as play of the Śiva Śakti in the
above expanded universe. Thus a complete dhyana Samadhi in jivan mukta state is experienced.

This is dedicated to the lotus feet of the Śrī Guru

who is the guiding spirit in this road of Sadhana


¸ÉÒ+zÉ{ÉÚhÉÉÇ +É´É®úhÉ{ÉÚVÉxÉÆ
+ºªÉ ¸ÉÒ +zÉ{ÉÚhÉÉÇ ¨É½þɨÉxjɺªÉ ¥ÉÀÉ @ñʹÉ: MÉɪÉjÉÒ Uôxnù: ¸ÉÒ+zÉ{ÉÚhÉÉÇ näù´ÉiÉÉ ¿Ó ¤ÉÒVÉÆ ¸ÉÓ ¶ÉÊHò: C±ÉÓ
EòÒ±ÉEÆò ¨É¨É ¸ÉÒ+zÉ{ÉÚhÉÉǨ¤ÉÉ |ɺÉÉnùʺÉnÂùvªÉlÉæ {ÉÚVÉxÉä Ê´ÉÊxɪÉÉäMÉ:
Eò®ú¹Éb÷RÂóMÉ xªÉɺÉÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿ÉÆ- +RÂóMÉÖ¹`öɦªÉÉÆ- ¾þnùªÉɪÉ- xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿Ó-iÉVÉÇxÉÒ¦ªÉÉÆ- ʶɮúºÉä- º´ÉɽþÉ
¿Ó ¸ÉÓ C±ÉÓ $ ¿ÚÆ-¨ÉvªÉ¨ÉɦªÉÉÆ-ʶÉJÉɪÉè- ´É¹É]Âõ
¿Ó ¸ÉÓ C±ÉÓ $ ¿é-+xÉÉʨÉEòɦªÉÉÆ-Eò´ÉSÉɪÉ-½ÖþÆ
¿Ó ¸ÉÓ C±ÉÓ $ ¿Éé-EòÊxÉι`öEòɦªÉÉÆ-xÉäjÉjɪÉɪÉ-´ÉÉè¹É]Âõ
¿Ó ¸ÉÓ C±ÉÓ $ ¿:-Eò®úiɱÉEò®ú{ÉÞ¹`öɦªÉÉÆ-+ºjÉɪÉ-¡ò]Âõ
vªÉÉxÉÆ: +ÉnùÉªÉ nùIÉEò®äúhɺ´ÉhÉÇnù´ÉÔ nÖùMvÉÉzÉ{ÉÚhÉÇʨÉiÉ®äúhÉ SÉ ®úixÉ-{ÉÉjÉÆ
+zÉ|ÉnùÉxÉ-ÊxÉ®úiÉÉÆ xɴɽäþ¨É´ÉhÉÉ-+¨¤ÉÉÆ ¦ÉVÉä EòxɨÉɱªÉʴɦÉÚ¹ÉhÉÉfø¬ÉÆ
iÉ{iɺ´ÉhÉÇÊxɦÉÉÆ ¶É¶ÉÉRÂóEò¨ÉEÖò]õÉÆ ®úixÉ|ɦÉɦÉɺÉÖ®úÉÆ
xÉÉxÉɴɺjÉÊ´É®úÉÊVÉiÉÉÆ ÊjÉxɪÉxÉÉÆ ¦ÉÚ¨ÉÒ®ú¨ÉɦªÉɪÉÖiÉÉÆ
nù´ÉÕ ½þÉ]õEò¦ÉÉVÉxÉÆ nùvÉiÉÓ +É{ÉÒxÉ´ÉIɺiÉxÉÓ
xÉÞiªÉxiÉÆ Ê¶É´É¨ÉɱÉÉäCªÉ¨ÉÖÊnùiÉÉÆ vªÉɪÉänùzÉ{ÉÚhÉæ·É®úÓ

¨ÉÚ±ÉÆ: ¿Ó ¸ÉÓ C±ÉÓ $ xɨÉÉä ¦ÉMÉ´ÉÊiÉ +zÉ{ÉÚhÉæ·ÉÊ®ú ¨É¨ÉɦÉʱɹÉiɨÉzÉÆ näùʽþ º´ÉɽþÉ


{ÉÒ`ö{ÉÚVÉÉ: $ MÉÖÆ MÉÖ¯û¦ªÉÉä xɨÉ: $ MÉÆ MÉhÉ{ÉiɪÉä xɨÉ:
$ ¨ÉÆ ¨ÉhbÚ÷EòÉÊnù {É®úiÉi´ÉÉxiÉ{ÉÒ`önäù´ÉiÉɦªÉÉä xɨÉ:
{ÉÒ`ö¶ÉÊHò: ¿Ó ¸ÉÓ C±ÉÓ $ EòÉxiªÉè xɨÉ:, ¿Ó ¸ÉÓ C±ÉÓ $ |ɦÉɪÉè xɨÉ:, ¿Ó ¸ÉÓ C±ÉÓ $ ®ú¨ÉɪÉè xɨÉ:,¿Ó ¸ÉÓ
C±ÉÓ $ Ê´ÉtɪÉè xɨÉ:,¿Ó ¸ÉÓ C±ÉÓ $ ¨ÉnùxÉɪÉè xɨÉ:,¿Ó ¸ÉÓ C±ÉÓ $ ¨ÉnùxÉÉiÉÖ®úɪÉè xɨÉ:,¿Ó ¸ÉÓ C±ÉÓ $
®ú¨ªÉɪÉè xɨÉ:,¿Ó ¸ÉÓ C±ÉÓ $ ¨ÉxÉÉäYÉɪÉè xɨÉ:,
(¨ÉvªÉä) ¿Ó ¸ÉÓ C±ÉÓ $ ¾þtɪÉè xɨÉ:
मूलेन ्यानोकत मूर्तिं पररकल््य आवाहनादद िोडिोपचार पूजां कुयाित ्
मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः ्यायाशम आवाहयाशम
मूलं आवादहता भव
मूलं संस्र्थाषपता भव
मूलं सष्न्नधाषपता भव
मूलं सष्न्नरुद्धा भव
मूलं सम्मोखी भव
मूलं अवकुष्ण्ठता भव
मूलं सुप्रसन्ना भव
मूलं सुप्रीता भव
मूलं दे वी प्रसीद प्रसीद (आवहनादद मुद्रा प्रदििय)
3- मूलं दे वी सविजगन्माता यावत ् पूजावसानकं
तावत ् त्वं प्रीर्त भावेन मण्डले/पठे /त्रबम्बे/दीपे सष्न्नचधं कुरु
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः इदं इदं आसनं सुखासनं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः पादयोौः पाद्धयं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः हस्तयोरघ्नयिं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः मुखे आचमनीयं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः मधुपकिं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः आचमनीयं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः स्नपयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः स्नानानन्तरं आचमनीयं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः दद्य-पररमळ-गन्धं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः अितान्कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः नानावणि षवचचि-वसनं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः ककरीि-कुण्डलादद सवािभरणार्न कल्प-नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः उपवीतं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः एक-करे दग्ु धान्नपूररतरत्नपािं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः अन्यकरे स्वणिदवीं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः पुष्पैौः पूजयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः धूपं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः दीपं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः नैवेद्धयं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः कपूरि ताम्बूलं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः स्वणिपुष्प दक्षिणां कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः कपूरि नीराचजनं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः पुष्पाचजशलं कल्पयाशम नमौः
3- मूलं ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè नमौः प्रदक्षिण नमस्कारान्कल्पयाशम नमौः
±ÉªÉÉRÂóNÉ:
¿Ó ¸ÉÓ C±ÉÓ $ xɨÉÉä ¦ÉMÉ´ÉÊiÉ +zÉ{ÉÚhÉæ·ÉÊ®ú ¨É¨ÉɦÉʱɹÉiɨÉzÉÆ näùʽþ º´ÉɽþÉ ¸ÉÒ+zÉ{ÉÚhÉÉǨ¤ÉÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉʨÉ
iÉ{ÉǪÉÉ欃 xɨÉ: (nù¶É´ÉÉ®Æú)
¹Éb÷RÂóMÉ अग्नीिासुरवायुकोणेिु म्ये ददिु च
¿Ó ¸ÉÓ C±ÉÓ $ ¿ÉÆ ¾þnùªÉÉªÉ xɨÉ:¾þnùªÉ ¶ÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿Ó ʶɮúºÉä º´ÉɽþÉ Ê¶É®ú:¶ÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿ÚÆ Ê¶ÉJÉɪÉè ´É¹É]Âõ ʶÉJÉɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿é Eò´ÉSÉÉªÉ ½ÖþÆ Eò´ÉSɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿Éé xÉäjÉjɪÉÉªÉ ´ÉÉè¹É]Âõ xÉäjɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿: +ºjÉɪɡò]Âõ +ºjɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
गरु
ु मण्डलार्चनं
कुल गुरवः9
दिव्यौघ: 3
ह्ीं श्रीं कलीं ॐ भैरवानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ भैर्यम्बा श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ महादे वानन्दनार्थ श्रीपादक
ु ां पज
ू याशम तपियाशम नमौः
सिद्धौघः 3
ह्ीं श्रीं कलीं ॐ गणेर्शवरानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ षवरूपािानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ महासेनानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
मानवौघः 3
ह्ीं श्रीं कलीं ॐ वीरभद्रानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ धनाचधपानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ बोधानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ववद्यावतार गुरवः9
दिव्यौघ: 3
ह्ीं श्रीं कलीं ॐ अघोरानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ घोरानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ घोरघोरतरानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
सिद्धौघः 3
ह्ीं श्रीं कलीं ॐ िवािनन्दनार्थ श्रीपादक
ु ां पज
ू याशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ सवािनन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ रुद्रानन्दनार्थ श्रीपादक
ु ां पज
ू याशम तपियाशम नमौः
मानवौघः 3
ह्ीं श्रीं कलीं ॐ ह्ाङ्कारानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ ह्ीङ्कारानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ ह्ूङ्कारानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
िीक्षा गरु वः16
दिव्यौघ: 5
ह्ीं श्रीं कलीं ॐ ईिानानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ तत्पुरुिानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ अघोरानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ वामदे वानन्दनार्थ श्रीपादक
ु ां पज
ू याशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ सद्धयोजाता नन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
सिद्धौघः 4
ह्ीं श्रीं कलीं ॐ भूतेिानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ लशलतानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ स्वस्र्थानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ क लेिानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
मानवौघः 7
ह्ीं श्रीं कलीं ॐ आलस्यानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ प्रभानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ राचगण्यम्बा श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ वकिराचगण्यम्बा श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ अतीतानन्दनार्थ श्रीपादक
ु ां पज
ू याशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ कुजजानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ह्ीं श्रीं कलीं ॐ कुलक लेर्शवरानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ततौः परमेष्ष्िगुरु , परमगुरु श्रीगुरुं पूजयेत ्

+xÉÖYÉÉ: ºÉÎx´Éx¨ÉªÉä ¨É½þÉnäùÊ´É {É®úɨÉÞiÉ®úºÉÊ|ɪÉä*


+xÉÖYÉÉÆ näùʽþ +zÉ{ÉÚhÉæ {ÉÊ®ú´ÉÉ®úÉSÉÇxÉÉªÉ ¨Éä**
|ÉlɨÉÉ´É®úhÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ʤÉxnÖùºlÉ |ÉlɨÉÉ´É®úhÉ näù´ªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ xɨÉÉä ¦ÉMÉ´ÉÊiÉ +zÉ{ÉÚhÉæ·ÉÊ®ú ¨É¨ÉɦÉʱɹÉiɨÉzÉÆ näùʽþ º´ÉɽþÉ ¸ÉÒ+zÉ{ÉÚhÉÉÇ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉʨÉ
iÉ{ÉǪÉÉ欃 xɨÉ: (ÊjÉ´ÉÉ®Æú)
¿Ó ¸ÉÓ C±ÉÓ $ B¹ÉÉ |ÉlɨÉÉ´É®úhɺlÉ näù´ÉÒ ºÉÉRÂóMÉÉ ºÉɪÉÖvÉÉ ºÉ¶ÉÊHòEòÉ ºÉ´ÉɽþxÉÉ ºÉ´ÉÉæ{ÉSÉÉ®èú: ºÉ¨{ÉÚÊVÉiÉÉ
ºÉxiÉÌ{ÉiÉÉ ºÉxiÉÖ¹]õ%ºiÉÖ xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +¦ÉÒ¹]õ ʺÉËrù ¨Éä näùʽþ ¶É®úhÉÉMÉiɴɺiɱÉ* ¦ÉCiªÉÉ ºÉ¨É{ÉǪÉä iÉÖ¦ªÉÆ |ÉlɨÉÉ´É®úhÉÉSÉÇxÉÆ**
¿Ó ¸ÉÓ C±ÉÓ $ |ÉlɨÉÉ´É®úhÉä ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè xɨÉ:
+xÉäxÉ |ÉlɨÉÉ´É®úhÉ {ÉÚVÉxÉä ¦ÉMÉ´ÉÉiÉÒ ¸ÉÒ+zÉ{ÉÚhÉÉÇ ºÉÖ|ɺÉzÉ: ºÉÖ|ÉÒiÉ: ´É®únùÉä ¦É´ÉiÉÖ*
ÊuùiÉÒªÉÉ´É®úhÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ÊjÉEòÉähɺlÉ ÊuùiÉÒªÉÉ´É®úhÉ näù´ÉiÉɦªÉÉä xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ½þÉé xɨÉ: ʶɴÉÉªÉ xÉÞiªÉxiÉ ¸ÉÒÊ¶É´É ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ xɨÉÉä ¦ÉMÉ´ÉiÉä ´É®úɽþ°ü{ÉÉªÉ ¦ÉÚ¦ÉÖ´Ç Éºº´É: {ÉiɪÉä ¦ÉÚ{ÉÊiÉi´ÉÆ ¨Éä näùʽþ nùÉ{ÉªÉ º´ÉɽþÉ
¸ÉÒ´É®úɽþ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ xɨÉÉä xÉÉ®úɪÉhÉÉªÉ ¸ÉÒ¨ÉzÉÉ®úɪÉhÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ BiÉÉ: ÊuùiÉÒªÉÉ´É®úhɺlÉ näù´ÉiÉÉ: ºÉÉRÂóNÉÉ: ºÉɪÉÖvÉÉ: ºÉ¶ÉÊHòEòÉ: ºÉ´ÉɽþxÉÉ:
ºÉ´ÉÉæ{ÉSÉÉ®èú:ºÉ¨{ÉÚÊVÉiÉÉ: ºÉxiÉÌ{ÉiÉÉ: ºÉxiÉÖ¹]õÉ: ºÉxiÉÖ xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +¦ÉÒ¹]õ ʺÉËrù ¨Éä näùʽþ ¶É®úhÉÉMÉiÉ´ÉiºÉ±Éä*¦ÉCiªÉÉ ºÉ¨É{ÉǪÉä iÉÖ¦ªÉÆ ÊuùiÉÒªÉÉ´É®úhÉÉSÉÇxÉÆ**
¿Ó ¸ÉÓ C±ÉÓ $ ÊuùiÉÒªÉÉ´É®úhÉä ʶɴÉÉÊnùjɪÉ{ÉÊ®ú´ÉÉÊ®úiÉ ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè xɨÉ:
+xÉäxÉ ÊuùiÉÒªÉÉ´É®úhÉ {ÉÚVÉxÉä ¦ÉMÉ´ÉÉiÉÒ ¸ÉÒ+zÉ{ÉÚhÉÉÇ ºÉÖ|ɺÉzÉ: ºÉÖ|ÉÒiÉ: ´É®únùÉä ¦É´ÉiÉÖ*
iÉÞiÉÒªÉÉ´É®úhÉ:
$ C±ÉÓ ¹É]ÂõEòÉähɺlÉ iÉÞiÉÒªÉÉ´É®úhÉ näù´ÉiÉɦªÉÉä xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿ÉÆ ¾þnùªÉÉªÉ xɨÉ:¾þnùªÉ ¶ÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿Ó ʶɮúºÉä º´ÉɽþÉ Ê¶É®ú:¶ÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿ÚÆ Ê¶ÉJÉɪÉè ´É¹É]Âõ ʶÉJÉɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿é Eò´ÉSÉÉªÉ ½ÖþÆ Eò´ÉSɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿Éé xÉäjÉjɪÉÉªÉ ´ÉÉè¹É]Âõ xÉäjɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿: +ºjÉɪɡò]Âõ +ºjɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ M±ÉÉé +zÉÆ ¨ÉÁzÉÆ ¨Éä näùʽþ +zÉÉÊvÉ{ÉiɪÉä ¨É¨É +zÉ|ÉnùÉªÉ º´ÉɽþÉ M±ÉÉé {ÉÞl´ªÉè xɨÉ: {ÉÞl´ÉÒ
¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¸ÉÓ +zÉÆ ¨ÉÁzÉÆ ¨Éä näùʽþ +zÉÉÊvÉ{ÉiɪÉä ¨É¨É +zÉ|ÉnùÉªÉ º´ÉɽþÉ ¸ÉÓ Ê¸ÉªÉè xɨÉ: ¸ÉÒ: ¸ÉÒ{ÉÉnÖùEòÉÆ
{ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ BiÉÉ: iÉÞiÉÒªÉÉ´É®úhɺlÉ näù´ÉiÉÉ: ºÉÉRÂóNÉÉ: ºÉɪÉÖvÉÉ: ºÉ¶ÉÊHòEòÉ: ºÉ´ÉɽþxÉÉ:
ºÉ´ÉÉæ{ÉSÉÉ®èú:ºÉ¨{ÉÚÊVÉiÉÉ: ºÉxiÉÌ{ÉiÉÉ: ºÉxiÉÖ¹]õÉ: ºÉxiÉÖ xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +¦ÉÒ¹]õ ʺÉËrù ¨Éä näùʽþ ¶É®úhÉÉMÉiÉ´ÉiºÉ±Éä*¦ÉCiªÉÉ ºÉ¨É{ÉǪÉä iÉÖ¦ªÉÆ iÉÞiÉÒªÉÉ´É®úhÉÉSÉÇxÉÆ**
¿Ó ¸ÉÓ C±ÉÓ $ iÉÞiÉÒªÉÉ´É®úhÉä ¹Éb÷RÂóMÉ{ÉÊ®ú´ÉÉÊ®úiÉ ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè xɨÉ:
+xÉäxÉ iÉÞiÉÒªÉÉ´É®úhÉ {ÉÚVÉxÉä ¦ÉMÉ´ÉÉiÉÒ ¸ÉÒ+zÉ{ÉÚhÉÉÇ ºÉÖ|ɺÉzÉ: ºÉÖ|ÉÒiÉ: ´É®únùÉä ¦É´ÉiÉÖ*
SÉiÉÖlÉÉÇ´É®úhÉ:
¿Ó ¸ÉÓ C±ÉÓ $ SÉiÉÖnù³äý SÉiÉÖlÉÉÇ®úhÉ näù´ÉiÉɦªÉÉä xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ $+{É®úÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿Ó ¦ÉÖ´ÉxÉä·É®úÒ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¸ÉÓ Eò¨É±ÉÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ C±ÉÓ ºÉÖ¦ÉMÉÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ BiÉÉ: SÉiÉÖlÉÉÇ´É®úhɺlÉ näù´ÉiÉÉ: ºÉÉRÂóNÉÉ: ºÉɪÉÖvÉÉ: ºÉ¶ÉÊHòEòÉ: ºÉ´ÉɽþxÉÉ: ºÉ´ÉÉæ{ÉSÉÉ®èú:ºÉ¨{ÉÚÊVÉiÉÉ:
ºÉxiÉÌ{ÉiÉÉ: ºÉxiÉÖ¹]õÉ: ºÉxiÉÖ xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +¦ÉÒ¹]õ ʺÉËrù ¨Éä näùʽþ ¶É®úhÉÉMÉiÉ´ÉiºÉ±Éä*¦ÉCiªÉÉ ºÉ¨É{ÉǪÉä iÉÖ¦ªÉÆ SÉiÉÖlÉÉÇ´É®úhÉÉSÉÇxÉÆ**
¿Ó ¸ÉÓ C±ÉÓ $ SÉiÉÖlÉÉÇ´É®úhÉä +{É®úÉÊnù{ÉÊ®ú´ÉÉÊ®úiÉ ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè xɨÉ:
+xÉäxÉ SÉiÉÖlÉÉÇ´É®úhÉ {ÉÚVÉxÉä ¦ÉMÉ´ÉÉiÉÒ ¸ÉÒ+zÉ{ÉÚhÉÉÇ ºÉÖ|ɺÉzÉ: ºÉÖ|ÉÒiÉ: ´É®únùÉä ¦É´ÉiÉÖ*
{É\SɨÉÉ´É®úhÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +¹]õnù±Éä {É\SɨÉÉ´É®úhÉ näù´ÉiÉɦªÉÉä xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +ÉÆ ¥ÉÀ¨ÉÒ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ <È ¨Éɽäþ·É®úÒ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ >Æð EòÉè¨ÉÉ®úÒ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ AÆñ ´Éè¹hÉ´ÉÒ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ±ÉßÆ ´ÉÉ®úɽþÒ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ Bå ¨ÉɽäþxpùÒ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +Éé SÉɨÉÖhb÷É ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +: ¨É½þɱÉI¨ÉÒ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ BiÉÉ: {É\SɨÉÉ´É®úhɺlÉ näù´ÉiÉÉ: ºÉÉRÂóNÉÉ: ºÉɪÉÖvÉÉ: ºÉ¶ÉÊHòEòÉ: ºÉ´ÉɽþxÉÉ:
ºÉ´ÉÉæ{ÉSÉÉ®èú:ºÉ¨{ÉÚÊVÉiÉÉ: ºÉxiÉÌ{ÉiÉÉ: ºÉxiÉÖ¹]õÉ: ºÉxiÉÖ xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +¦ÉÒ¹]õ ʺÉËrù ¨Éä näùʽþ ¶É®úhÉÉMÉiÉ´ÉiºÉ±Éä*¦ÉCiªÉÉ ºÉ¨É{ÉǪÉä iÉÖ¦ªÉÆ {É\SɨÉÉ´É®úhÉÉSÉÇxÉÆ**
¿Ó ¸ÉÓ C±ÉÓ $ {É\SɨÉÉ´É®úhÉä ¨ÉÉiÉÞEòɹ]õEò{ÉÊ®ú´ÉÉÊ®úiÉ ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè xɨÉ:
+xÉäxÉ {É\SɨÉÉ´É®úhÉ {ÉÚVÉxÉä ¦ÉMÉ´ÉÉiÉÒ ¸ÉÒ+zÉ{ÉÚhÉÉÇ ºÉÖ|ɺÉzÉ: ºÉÖ|ÉÒiÉ: ´É®únùÉä ¦É´ÉiÉÖ*
¹É¹`öÉ´É®úhÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¹ÉÉàb÷¶Énù±Éä ¹É¹`öÉ´É®úhÉ näù´ÉiÉɦªÉÉä xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +¨ÉÞiÉÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¨ÉÉxÉnùÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ iÉÖι]õ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {ÉÖι]õ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ |ÉÒÊiÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ®úÊiÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¿Ò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¸ÉÒ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ º´ÉvÉÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ º´ÉɽþÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ VªÉÉäiºxÉÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ½äþ¨É´ÉiÉÒ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ UôɪÉÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {ÉÚÌhɨÉÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ÊxÉiªÉÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +¨ÉɴɺªÉÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ BiÉÉ: ¹É¹`öÉ´É®úhɺlÉ näù´ÉiÉÉ: ºÉÉRÂóNÉÉ: ºÉɪÉÖvÉÉ: ºÉ¶ÉÊHòEòÉ: ºÉ´Éɽþx ÉÉ: ºÉ´ÉÉæ{ÉSÉÉ®èú:ºÉ¨{ÉÚÊVÉiÉÉ:
ºÉxiÉÌ{ÉiÉÉ: ºÉxiÉÖ¹]õÉ: ºÉxiÉÖ xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +¦ÉÒ¹]õ ʺÉËrù ¨Éä näùʽþ ¶É®úhÉÉMÉiÉ´ÉiºÉ±Éä*¦ÉCiªÉÉ ºÉ¨É{ÉǪÉä iÉÖ¦ªÉÆ ¹É¹`öÉ´É®úhÉÉSÉÇxÉÆ**
¿Ó ¸ÉÓ C±ÉÓ $ ¹É¹`öÉ´É®úhÉä +¨ÉÞiÉÉÊnù{ÉÊ®ú´ÉÉÊ®úiÉ ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè xɨÉ:
+xÉäxÉ ¹É¹`öÉ´É®úhÉ {ÉÚVÉxÉä ¦ÉMÉ´ÉÉiÉÒ ¸ÉÒ+zÉ{ÉÚhÉÉÇ ºÉÖ|ɺÉzÉ: ºÉÖ|ÉÒiÉ: ´É®únùÉä ¦É´ÉiÉÖ*
ºÉ{iɨÉÉ´É®úhÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¦ÉÚ{ÉÖ®äú ºÉ{iɨÉÉ´É®úhÉ näù´ÉiÉɦªÉÉä xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ±ÉÆ <xpù ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ®Æú +ÎMxÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ]Æõ ªÉ¨É ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ IÉÆ ÊxÉ@ñÊiÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ´ÉÆ ´É¯ûhÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ªÉÆ ´ÉɪÉÖ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉÆ ºÉÉä¨É ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ½Æþ <ǶÉÉxÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +ÉÆ ¥ÉÀ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¸ÉÓ +xÉxiÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:

¿Ó ¸ÉÓ C±ÉÓ $ ±ÉÆ ´ÉXÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:


¿Ó ¸ÉÓ C±ÉÓ $ ®Æú ¶ÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ]Æõ nùhb÷ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ IÉÆ JÉbÂ÷MÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ´ÉÆ {ÉÉ¶É ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ªÉÆ v´ÉVÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉÆ ¶ÉRÂóJÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ½Æþ ÊjɶÉÚ±É ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +ÉÆ {ÉnÂù¨É ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¸ÉÓ SÉGò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ BiÉÉ: ºÉ{iɨÉÉ´É®úhɺlÉ näù´ÉiÉÉ: ºÉÉRÂóNÉÉ: ºÉɪÉÖvÉÉ: ºÉ¶ÉÊHòEòÉ: ºÉ´ÉɽþxÉÉ:
ºÉ´ÉÉæ{ÉSÉÉ®èú:ºÉ¨{ÉÚÊVÉiÉÉ: ºÉxiÉÌ{ÉiÉÉ: ºÉxiÉÖ¹]õÉ: ºÉxiÉÖ xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +¦ÉÒ¹]õ ʺÉËrù ¨Éä näùʽþ ¶É®úhÉÉMÉiÉ´ÉiºÉ±Éä*¦ÉCiªÉÉ ºÉ¨É{ÉǪÉä iÉÖ¦ªÉÆ ºÉ{iɨÉÉ´É®úhÉÉSÉÇxÉÆ**
¿Ó ¸ÉÓ C±ÉÓ $ ºÉ{iɨÉÉ´É®úhÉä ºÉɪÉÖvÉÊnùC{ÉɱÉ{ÉÊ®ú´ÉÉÊ®úiÉ ¸ÉÒ+zÉ{ÉÚhÉÉǪÉè xɨÉ:
+xÉäxÉ ºÉ{iɨÉÉ´É®úhÉ {ÉÚVÉxÉä ¦ÉMÉ´ÉÉiÉÒ ¸ÉÒ+zÉ{ÉÚhÉÉÇ ºÉÖ|ɺÉzÉ: ºÉÖ|ÉÒiÉ: ´É®únùÉä ¦É´ÉiÉÖ*

+¹]õÉäkÉ®ú¶ÉiÉÆ
¿Ó ¸ÉÓ C±ÉÓ $ +zÉ{ÉÚhÉÉǪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ʶɴÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ näù´ªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¦ÉÒ¨ÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {ÉÖ¹]õ¬è xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉ®úº´ÉiªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉ´ÉÇYÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {ÉÉ´ÉÇiªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ nÖùMÉÉǪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¶É´ÉÉÇhªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ʶɴɴɱ±É¦ÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ´Éänù´ÉätɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¨É½þÉÊ´ÉtɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ Ê´ÉtÉvÉÉjªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ʴɶÉÉ®únùɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ EÖò¨ÉɪÉê xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ÊjÉ{ÉÖ®úɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¤ÉɱÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ±ÉI¨ªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¦ÉªÉ½þÉÊ®úhªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¦É´ÉÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ʴɹhÉÖVÉxÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¥ÉÀÉÊnùVÉxÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ MÉhÉä¶ÉVÉxÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¶ÉCiªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ EÖò¨ÉÉ®úVÉxÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¶ÉÖ¦ÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¦ÉÉäMÉ|ÉnùɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¦ÉMÉ´ÉiªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¦ÉHòɦÉÒ¹]õ|ÉnùÉʪÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¦É´É®úÉäMɽþ®úɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¦É´ªÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¶ÉÖ§ÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {É®ú¨É¨ÉRÂóMɱÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¦É´ÉÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ SÉ\SɱÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ MÉÉèªÉê xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ SÉɯûSÉxpùEò±ÉÉvÉ®úɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ʴɶÉɱÉÉIªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ʴɷɨÉÉjÉä xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ Ê´É·É´ÉxtɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ʴɱÉÉʺÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +ɪÉÉǪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ Eò±ªÉÉhÉÊxɱɪÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¯ûpùÉhªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ Eò¨É±ÉɺÉxÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¶ÉÖ¦É|ÉnùɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¶É֦ɴÉÉiÉÉǪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +¨¤ÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉƽþÉ®ú¨ÉlÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¨ÉÞb÷ÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉ´ÉǨÉRÂóMɱÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ʴɹhÉÖºÉƺÉä´ªÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ʺÉrùɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¥ÉÀÉhªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉÖ®úºÉäÊ´ÉiÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {É®ú¨ÉÉxÉxnùɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¶ÉÉxiªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {É®ú¨ÉÉxÉxnù°üÊ{ÉhªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {É®ú¨ÉÉxÉxnùVÉxÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {É®úɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +ÉxÉxnùnùÉʪÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {É®úÉä{ÉEòÉ®úÊxÉ®úiÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {É®ú¨ÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¦ÉHò´ÉiºÉ±ÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {ÉÚhÉÇSÉxpùɦɴÉnùxÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {ÉÚhÉÇSÉxpùÊxɦÉÉƶÉÖEòɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¶É֦ɱÉIÉhɺÉÆ{ÉzÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¶ÉÖ¦ÉÉxÉxnùMÉÖhÉÉhÉÇ´ÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¶É֦ɺÉÉè¦ÉÉMªÉÊxɱɪÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¶ÉÖ¦ÉnùɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ®úÊiÉÊ|ɪÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ SÉÎhb÷EòɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ SÉhb÷¨ÉlÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ SÉhb÷nù{ÉÇÊxÉ´ÉÉÊ®úhªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¨ÉÉiÉÉÇhb÷xɪÉxÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉÉv´ªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ SÉxpùÉÎMxÉxɪÉxÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉiªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {ÉÖhb÷®úÒEò½þÉ®úɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {ÉÚhÉÉǪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {ÉÖhªÉnùɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ {ÉÖhªÉ°üÊ{ÉhªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¨ÉɪÉÉiÉÒiÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¸Éä¹`ö õ¨ÉɪÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¸Éä¹`ö õvɨÉÉǪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +Éi¨É´ÉÎxnùiÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ +ºÉÞ¹]õɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉRÂóPÉ®úʽþiÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉÞι]õ½äþiÉ´Éä xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ Eò{ÉÌnùxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ´ÉÞ¹ÉÉ°üføɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¶ÉڱɽþºiÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ κlÉÊiɺÉƽþÉ®úEòÉÊ®úhªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¨Éxnùκ¨ÉiÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºEòxnù¨ÉÉjÉä xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¶ÉÖrùÊSÉkÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¨ÉÖÊxɺiÉÖiÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ¨É½þɦÉMÉ´ÉiªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ nùIÉɪÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ nùIÉÉv´É®úÊ´ÉxÉÉʶÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉ´ÉÉÇlÉÇvÉÉjªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉÉÊ´ÉjªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉnùÉʶɴÉEÖò]ÖõΨ¤ÉxªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ÊxÉiªÉºÉÖxnù®úºÉ´ÉÉÇRÂóªÉè xɨÉ:
¿Ó ¸ÉÓ C±ÉÓ $ ºÉÎSSÉnùÉxÉxnù±ÉIÉhÉɪÉè xɨÉ:
Śrī Annapūrṇā mantra

Śrī Annapūrṇambā is the upāṅga deity of Śrī Lalitāmbikā found as the twenty second mantra. She is also
worshipped in pañca pañcikā devtās in kamadhugā pañcaka, as the last kamadhugā ambā. In
anuttarāmnāya, she is called annapūrṇā sundarī equating her to Supreme Empress Śrī Lalithāparā
bhattārikāmbā. She is the reigning deity of kāśi, with Lord Visvanātha as her consort. Her worship on
Diwali amāvaysā there in a laddu (sweet) chariot is very famous. She is not mentioned in Lalitopākhyāna,
during war with Bhaṇdāsura.

The mantra of annapūrṇāmbā is a rare one, which has praṇava. The mantra runs thus:

ह्ीं श्रीं कलीं ॐ नमो भगवर्त अन्नपूणे ममाभशलषितमन्नं दे दह स्वाहा

“hrīṁ Śrīṁ klīṁ Oṁ namo bhagavati annapūrṇe mamābhilaṣitamannaṁ dehi svāhā”.

Her dhyanā sloka is:

आदाय दक्षिणकरे ण सुवणि दवीं दग्ु धान्नशमतरे ण च रत्न पािं

अन्नप्रदान र्नरतां नवहेमवणािं अम्बां भजे कनक भूिण माल्य िोभां

‘ādāya dakṣiṇa kareṇa suvarṇadarvīṁ dugdhānnapūrṇamitarena ca ratna pātraṁ

annapradānaniratāṁ navahemavarṇāṁ ambāṁ bhaje kanaka bhūṣaṇamālyaśobhāṁ.

āmbāṁ: We find this in a sense of address, O! Mother, Creatrix of the worlds. The symbol of creation
which is initial movement (primordial spanda) is the bīja ‘hrīṁ’

ādāya dakṣiṇa kareṇa suvarṇadarvīṁ: This means with your right hand holding a golden ladle, gold here
is indicative of richness and hence the bīja ‘Śrīṁ’

itarena ca ratna pātraṁ: In your other hand is a jeweled pot . This points to all the worldly pleasures
and hence the bīja ‘klīṁ’

dugdhānnapūrṇaṁ: full of milk porridge- pāyasa- fullness indicates the omniscience and omnipotence,
and milk is a product of Cow, which is one of the most venerated animals and is usually seen as a
representation of Vedas. It is white in color – indicating the amalgamation of all colors, so this will rightly
show us the praṇava –‘Oṁ’
Thus we find the mother holding a ladle and a jeweled pot which had nectar, these will point to the
order of the bījas chanted – ‘hrīṁ Śrīṁ klīṁ Oṁ’. This points to us clearly the final goal that this amba is
showing us – the most subtle essence of Vedas in form of praṇava ‘Oṁ’ by ladle ‘Śrīṁ’ and in the pot
‘klīṁ’. The last two bījas point to being in this world and using things found in this world, to get that
experiential knowledge

annapradāna niratāṁ: always engaged in enthusiastically giving the above nectar from the pot is found
in the mantra as ‘mamābhiliṣitamannaṁ dehi’, the address to this deity is also seen in mantra as
‘annapūrṇe’

navahemavarṇāṁ ,kanaka bhūṣaṇamālyaśobhāṁ: Of the colour of new molten gold, wearing


necklaces and ornaments of gold. This is ‘richness’ or ‘Lordship’. As seen in many mantras, this is the
nature of ‘īśvara’ which is called ‘aiśvaryaṁ’ .Another word for this is ‘bhaga’ and one who has this
‘richness’ is called ‘bhagavati’

bhaje : I adore or worship. Worship is to leave this body consciousness of being individual to the all
pervading which are indicated by namo, which can be split as ‘na’- not ; ‘maH’- individual and ‘svāhā’
losing all ego of individual existence into fire of all pervading consciousness.

Meditation guide:

The above meditation stanza does not include the environment of the Devi as seen at Kāsi. She is
flanked by Śrīdevi (lakṣmi) and bhūdevi and her consort Lord Visvesvara (śivā) dances in front of her. She
is in the posture of distributing alms from her pot of nectar to him through a ladle.

‘hrīṁ’ indicated Devi Uma who is Goddesses annapūrṇā herself, ‘Śrīṁ’ is lakṣmi devi on her side and
klīṁ is the bhūdevi on another side. ‘Oṁ is her consort Lord Visvesvara dancing in front of her.

Annam or Food is the basic building block of this body, which is built by food and nourished by it.
Bhārgava rāma says ānanda or bliss is the form of Brahman and resides in this body in his kalpasūtra-
‘ānando brahmanaṁ rūpaṁ tacca dehe vyavasthitaṁ’. Hence meaning for ‘mamābhiliṣitaṁ’ – that
which is desired by me to be attained- will mean “bliss” (of course bliss is desired by all) and “annaṁ”
will point to the receptacle of this bliss. Thus desired bliss experience in the body is said in this part of
the mantra.
On finer pondering of the above bījas, we find the clue to the sādhana in our daily routine (which is with
/ in the family). ‘hriṁ’ is the core center – the attainment of bliss , ‘Śrīṁ’ will point to the material /
physical aspect, and ‘klīṁ’ to the mental aspect. We are praying for the experience of this essence to the
Vedas represented as – the praṇava’ ‘pra’ ‘nava’:- praharṣena- with enthusiasm, ‘nava’- ever new. – This
is verily bliss and prayer to sustain this bliss in this receptacle by Divine motherly form is said here.
Anuttarāmnāya or the highest way, zenith of the way is ‘the experience’ of bliss. It is apt that the main
deity of this way is ‘annapūrṇā’
¸ÉÒ+·É°üføÉ +É´É®úhÉnäù´ÉiÉÉSÉÇxÉÆ
+ºªÉ ¸ÉÒ+·ÉÉ°üføÉ ¨É½þɨÉxjɺªÉ ¥ÉÀÉ @ñʹÉ: MÉɪÉjÉÒ Uôxnù: ¸ÉÒ+·ÉÉ°üføÉ näù´ÉiÉÉ +ÉÆ ¤ÉÒVÉ¨É ¿Ó ¶ÉÊHò: GòÉå
EòÒ±ÉEÆò ¨É¨É ¸ÉÒ+·ÉÉ°üføɨ¤ÉÉ |ɺÉÉnùʺÉnÂùvªÉlÉæ {ÉÚVÉxÉä Ê´ÉÊxɪÉÉäMÉ:
Eò®ú¹Éb÷RÂóMÉ xªÉɺÉÉ:
$+ÉÆ-+RÂóMÉÖ¹`öɦªÉÉÆ- ¾þnùªÉɪÉ- xɨÉ:
¿Ó-iÉVÉÇxÉÒ¦ªÉÉÆ- ʶɮúºÉä- º´ÉɽþÉ
GòÉá ¨ÉvªÉ¨ÉɦªÉÉÆ-ʶÉJÉɪÉè- ´É¹É]Âõ
Bʽþ-+xÉÉʨÉEòɦªÉÉÆ-Eò´ÉSÉɪÉ-½ÖþÆ
{É®ú¨Éä·ÉÊ®ú-EòÊxÉι`öEòɦªÉÉÆ-xÉäjÉjɪÉɪÉ-´ÉÉè¹É]Âõ
º´ÉɽþÉ-Eò®úiɱÉEò®ú{ÉÞ¹`öɦªÉÉÆ-+ºjÉɪÉ-¡ò]Âõ
अिरन्यासौः
आं - पादाग्र
ह्ीं - जानु
क्रों -शलङ्गे
ए - नाशभ
दह- हृदय
प- अंस
र- कण्ठ
मे-ष्जह्वाग्र
र्शव - घोण
रर - नयन
स्वा- अलक
हा - िीिि
vªÉÉxÉÆ: अर्शवारूढा कराग्रे नवकनकमयीं वेि यष्ष्िं दधाना
दिेऽन्येनानयन्ती स्फुररत तनु लता पि बद्धा स्वसा्या ।
दे वी र्नत्य ्प्रसन्ना ििधर त्रबम्बा त्रिणेिाअशभरामा
दद्धयाद्धयानवद्धया प्रवर सुखफलप्राष््त हृद्धयां चश्रयं वौः ॥
उतुङ्ग तुरगारूढे करोद्धयत्पािदष्ण्डर्न ।नारी लोकमिेिं मे विमानय वाविर्त ॥
¨ÉÚ±ÉÆ - $ +ÉÆ ¿Ó GòÉá Bʽþ {É®ú¨Éä·ÉÊ®ú º´ÉɽþÉ
MÉɪÉjÉÒ ¨ÉxjÉ: $ +·ÉÉ°üføɪÉè Ê´ÉnÂù¨É½äþ {ÉɶɽþºiÉɪÉè vÉÒ¨Éʽþ iÉzÉÉä näù´ÉÒ |ÉSÉÉänùªÉÉiÉÂ
{ÉÒ`ö{ÉÚVÉÉ: $ MÉÖÆ MÉÖ¯û¦ªÉÉä xɨÉ: $ MÉÆ MÉhÉ{ÉiɪÉä xɨÉ:
$ ¨ÉÆ ¨ÉhbÚ÷EòÉÊnù {É®úiÉi´ÉÉxiÉ{ÉÒ`önäù´ÉiÉɦªÉÉä xɨÉ:
{ÉÒ`ö¶ÉÊHò: $ VɪÉɪÉè xɨÉ:, $ Ê´ÉVɪÉɪÉè xɨÉ:,$ +ÊVÉiÉɪÉè xɨÉ:,$ +{É®úÉÊVÉiÉɪÉè xɨÉ,
$ ÊxÉiªÉɪÉè xɨÉ:,$ ʴɱÉÉʺÉxªÉè xɨÉ:,$ nùÉäMwªÉè xɨÉ:,$ +PÉÉä®úɪÉè xɨÉ:,
(¨ÉvªÉä) $ ¨ÉRÂóMɱÉɪÉè xɨÉ:
$ ¿Ó ªÉÉäMÉ {ÉÒ`öÉªÉ xɨÉ:
पूवोकतòvªÉÉxÉ ¨ÉڱɨÉxjÉä +ɴɽþxÉÉÊnù ¹ÉÉäb÷¶ÉÉä{ÉSÉÉ®ú{ÉÚVÉÉ EÖòªÉÉÇiÉÂ* \
मूलं श्रीअर्शवारूढाम्बायै नमौः ्यायाशम आवाहयाशम
मूलं आवादहता भव
मूलं संस्र्थाषपता भव
मूलं सष्न्नधाषपता भव
मूलं सष्न्नरुद्धा भव
मूलं सम्मोखी भव
मूलं अवकुष्ण्ठता भव
मूलं सुप्रसन्ना भव
मूलं सुप्रीता भव
मूलं दे वी प्रसीद प्रसीद (आवहनादद मुद्रा प्रदििय)
3- मूलं दे वी सविजगन्माता यावत ् पूजावसानकं
तावत ् त्वं प्रीर्त भावेन मण्डले/पठे /त्रबम्बे/दीपे सष्न्नचधं कुरु
3- मूलं श्रीअर्शवारूढाम्बायै नमौः इदं इदं आसनं सुखासनं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः पादयोौः पाद्धयं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः हस्तयोरघ्नयिं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः मुखे आचमनीयं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः मधप
ु किं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः आचमनीयं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः स्नपयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः स्नानानन्तरं आचमनीयं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः दद्य-पररमळ-गन्धं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः अितान्कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः रकत-वसनं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः ककरीि-कुण्डलादद सवािभरणार्न कल्प-नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः उपवीतं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः एक-करे वेिं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः अन्यकरे यष्ष्िं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः पुष्पैौः पूजयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः धूपं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः दीपं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः नैवेद्धयं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः कपरूि ताम्बूलं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः स्वणिपुष्प दक्षिणां कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः कपरूि नीराचजनं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः पुष्पाचजशलं कल्पयाशम नमौः
3- मूलं श्रीअर्शवारूढाम्बायै नमौः प्रदक्षिण नमस्कारान्कल्पयाशम नमौः
$ +ÉÆ ¿Ó GòÉå Bʽþ {É®ú¨Éä·ÉÊ®ú º´ÉɽþÉ +{É®úÉÊVÉiÉÉ°üføÉ +·ÉÉ°üføɨ¤ÉÉ
¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ: (10 times)
±ÉªÉÉRÂóNÉ:
$ +ÉÆ ¿Ó GòÉå Bʽþ {É®ú¨Éä·ÉÊ®ú º´ÉɽþÉ +{É®úÉÊVÉiÉÉ°üføÉ +·ÉÉ°üføɨ¤ÉÉ
¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ: (10 times)
¹Éb÷RÂóMÉ अग्नीिासुरवायुकोणेिु म्ये ददिु च
$ +ÉÆ ¾þnùªÉÉªÉ xɨÉ:¾þnùªÉ ¶ÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ʶɮúºÉä º´ÉɽþÉ Ê¶É®ú:¶ÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
GòÉå ʶÉJÉɪÉè ´É¹É]Âõ ʶÉJÉɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
Bʽþ Eò´ÉSÉÉªÉ ½ÖþÆ Eò´ÉSɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
{É®ú¨Éä·ÉÊ®ú xÉäjÉjɪÉÉªÉ ´ÉÉè¹É]Âõ xÉäjɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
º´ÉɽþÉ +ºjÉɪɡò]Âõ +ºjɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
गुरु मण्डलार्चनं
कुल गरु वः 9
दिव्यौघ: 3
आं ह्ीं क्रों प्रह्लादानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों सनकानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों वशसष्ठानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
सिद्धौघः 3
आं ह्ीं क्रों कुमारानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों क्रोधानन्दनार्थ श्रीपादक
ु ां पज
ू याशम तपियाशम नमौः
आं ह्ीं क्रों िुकानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
मानवौघः 3
आं ह्ीं क्रों ्यानानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों बोधानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों सरु ानन्दनार्थ श्रीपादक
ु ां पज
ू याशम तपियाशम नमौः
ववद्यावतार गुरवः 9
दिव्यौघ: 3
आं ह्ीं क्रों उड्डीिानन्दनार्थ श्रीपादक
ु ां पज
ू याशम तपियाशम नमौः
आं ह्ीं क्रों कुलेिानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों पूणेिानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
सिद्धौघः 3
आं ह्ीं क्रों कामेर्शवरानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों श्रीकण्ठानन्दनार्थ श्रीपादक
ु ां पज
ू याशम तपियाशम नमौः
आं ह्ीं क्रों िङ्करानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
मानवौघः 3
आं ह्ीं क्रों अनन्तानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों षपङ्गलानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों नादानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
िीक्षा गुरवः 31
दिव्यौघ: 4
आं ह्ीं क्रों महादे ्यम्बा श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों महादे वानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों त्रिपुरानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों भैरवानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
सिद्धौघः 12
आं ह्ीं क्रों ब्रह्मानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों अनन्तानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों पूणद
ि े वानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों अद्धषवतीयानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों चलचचत्तानन्दनार्थ श्रीपादक
ु ां पज
ू याशम तपियाशम नमौः
आं ह्ीं क्रों चलाचलानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों कुमारानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों क्रोधनानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों वरदानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों स्मरदीपनानन्दनार्थ श्रीपादक
ु ां पज
ू याशम तपियाशम नमौः
आं ह्ीं क्रों मायाम्बा श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों मायवत्यम्बा श्रीपादक
ु ां पज
ू याशम तपियाशम नमौः
मानवौघः 15
आं ह्ीं क्रों षवमलानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों कुिलानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों भीमसेनानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों सुधाकरानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों मीनानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों गोरिकानन्दनार्थ श्रीपादक
ु ां पज
ू याशम तपियाशम नमौः
आं ह्ीं क्रों भोजदे वानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों प्रजापत्यानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों मूलदे वानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों रतीदे वानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों षवघ्ननेर्शवरानन्दनार्थ श्रीपादक
ु ां पज
ू याशम तपियाशम नमौः
आं ह्ीं क्रों हुतािनानन्दनार्थ श्रीपादकु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों समयानन्दनार्थ श्रीपादक ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों आन्दानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
आं ह्ीं क्रों सन्तोिानन्दनार्थ श्रीपादक
ु ां पूजयाशम तपियाशम नमौः
ततौः परमेष्ष्िगुरु , परमगुरु श्रीगुरुं पूजयेत ्

+xÉÖYÉÉ: ºÉÎx´Éx¨ÉªÉä {É®ä näùÊ´É {É®úɨÉÞiÉ ®úºÉÊ|ɪÉä*


+xÉÖYÉÉÆ näùʽþ {É®ú¨Éä·ÉÊ®ú {ÉÊ®ú´ÉÉ®úÉSÉÇxÉÉªÉ ¨Éä**
|ÉlɨÉÉ´É®úhÉ:
$ |ÉlɨÉÉ´É®úhÉ näù´ÉiÉɪÉè xɨÉ:
$ +ÉÆ ¿Ó GòÉå Bʽþ {É®ú¨Éä·ÉÊ®ú º´ÉɽþÉ +{É®úÉÊVÉiÉÉ°üføÉ +·ÉÉ°üføɨ¤ÉÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
(ÊjÉ´ÉÉ®Æú)
$ B¹ÉÉ ¸ÉÒ+·ÉÉ°üføÉSÉGäò |ÉlɨÉÉ´É®úhɺlÉ näùÊ´É ºÉÉRÂóNÉÉ ºÉɪÉÖvÉÉ ºÉ¶ÉÊHòEòÉ ºÉ´ÉɽþxÉÉ ºÉ{ÉÊ®ú´ÉÉ®úÉ ºÉ´ÉÉæ{ÉSÉÉ®èú:
ºÉ¨{ÉÚÊVÉiÉÉ: ºÉxiÉÌ{ÉiÉÉ: ºÉxiÉÖ¹]õÉ%ºiÉÖ xɨÉ:
$ +¦ÉÒ¹]õ ʺÉËrù ¨Éä näùʽþ ¶É®úhÉÉMÉiÉ´ÉiºÉ±Éä*¦ÉCiªÉÉ ºÉ¨É{ÉǪÉä iÉÖ¦ªÉÆ |ÉlɨÉÉ´É®úhÉÉSÉÇxÉÆ**
$ |ÉlɨÉÉ´É®úhÉä ¸ÉÒ+·ÉÉ°üføɨ¤ÉɪÉè xɨÉ:
+xÉäxÉ |ÉlɨÉÉ´É®úhÉ {ÉÚVÉxÉäxÉ ¦ÉMÉ´ÉÉÊiÉ ¸ÉÒ+·ÉÉ°üføɨ¤ÉÉ ºÉÖ|ɺÉzÉÉ ºÉÖ|ÉÒiÉÉ ´É®únùÉä ¦É´ÉiÉÖ**
ÊuùiÉÒªÉÉ´É®úhÉ:
$ ÊuùiÉÒªÉÉ´É®úhÉ näù´ÉiÉɦªÉÉä xɨÉ:
3- <SUôÉ ¶ÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
3- YÉÉxÉ ¶ÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
3- ÊGòªÉÉ ¶ÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ BiÉÉ: ¸ÉÒ+·ÉÉ°üføÉSÉGäò ÊuùiÉÒªÉÉ´É®úhɺlÉ näù´ÉiÉÉ: ºÉÉRÂóNÉÉ: ºÉɪÉÖvÉÉ: ºÉ¶ÉÊHòEòÉ: ºÉ´ÉɽþxÉÉ: ºÉ{ÉÊ®ú´ÉÉ®úÉ:
ºÉ´ÉÉæ{ÉSÉÉ®èú: ºÉ¨{ÉÚÊVÉiÉÉ: ºÉxiÉÌ{ÉiÉÉ: ºÉxiÉÖ¹]õÉ ºÉxiÉÖ xɨÉ:
$ +¦ÉÒ¹]õ ʺÉËrù ¨Éä näùʽþ ¶É®úhÉÉMÉiÉ´ÉiºÉ±Éä*¦ÉCiªÉÉ ºÉ¨É{ÉǪÉä iÉÖ¦ªÉÆ ÊuùiÉÒªÉÉ´É®úhÉÉSÉÇxÉÆ**
$ ÊuùiÉÒªÉÉ´É®úhÉä <SUôÉÊnù ¶ÉÊHò jÉªÉ ºÉäÊ´ÉiÉÉ ¸ÉÒ+·ÉÉ°üføɨ¤ÉɪÉè xɨÉ:
+xÉäxÉ ÊuùiÉÒªÉÉ´É®úhÉ {ÉÚVÉxÉäxÉ ¦ÉMÉ´ÉÉÊiÉ ¸ÉÒ+·ÉÉ°üføɨ¤ÉÉ ºÉÖ|ɺÉzÉÉ ºÉÖ|ÉÒiÉÉ ´É®únùÉä ¦É´ÉiÉÖ**
iÉÞiÉÒªÉÉ´É®úhÉ:
$ iÉÞiÉÒªÉÉ´É®úhÉ näù´ÉiÉɦªÉÉä xɨÉ:
$ +ÉÆ ¾þnùªÉÉªÉ xɨÉ:¾þnùªÉ ¶ÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
¿Ó ʶɮúºÉä º´ÉɽþÉ Ê¶É®ú:¶ÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
GòÉå ʶÉJÉɪÉè ´É¹É]Âõ ʶÉJÉɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
Bʽþ Eò´ÉSÉÉªÉ ½ÖþÆ Eò´ÉSɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
{É®ú¨Éä·ÉÊ®ú xÉäjÉjɪÉÉªÉ ´ÉÉè¹É]Âõ xÉäjɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
º´ÉɽþÉ +ºjÉɪɡò]Âõ +ºjɶÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ BiÉÉ: ¸ÉÒ+·ÉÉ°üføÉSÉGäò iÉÞiÉҪɴɮúhɺlÉ näù´ÉiÉÉ: ºÉÉRÂóNÉÉ: ºÉɪÉÖvÉÉ: ºÉ¶ÉÊHòEòÉ: ºÉ´ÉɽþxÉÉ: ºÉ{ÉÊ®ú´ÉÉ®úÉ:
ºÉ´ÉÉæ{ÉSÉÉ®èú: ºÉ¨{ÉÚÊVÉiÉÉ: ºÉxiÉÌ{ÉiÉÉ: ºÉxiÉÖ¹]õÉ: ºÉxiÉÖ xɨÉ:
$ +¦ÉÒ¹]õ ʺÉËrù ¨Éä näùʽþ ¶É®úhÉÉMÉiÉ´ÉiºÉ±Éä*¦ÉCiªÉÉ ºÉ¨É{ÉǪÉä iÉÖ¦ªÉÆ iÉÞiÉÒªÉÉ´É®úhÉÉSÉÇxÉÆ**
$iÉÞiÉÒªÉÉ´É®úhÉä ¹Éb÷RÂóMÉ{ÉÊ®ú´ÉÉÊ®úiÉ ¸ÉÒ+·ÉÉ°üføɨ¤ÉɪÉè xɨÉ:
+xÉäxÉ iÉÞiÉÒªÉÉ´É®úhÉ {ÉÚVÉxÉäxÉ ¦ÉMÉ´ÉÉÊiÉ ¸ÉÒ+·ÉÉ°üføɨ¤ÉÉ ºÉÖ|ɺÉzÉÉ ºÉÖ|ÉÒiÉÉ ´É®únùÉä ¦É´ÉiÉÖ**
SÉiÉÖlÉÉÇ´É®úhÉ:
$ SÉiÉÖlÉÉÇ´É®úhÉ näù´ÉiÉɦªÉÉä xɨÉ:
$ ¥ÉÀÒ¨ÉÉiÉÞ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ¨Éɽäþ·É®úÒú¨ÉÉiÉÞ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ EòÉè¨ÉÉ®úÒ ú¨ÉÉiÉÞ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ´Éè¹hÉʴɨÉÉiÉÞ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ´É®úɽþÒ¨ÉÉiÉÞ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ¨ÉɽäþxpùÒ¨ÉÉiÉÞ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ SÉɨÉÖhb÷ɨÉÉiÉÞ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ¨É½þɱÉI¨ÉúÒ¨ÉÉiÉÞ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ BiÉÉ: ¸ÉÒ+·ÉÉ°üføÉSÉGäò SÉiÉÖlÉÉÇ´É®úhɺlÉ näù´ÉiÉÉ: ºÉÉRÂóNÉÉ: ºÉɪÉÖvÉÉ: ºÉ¶ÉÊHòEòÉ: ºÉ´ÉɽþxÉÉ: ºÉ{ÉÊ®ú´ÉÉ®úÉ :
ºÉ´ÉÉæ{ÉSÉÉ®èú: ºÉ¨{ÉÚÊVÉiÉÉ: ºÉxiÉÌ{ÉiÉÉ: ºÉxiÉÖ¹]õÉ: ºÉxiÉÖ xɨÉ:
$ +¦ÉÒ¹]õ ʺÉËrù ¨Éä näùʽþ ¶É®úhÉÉMÉiÉ´ÉiºÉ±Éä*¦ÉCiªÉÉ ºÉ¨É{ÉǪÉä iÉÖ¦ªÉÆ SÉiÉÖlÉÉÇ´É®úhÉÉSÉÇxÉÆ**
$ SÉiÉÖlÉÉÇ´É®úhÉä +¹]õ¨ÉÉiÉÞ{ÉÊ®ú´ÉÉÊ®úiÉ ¸ÉÒ+·ÉÉ°üføɨ¤ÉɪÉè xɨÉ:
+xÉäxÉ SÉiÉÖlÉÉÇ´É®úhÉ {ÉÚVÉxÉäxÉ ¦ÉMÉ´ÉÉÊiÉ ¸ÉÒ+·ÉÉ°üføɨ¤ÉÉ ºÉÖ|ɺÉzÉÉ ºÉÖ|ÉÒiÉÉ ´É®únùÉä ¦É´ÉiÉÖ**
{É\SɨÉÉ´É®úhÉ:
$ {É\SɨÉÉ´É®úhÉ näù´ÉiÉɦªÉÉä xɨÉ:
$ ±ÉÆ <xpù ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ®Æú +ÎMxÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ]Æõ ªÉ¨É ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ IÉÆ ÊxÉ@ñÊiÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ´ÉÆ ´É¯ûhÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ªÉÆ ´ÉɪÉÖ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ºÉÆ ºÉÉä¨É ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ½Æþ <ǶÉÉxÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ +ÉÆ ¥ÉÀ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ¸ÉÓ Ê´É¹hÉÖ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:

$ ±ÉÆ ´ÉXÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:


$ ®Æú ¶ÉÊHò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ]Æõ nùhb÷ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ IÉÆ JÉbÂ÷MÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ´ÉÆ {ÉÉ¶É ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ªÉÆ v´ÉVÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ºÉÆ ¶ÉRÂóJÉ ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ½Æþ ÊjɶÉÚ±É ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ +ÉÆ {ÉnÂù¨É ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ ¸ÉÓ SÉGò ¸ÉÒ{ÉÉnÖùEòÉÆ {ÉÚVɪÉÉ欃 iÉ{ÉǪÉÉ欃 xɨÉ:
$ BiÉÉ: ¸ÉÒ+·ÉÉ°üføÉSÉGäò {É\SɨÉÉ´É®úhɺlÉ näù´ÉiÉÉ: ºÉÉRÂóNÉÉ: ºÉɪÉÖvÉÉ: ºÉ¶ÉÊHòEòÉ: ºÉ´ÉɽþxÉÉ: ºÉ{ÉÊ®ú´ÉÉ®úÉ:
ºÉ´ÉÉæ{ÉSÉÉ®èú: ºÉ¨{ÉÚÊVÉiÉÉ: ºÉxiÉÌ{ÉiÉÉ: ºÉxiÉÖ¹]õÉ: ºÉxiÉÖ xɨÉ:
$ +¦ÉÒ¹]õ ʺÉËrù ¨Éä näùʽþ ¶É®úhÉÉMÉiÉ´ÉiºÉ±Éä*¦ÉCiªÉÉ ºÉ¨É{ÉǪÉä iÉÖ¦ªÉÆ {É\SɨÉÉ´É®úhÉÉSÉÇxÉÆ**
${É\SɨÉÉ´É®úhÉä ºÉɪÉÖvÉÊnùC{ÉɱÉ{ÉÊ®ú´ÉÉÊ®úiÉ ¸ÉÒ+·ÉÉ°üføɨ¤ÉɪÉè xɨÉ:
+xÉäxÉ {É\SɨÉÉ´É®úhÉ {ÉÚVÉxÉäxÉ ¦ÉMÉ´ÉÉÊiÉ ¸ÉÒ+·ÉÉ°üføɨ¤ÉÉ ºÉÖ|ɺÉzÉÉ ºÉÖ|ÉÒiÉÉ ´É®únùÉä ¦É´ÉiÉÖ**

श्री अर्शवारूढा अष्िोत्तर ितं

1. ३- अर्शवारूढायै नमौः
2. ३- उमायै नमौः
3. ३- कात्यायन्यै नमौः
4. ३- ग यै नमौः
5. ३- काल्यै नमौः
6. ३- सोमवत्यै नमौः
7. ३- ईर्शवयै नमौः
8. ३- शिवायै नमौः
9. ३- भवान्यै नमौः
10. ३- रुद्राण्यै नमौः
11. ३- िवािण्यै नमौः
12. ३- सविमङ्गलायै नमौः
13. ३- अपणाियै नमौः
14. ३- पावित्यै नमौः
15. ३- दग
ु ाियै नमौः
16. ३- मड
ृ ान्यै नमौः
17. ३- चष्ण्डकायै नमौः
18. ३- अष्म्बकायै नमौः
19. ३- आयाियै नमौः
20. ३- दािायण्यै नमौः
21. ३- चगररजायै नमौः
22. ३- मेनकात्मजायै नमौः
23. ३- स्कन्द-मािे नमौः
24. ३- दया-िीलायै नमौः
25. ३- भकत-रिकायै नमौः
26. ३- सुन्दयै नमौः
27. ३- भकत-वर्शयायै नमौः
28. ३- लावण्य-र्नधये नमौः
29. ३- सविस ख्यप्रदायै नमौः
30. ३- महादे ्यै नमौः
31. ३- भकत-मनोह्लाददन्यै नमौः
32. ३- कदठन-स्तन्यै नमौः
33. ३- कमलाक्ष्मयै नमौः
34. ३- दया-सागरायै नमौः
35. ३- कामाक्ष्मयै नमौः
36. ३- र्नत्य-य वनायै नमौः
37. ३- सविसम्पत्प्रदायै नमौः
38. ३- कान्तायै नमौः
39. ३- सविसम्मोदहन्यै नमौः
40. ३- मह्यै नमौः
41. ३- िुभ-षप्रयायै नमौः
42. ३- कम्बु-कण््यै नमौः
43. ३- कल्याण्यै नमौः
44. ३- कमल-षप्रयायै नमौः
45. ३- सवेर्शयै नमौः
46. ३- वेि-ह्स्तायै नमौः
47. ३- षवष्णु-सहोदयै नमौः
48. ३- हयारूढ-र्नपुणायै नमौः
49. ३- कदम्बारण्य-र्नलयायै नमौः
50. ३- षवन््याचल-र्नवाशसन्यै नमौः
51. ३- हरषप्रयायै नमौः
52. ३- कामकोदि-पीठस्र्थायै नमौः
53. ३- वाष्चछतार्थिदायै नमौः
54. ३- रकताङ्ग्यै नमौः
55. ३- चन्द्रवदनायै नमौः
56. ३- सविदेव-स्वरूषपण्यै नमौः
57. ३- सवििास्ि-स्वरूषपण्यै नमौः
58. ३- सविदेवमय्यै नमौः
59. ३- पुरूहूत-स्तुतायै नमौः
60. ३- दे ्यै नमौः
61. ३- सविवेद्धयायै नमौः
62. ३- गुणषप्रयायै नमौः
63. ३- पुण्यस्वरूषपण्यै नमौः
64. ३-वेद्धयायै नमौः
65. ३- पुरूहूत-स्वरूषपण्यै नमौः
66. ३- पुण्योदयायै नमौः
67. ३- र्नराधारायै नमौः
68. ३- िुनासीराददपूष्जतायै नमौः
69. ३- र्नत्यपूणाियै नमौः
70. ३- मनोगम्यायै नमौः
71. ३- र्नमिलायै नमौः
72. ३- अनन्दपूररतायै नमौः
73. ३- वागीर्शवयै नमौः
74. ३- नीर्तमत्यै नमौः
75. ३- मचजल
ु ायै नमौः
76. ३- मङ्गलप्रदायै नमौः
77. ३- वाष्ग्मन्यै नमौः
78. ३- वचजल
ु ायै नमौः
79. ३- वन्द्धयायै नमौः
80. ३- वयोवस्र्थाषववष्जितायै नमौः
81. ३- वाचस्पतये नमौः
82. ३- महालक्ष्मम्यै नमौः
83. ३- महामङ्गलनार्यकायै नमौः
84. ३- अर्शवासनस्र्थायै नमौः
85. ३- सष्ृ ष्िष्स्र्थर्तसंहरकाररण्यै नमौः
86. ३- महायज्ञायै नमौः
87. ३- नेिरूपायै नमौः
88. ३- साषवत्र्यै नमौः
89. ३- ज्ञानरूषपण्यै नमौः
90. ३- वररूपधरायै नमौः
91. ३- योगायै नमौः
92. ३- मनोवाचामगोचरायै नमौः
93. ३- दयारूपायै नमौः
94. ३- कालज्ञायै नमौः
95. ३- शिवधमिपरयणायै नमौः
96. ३- यष्ष्िधरायै नमौः
97. ३- सूक्ष्ममायै नमौः
98. ३- प्रणरूपायै नमौः
99. ३- दहलिैलकुमायै नमौः
100. ३- िरणागतरिणायै नमौः
101. ३- सवािगमस्वरूपायै नमौः
102. ३- दक्षिणायै नमौः
103. ३- यद्ध
ु षप्रयायै नमौः
104. ३- भण्डसैन्यवधोद्धयक
ु तायै नमौः
105. ३- त्रिपुरभैरवीरूपधरायै नमौः
106. ३- नवीन चन्द्रचड
ू षप्रयायै नमौः
107. ३- त्रिपुरसुन्दरीषप्रयसख्यै नमौः
108. ३- परमेर्शवयै नमौः
Śrī Aśvarūdhā mantra

Śrī Aśvārūdhāmbā is the pratyaṅga deity of Śrī Lalitāmbikā, created from her noose. She is the twenty
third raśmimālā mantra. She is seated on a horse called aparājitā- undefeated. In Lalitopākhyānā, during
the war with Bhaṇdāsura, she killed kuruṇDa on the first day and ulūkajit on the third day.

The mantra of aśvārūdhāmbā is one of those which have the praṇava in them. The mantra runs thus:

ॐ आं ह्ीं क्रों एदि परमेश्वरी स्वािा

“Om āṁ hrīṁ kroṁ Ehi parameśvarī svāhā”.

Her dhyanā śloka is:

बद्ध्वा पािेनांकुिेन कृष्यमाणा स्वसा्यकं-

घ्नन वेिेण वल्कासक


ृ ् पाणणं अर्शवासनां भजे
‘badhvā pāśenāṅkuśena kṛṣyamāṇā svasādhyakaṁ

ghnantīṁ vetreṇa valkāsṛk pāṇiṁ aśvāsanām bhaje’

‘badhvā pāśena: tied up with rope (noose), we find that the bīja, in all tantra dictionaries, for the noose
– pāśa is ‘āṁ’

aṅkuśena: goad, in the tantric dictionaries goad bīja is ‘kroṁ’

kṛṣyamāṇā: pulled by (the goad) – both of the above acts tying and pulling will point to the movement in
the mantra is ‘Ehi’

svasādhyakaṁ: whatever is to be subdued, won or desired by the self, or in other context it will refer
to an intended person, who is an enemy. These will point to the ari ṣat (six internal enemies) who have
to be won over by continuous sadhana. The hṛllekhā bīja aptly describe this ‘hrīṁ’

ghnantīṁ vetreṇa valkāsṛk pāṇiṁ: killed by the bark whip ( or a skin whip) smeared with blood in her
hands. The swish of a whip, relates to the sound produced, the blood is mantra adhvā, thus we find
primordial sound as said ādi (first) mantra – ‘Oṁ’
Devata anga Adhva

śiras (Head) Padādhvā

Keśa, roma (Hair) Bhuvāaadhvā

Tvak (Skin) VarNādhvā

śukla, majjā, asthi tattvādhvā

sarvānga kalādhvā

rudhira/ ābharana (Blood/Ornaments) mantrādhvā

aśvāsanāṁ: seated on horse. This is an allegory to the lord of mind (Horse represents mind) knowledge.
Thus pointing to ‘parameśvarī ’

Bhaje: I praise. ‘svāhā’ can be split as su+āhā, meaning well done -a praise.

The horse is a symbol of breath, which in turn is ‘gross mind’. Thus riding horse is riding mental
modifications and thoughts. ‘śva’ also means tomorrow, ‘a’ is a negation. Thus ‘aśva’ will mean no-
tomorrow, which means ‘the present’. Thus keeping awareness in Present is symbol evolved here. ‘Parā’
also means highest ‘a’ is again negation, thus point to mundane. ‘jita’ means conquered, So we find a
conquering of mundane by being keeping our awareness in the present .

‘KuruṇDa’ will point to the very common green leaf vegetable to , thus showing us the mundane,
conquest by simple breath exercises- prāṇāyāma will signify defeat on the first day, or in parlance the
initial sadhana krama. Later in the sadhana, depicted as the fourth day, slaying of the ulūkajit- who is the
vanquisher of Indra ( Indriya nātha- the lord of the five senses , thus pointing the mastery of sensual
governance) will now point to the sādhana of bhūta śuddhi wherein the prāṇāyāma is combined with
bhāvana for the removal of the āṇava mala.

‘O Lord Datta here is a flower at your feet’

You might also like