You are on page 1of 42

Avarana pooja

सङ्कल्पे विशेष: सहस्र-फणामणण-मण्डल-मण्डण्डतस्य शे ष-पर्यङ्क-शर्ानस्य भगवत: श्रीमन्नारार्णास्य


सृष्ट्यादौ नाणभ कमलादाणवभभयतस्य ब्रह्मणः संरक्षणार्थं णवष्णुकणय मलोद् भभतर्ोः मधुकैटभर्ोः णनग्रहार्थं ब्रह्मणा
संप्राणर्थयतार्ाः णवष्णोः नेत्र-आस्य-नाणसका-बाहु हृदर्ेभ्यः उरसश्च आणवभभतार्ाः दशवक्त्रार्ाः दशभुजार्ाः
दशपादार्ाः नीलमणणद् र्ुतेः रूप सौभाग्यकान्तीनां परम प्रणतष्ठार्ाः श्रीमहाकाल्ाः -स सैन्य सणहत मणहषासुर
णनग्रहार्थं सवयदेव शरीरे भ्यो ज्योणतरूपेण आणवभभयतार्ाः अष्टादशभुजार्ाः प्रवाळवणाय र्ाः कमलासन स्र्थार्ाः
णत्रगुणाण्डिकार्ाः मणहषमणदय न्याः श्रीमहालक्ष्म्ाः - स सै न्य सणहत शु म्भ णनशुम्भ धभम्रलोचन चण्ड मुण्ड
रक्तबीजाणद णनग्रहार्थं गौरी दे हात् समुद्भभतार्ाः ब्राह्म्याणद शण्डक्त सणहतार्ाः स्फणटकवणाय र्ाः अष्टभुजार्ाः
सवयज्ञत्वप्रदार्ाः श्रीमहासरस्वत्ाः लोक संरक्षणार्थं नन्दा रक्तदण्डन्तका शाकम्भरी भीमा दु गाय भ्रामरी रूपेण
कृतावतारार्ाः एतासां समणष्टरूपेण णवरजन्त्ाः श्रीचण्डण्डकापरमेश्वर्ाय ः 'एणभस्तवैश्च मां णनत्ं तोष्यते र्ः
मानवः तस्याहं सकलां बाधां शण्ड्ष्या्संशर्ं ' इणत श्रीदे व्योक्त प्राकारे ण तोतॄणां सकलबाधा
णनवृणिप्रदार्ाः 'र्त्रैतत्पठ्यते स्क् णनत्मार्तने मम। सदा न तत् णवमोक्ष्याणम साणन्नध्यं तत्र मे ण्डस्र्थतं 'च' सवं
ममैतन्माहात्म्यं मम सणन्नणधकारणं ' इणत च श्रीदे व्योक्त प्राकारे ण उपासकानां गेहे णनत्ं साणन्नणहतार्ाः 'श्रुतं
हरणत पापाणन तर्थारोग्यं प्रर्च्छणत' इणत श्रीदे व्योक्त प्राकारे ण सकृत् श्रवणादे व सकल पापहर पभवयक सकल
आरोग्य प्रदार्ाः 'सवाय बाधासु घोरासु वेदनाभ्यणदय तोऽणप वा।स्मरन् ममैतच्चररतं नरो मुच्यते सङ्कटात् ' इणत
श्रीदे व्या दि वरप्रदाने स्मरणादे व सकल शत्रुबाधा णनवृणिप्रदार्ाः 'श्रुत्वा ममैतन्माहात्म्यं तर्था चोत्पिर्: शुभा
इणत श्रीदे व्योक्तरीत्ा सवयसम्पत्प्रद णवणचत्र पणवत्र चररत्र वैभवार्ाः 'उपसगाय नशेषां तु महामारी समुद्भवान्।
तर्था णत्रणवधमुत्पातं माहात्म्यं शमर्ेन्मम; इणत श्रीदे व्योक्त प्राकारे ण महामार्ाय णद रोगणां स्मरणादे व शाण्डन्त
प्रदार्ाः परदे वतार्ाः श्रीजगन्मातुः प्रसादणसद्ध्यर्थं श्री जगन्मातुः प्रसादात् आसेतु णहमाचल णनवसतां आण्डतक
महाजनानां आबाल वृद्धानां णिपदां चतुष्पदां च क्षेमवाप्त्यर्थं पुत्र पशु णवद्या ऐश्वर्य धन धान्य गृह आराम
क्षेत्राणद अणभवृद्ध्यर्थां श्रीपरदे वतार्ाः परम प्रीणतकर शापोद्धार उत्कीलन मन्त्र जप-कवच अगयल कीलक-
नवाक्षरमन्त्र जप रात्री सभक्त पठन पभवयक माकयण्डे र्पुराणन्तगयत सावणणयमन्वान्तरे त्रर्ोदशाध्यार्ािक
सप्तशत मन्त्ररूप चण्डण्डकाख्य पठनं तदन्तरं दे वीसभक्त नवाक्षरमन्त्रजप रहस्यत्रर् उत्कीलन मन्त्र जपं
कररष्ये।।
पीठे स्थिवि-िण्डु ले षोडश मािृकाां ध्यायेि् आिाहयेि्-
1. ३- ॐ गौर्ै नमः ध्यार्ाणम आवाहर्ाणम
2. ३- ॐ पद्मार्ै नमः ध्यार्ाणम आवाहर्ाणम
3. ३- ॐ शच्यै नमः ध्यार्ाणम आवाहर्ाणम
4. ३- ॐ मेधार्ै नमः ध्यार्ाणम आवाहर्ाणम
5. ३- ॐ साणवत्र्यै नमः ध्यार्ाणम आवाहर्ाणम
6. ३- ॐ णवजर्ार्ै नमः ध्यार्ाणम आवाहर्ाणम
7. ३- ॐ जर्ार्ै नमः ध्यार्ाणम आवाहर्ाणम
8. ३- ॐ दे वसेनार्ै नमः ध्यार्ाणम आवाहर्ाणम
9. ३- ॐ स्वधार्ै नमः ध्यार्ाणम आवाहर्ाणम
10. ३- ॐ स्वाहार्ै नमः ध्यार्ाणम आवाहर्ाणम
11. ३- ॐ मातृभ्यो नमः ध्यार्ाणम आवाहर्ाणम
12. ३- ॐ लोकमातृभ्यो नमः ध्यार्ाणम आवाहर्ाणम
13. ३- ॐ धृत्ै नमः ध्यार्ाणम आवाहर्ाणम
14. ३- ॐ पुष्ट्यै नमः ध्यार्ाणम आवाहर्ाणम
15. ३- ॐ तुष्ट्यै नमः ध्यार्ाणम आवाहर्ाणम
16. ३- ॐ आि-कुलदे वतार्ै नमः ध्यार्ाणम आवाहर्ाणम
ॐ सुमुख गणपतर्े नमः ध्यार्ाणम आवाहर्ाणम
३- ॐ सुमुख गणपणत सणहत श्रीषोडश-मातृभ्यो नमः आसनाणद उपचारान् कल्पर्ाणम नमः
३- ॐ सुमुख गणपणत सणहत श्रीषोडश-मातृभ्यो नमः णदव्य-पररमळ-गन्धं कल्पर्ाणम नमः
३- ॐ सुमुख गणपणत सणहत श्रीषोडश-मातृभ्यो नमः रक्तपुष्पैः पभजर्ाणम नमः
३- ॐ सुमुख गणपणत सणहत श्रीषोडश-मातृभ्यो नमः धभपं कल्पर्ाणम नमः
३- ॐ सुमुख गणपणत सणहत श्रीषोडश-मातृभ्यो नमः दीपं कल्पर्ाणम नमः
३- ॐ सुमुख गणपणत सणहत श्रीषोडश-मातृभ्यो नमः सवं अमृतं नैवेद्यं कल्पर्ाणम नमः
३- ॐ सुमुख गणपणत सणहत श्रीषोडश-मातृभ्यो नमः कपभयर ताम्बभलं कल्पर्ाणम नमः
३- ॐ सुमुख गणपणत सणहत श्रीषोडश-मातृभ्यो नमः कपभयर नीराजनं कल्पर्ाणम नमः
प्रार्थयना:-
आरोग्यं ऐश्वर्ं दधतं मातरो मम। णनणवयघ्नं सवयकार्ेषु कुरुध्वं स-गणाणधपः ॥

स्वणशरणस- श्रीगुरुपादु का वन्दनं-३- ह्स््रें हसक्षमलवरर्भं सहक्षमलवरर्ीं ह्सौं स्हौः अमुकाम्बा सणहत
अमुकानन्दनार्थ श्रीगुरु श्रीपादु कां पभजर्ाणम नमः
1-सुमुख 2-सुवृि ३-चतुरश्र 4-मुद्गर 5-र्ोन्याख्याणभः पञ्च मुद्राणभः णशरणस प्रण्
वाम भुजे - ऐं ह्ीं श्रीं गुं गुरुभ्यो नमः दक्ष भुजे ३- गं गणपतर्े नमः इणत र्ोणन मुद्रर्ा प्रणमेत्
पीठ पभजा- ॐ मभल प्रकृत्ै नमः
ॐ कालाणिरुद्रार् नमः
ॐ महामण्डभकार् नमः
ॐ आणदकभमाय र् नमः :
ॐ महावराहार् नमः :
ॐ अनन्तार् नमः
ॐ पृथ्व्व्यै नमः
ॐ अमृतसागरार् नमः
ॐ रत्निीपार् नमः
ॐ हे म णगरर्े नमः
ॐ नन्दनोद्यानार् नमः
ॐ मणणभभ्ै नमः
ॐ रत्नमण्डपार् नमः
ॐ कल्पतरवे नमः
ॐ रत्नणसंहासनार् नमः
आिेर्ाणद णवणदक्षु -ॐऋं धमाय र् नमः /ॐॠं ज्ञानार् नमः /ॐलृं वैराग्यार् नमः /ॐलंॄ ऐश्वर्ाय र् नमः
प्रागाणद णदक्षु-ॐऋं अधमाय र् नमः /ॐॠं अज्ञानार् नमः /ॐलृं अवैराग्यार् नमः /ॐलंॄ अनैश्वर्ाय र् नमः
अष्टणदक्षु -ॐ ओड्याणपीठे ओड्याणपीठे श्वर सणहतां ओड्याणपीठे श्वर्यम्बार्ै नमः
ॐ मातृकापीठे मातृकापीठे श्वर सणहतां मातृ कापीठे श्वर्य म्बार्ै नमः
ॐ जालन्धरपीठे जालन्धरपीठे श्वर सणहतां जालन्धरपीठे श्वर्यम्बार्ै नमः
ॐ कोल्हाणगररपीठे कोल्हाणगररपीठे श्वर सणहतां कोल्हाणगररपीठे श्वर्यम्बार्ै नमः
ॐ पभणयणगररपीठे पभणयणगररपीठे श्वर सणहतां पभणयणगररपीठे श्वर्यम्बार्ै नमः
ॐ संहारणगररपीठे संहारणगररपीठे श्वर सणहतां संहारणगररपीठे श्वर्यम्बार्ै नमः
ॐ कोल्हापुरपीठे कोल्हापुरपीठे श्वर सणहतां कोल्हापुर पीठे श्वर्यम्बार्ै नमः
ॐ कामरूपपीठे कामरूपपीठे श्वर सणहतां कामरूपपीठे श्वर्यम्बार्ै नमः
चतुणदय क्षु-ॐ अणिमुखवेताळार् नमः ।ॐ प्रेतवाहनवेताळार् नमः /ॐ ज्वालामुख वेताळार् नमः /
ॐ धभम्राक्षवेताळार् नमः
मध्ये -ॐ आं आनन्द कन्दार् नमः
ॐ सं संणवन्नाळार् नमः - ॐ सं सवय तत्त्व कमलासनार् नमः - ॐ प्रं प्रकृणत मर् दळे भ्यो नमः
ॐ णवं णवकारमर् केसरे भ्यो नमः - ॐ पञ्चाशिणय कणणयकार्ै नमः
ॐ अं अकय मण्डलार् िादशकलािने नमः
ॐ सों सोम मण्डलार् षोडशकलािने नमः
ॐ वं वणि मण्डलार् दशकलािने नमः
ॐ सं सत्वार् नमः /ॐ रं रजसे नमः /ॐ तं तमसेनमः
ॐ आं आिने नमः /ॐ अं अन्तरािने नमः /ॐ पं परमािने नमः /ॐ ह्ीं ज्ञानािने नमः :
ॐ मां मार्ा तत्त्वार् नमः /ॐ कं कला तत्त्वार् नमः /ॐ णवं णवद्या तत्त्वार् नमः ।ॐ पं पर तत्त्वार् नमः
पीठ शण्डक्त पभजा
1. ॐजर्ार्ै नमः
2. ॐणवजर्ार्ै नमः
3. ॐअणजतार्ै नमः
4. ॐअपराणजतार्ै नमः
5. ॐणनत्ार्ै नमः
6. ॐणवलाणसन्यै नमः
7. ॐदोग्ध्र्र्ै नमः
8. ॐअघोरार्ै नमः
9. ॐमङ्गलार्ै नमः (मध्ये)
ॐ पीठ पङ्कजार् नमः -ॐ सवयशण्डक्त कमलासनार् नमः
३-मातमे मधुकैटपणघ्न मणहष-प्राणापहारोद्यमे
हे ला-णनणमयत धभम्रलोचन-वधे हे चण्ड-मुण्डाणदय नी।
णनश्शेषीकृत रक्तबीज-तनुजे णनत्े णनशुंभापहे
शुंभ-ध्वंणसणन-संहराशु दु ररतं दु गे नमते अंणबके।।
३-महापद्म-वनानन्तस्र्थे काराणानन्द-णवग्रहे | सवयभभतणहते मातः एह्येणह परमेश्वरर ||
एह्येणह दे व दे वेणश णत्रपुरे दे व पभणजते |परामृतणप्रर्े शीघ्रं साणन्नध्यं कुरु णसण्डद्धदे |
दे वेणश भक्तसुलभे सवाय वरण स्ुते | र्ावत्त्वां पभजणर्ष्याणम तावत्त्वं सुण्डस्र्थरा भव ||
ऐं ह्ी ं क्ीं चामुंडार्ै णवच्चे अण्डस्मन् कलशे ज्योणतमयण्डले च श्रीमहाकाली महालक्ष्मी महासरस्वतीस्वरूणपणी
चण्डण्डका-परमेश्वरी ं आवाहर्ाणम
३- मभलं – आवाणहता भव ३- मभलं – सम्सस्र्थाणपता भव ३- मभलं – सणन्नताणपधा भव ३- मभलं – सणन्नरुद्धा भव
३- मभलं – सम्मुखी भव ३- मभलं – अवकुण्डिता भव ३- मभलं – वरदा भव ३- मभलं – सुप्रसन्ना भव धेनु मुद्रां
प्रदर्श्य ३- मभलं – सुप्रीता भव र्ोणन मुद्रां प्रदर्श्य ३- दे वी प्रसीद प्रसीद
३- दे वी सवयजगन्मातः र्ावत्पभजावसानकं | तावत्त्वं प्रीणत भावेन मण्डलेण्डस्मन् सणन्नणधं कुरु||
ऐं हृदर्ार् नमः हृदर् मुद्रां प्रदर्श्य
ह्ी ं णशरसे स्वाहा णशरो मुद्रां प्रदर्श्य
क्ीं णशखार्ै वषट् णशखा मुद्रां प्रदर्श्य
चामुंडार्ै णवच्चे कवचार् हुं कवच मुद्रां प्रदर्श्य
णवच्चे नेत्रत्रर्ार् वौषट् नेत्र मुद्रां प्रदर्श्य
ऐं ह्ी ं क्ीं चामुंडार्ै णवच्चे अस्त्रार् फट् अस्त्र मुद्रां प्रदर्श्य
३- णहरण्यवणां हररणीं सुवणय रजतस्रजां चन्द्ां णहरण्मर्ीं लक्ष्मीं जातवेदो ममावह ३-श्रीमहाकाली महालक्ष्मी
महासरस्वतीस्वरूणपणी चण्डण्डकापरमेश्वर्ै इदं इदं आसनं सुखसनं कल्पर्ाणम नमः
३-तां म आवह-जातवेदोलक्ष्मीमनपगाणमनीं र्स्यां णहरण्यं णवन्दे र्ं गामश्वं पुरुषानहं ३-श्रीमहाकाली महालक्ष्मी
महासरस्वतीस्वरूणपणी चण्डण्डकापरमेश्वर्ै पादर्ोः पाद्यं कल्प-नमः
३- अश्वपभवां रर्थमध्यां हण्डतनाद प्रबोणधनीं णश्रर्ं दे वीमुपह्वर्े श्रीमाय दे वी जुषतां ३-श्रीमहा काली महालक्ष्मी
महासरस्वतीस्वरूणपणी चण्डण्डकापरमेश्वर्ै हतर्ोः अर्घ्यं कल्पर्ाणम नमः
३- कां सोण्डस्मतां णहरण्यप्राकारां आद्रां ज्वलन्तीं तृप्तां तपयर्न्ती ं पद्मेण्डस्र्थतां पद्मवणां ताणमपोपह्वर्े णश्रर्ं ३-
श्रीमहाकाली महालक्ष्मी महासरस्वतीस्वरूणपणी चण्डण्डकापरमेश्वर्ै मुखे आचमनीर्ं कल्पर्ाणम नमः
३-चन्द्ां प्रभासां र्शसा ज्वलन्तीं णश्रर्ं लोके दे वजुष्टा- मुदारां तां पणद्मनीमीं शरणमहं प्रपद्ये अलक्ष्मीमे नर्श्तां
त्वां वृणे ३-श्रीमहाकाली महालक्ष्मी महासरस्वतीस्वरूणपणी चण्डण्डका परमेश्वर्ै मधुपकं कल्पर्ाणम नमः
३- आणदत्वणे तमसोऽणतजातः वनस्पणततव वृक्षोऽर्थ णबल्वः -तस्यफलाणन तपसानुदन्तु मार्ान्तरर्ाश्च
बाह्याऽलक्ष्मीः ३-श्रीमहाकाली महालक्ष्मी महासरस्वतीस्वरूणपणी चण्डण्डका परमेश्वर्ै कनक कल च्युत
सकल तीर्थाय णभषेकं कल्पर्ाणम नमः
(स्नानानन्तरं धौत वस्त्र पररमार्ज्यनं कल्पर्ाणम नमः - आचमनीर्ं कल्पर्ाणम नमः )
३- उपैतु मां दे वसखः कीणतयश्व मणणनासह प्रातुभभयतोऽण्डस्मन् राष्टरेऽण्डस्मन् कीणतं ऋण्डद्धं दधातु मे
३-श्रीमहाकाली महालक्ष्मी महासरस्वतीस्वरूणपणी चण्डण्डकापरमेश्वर्ै रक्तवस्त्रर्ुग्मं कल्पर्ाणम नमः
३- क्षुण्डत्पपासामलां ज्येष्ठां अलक्ष्मीं नाशर््हं अभभणतमसमृण्डद्धंच सवाय णन्नणुयद मे गृहात्
३-श्रीमहाकाली महालक्ष्मी महासरस्वतीस्वरूणपणी चण्डण्डकापरमेश्वर्ै णकरीट कुण्डल अङ्गदाणद
सवाय भरणाणन कल्पर्ाणम नमः
३- गन्धिारां दु रादषां णनत्पुष्टां करीणषणीं ईश्वरी ं सवयभभतानां ताणमपोपह्वर्े णश्रर्ं
३-श्रीमहाकाली महालक्ष्मी महासरस्वतीस्वरूणपणी चण्डण्डकापरमेश्वर्ै णदव्य पररमल गन्धं कल्पर्ाणम नमः
३- मनसः काममाकभणतंवाचः सत्मशीमणह पशभनां रूपमन्नस्य मणर् श्रीः णश्रर्तां र्शः
३-श्रीमहाकाली महालक्ष्मी महासरस्वतीस्वरूणपणी चण्डण्डकापरमे श्वर्ै गन्धस्योपरर हररद्रा चभणं कल्पर्ाणम नमः
३- कदय मेन प्रजाभभतामणर् सम्भव कदय म णश्रर्ं वासर्े मे कुलेमातरं पद्म माणलनीं ३-श्रीमहाकाली महालक्ष्मी
महासरस्वतीस्वरूणपणी चण्डण्डकापरमेश्वर्ै कालाञ्जनणद सौभाग्यद्रव्यं कल्पर्ाणम नमः
३- आपः सृजन्तु णस्नग्धाणनणचक्ीत वस मे गृहे णनच दे वी ं मातरं णश्रर्ं वासर् मे कुले
३-श्रीमहाकाली महालक्ष्मी महासरस्वतीस्वरूणपणी चण्डण्डकापरमेश्वर्ै पुष्पैः पभजर्ाणम नमः

ॐ ह्ी ं क्ीं हं सः दशवक्त्रे दशभुजे दशपादे ऽञ्जनप्रभे णत्रंशल्लोचनमाणलनी स्फुरदशनदम्सष्टरे भीमरूपे महारूपे
तामसी र्ोगणनद्रे हरर-प्रबोधनकाररणी मधुकैटभ-नाणशनी चराचर-वशीकररणी महामोह-पटल-णवध्वंणसनी
सवयसौख्यप्रदे भगवणत नमः स्वाहा
ॐ ह्ी ं श्री ं अष्टादशभुजे अष्टादशपादे ऽञ्जप्रनभे चतुः पञ्चाशल्लोचनमाणलनी महालक्ष्मी राजणस मणहषाणसणन
मणहषासुर-नाणशनी सकलैश्वर्यणसण्डद्धकरर महामोह-पटल-णवध्वंणसनी सवयसौख्यप्रदे भगवणत नमः स्वाहा

ॐ ऐं क्ीं सौः अष्टवक्त्रे अष्टभुजे अष्टपादे ऽणमतप्रभे चतुः णवंशल्लोचनमाणलनी महासत्वगुणे महामार्े
धभम्रलोचन चण्डमुण्ड-रक्तबीज-णनशुम्भ-शु म्भासुरमणदय नी सवयज्ञत्वकरर महामोह-पटल णवध्वंणसनी
सवयसौख्यप्रदे भगवणत नमः स्वाहा
३-शैलपुत्र्यै नमः
३-ब्रह्मचाररण्यै नमः
३-चन्द्घण्टार्ै नमः
३-कभश्माण्डार्ै नमः
३-स्कन्दमात्रे नमः
३-कात्ार्न्यै नमः
३-काळरात्र्यै नमः
३-महागौर्ै नमः
३-णसण्डद्धदार्ै नमः
(मध्ये ) ह्ी ं महालक्ष्म्ै णवच्चे -अष्टादशभुजा- श्रीमहालक्ष्मी श्रीपादु कां पभजर्ाणम नमः
ह्ी ं महालक्ष्म्ै नमः ऊध्वयकरर्ोः अक्षमालां शण्डक्तं कल्पर्ाणम नमः
ह्ी ं महालक्ष्म्ै नमः तदधः करर्ोः परशुं अणसं कल्पर्ाणम नमः
ह्ी ं महालक्ष्म्ै नमः तदधः करर्ोः गदां खेटं कल्पर्ाणम नमः
ह्ी ं महालक्ष्म्ै नमः तदधः करर्ोः बाणं शङ्खं कल्पर्ाणम नमः
ह्ी ं महालक्ष्म्ै नमः तदधः करर्ोः कुणलशं घण्टां कल्पर्ाणम नमः
ह्ी ं महालक्ष्म्ै नमः तदधः करर्ोः पद्मं सुराभाजनं कल्पर्ाणम नमः
ह्ी ं महालक्ष्म्ै नमः तदधः करर्ोः चापं णत्रशभलं कल्पर्ाणम नमः
ह्ी ं महालक्ष्म्ै नमः तदधः करर्ोः कमण्डलुं पाशं कल्पर्ाणम नमः
ह्ी ं महालक्ष्म्ै नमः तदधः करर्ोः दण्डं चक्रं कल्पर्ाणम नमः
ह्ी ं सवयस्याद्यार्ै नमः
ह्ी ं महालक्ष्म्ै नमः
ह्ी ं णत्रगुणार्ै नमः
ह्ी ं परमेश्वर्ै नमः
ह्ी ं लक्ष्यालक्ष्य-स्वरूपार्ै नमः
ह्ी ं मातुणलंग-गदा-खेट-पानपात्र-धाररण्यै नमः
ह्ी ं नाग णलंग र्ोणन मभणनय -धृतार्ैनमः
ह्ी ं तप्त-काञ्चन-वणाय भार्ै नमः
ह्ी ं तप्त-काञ्चन-भभषणार्ै नमः
ह्ी ं तेजसा-अण्डखल-पभरर्ामासार्ै नमः
(वामे) ऐं महाकाळ्यै णवच्चे -दशभुजा श्रीमहाकाली श्रीपादु कां पभजर्ाणम नमः
ऐं महाकाळ्यै नमः ऊध्वयकरर्ोः खड् गं पररघां (iron mace)कल्पर्ाणम नमः
ऐं महाकाळ्यै नमः तदधः करर्ोः चक्रं णत्रशभलं कल्पर्ाणम नमः
ऐं महाकाळ्यै नमः तदधः करर्ोः गदां भुशुण्डीं कल्पर्ाणम नमः
ऐं महाकाळ्यै नमः तदधः करर्ोः बाणं णशरः कल्पर्ाणम नमः
ऐं महाकाळ्यै नमः तदधः करर्ोः धनुं शङ्खं कल्पर्ाणम नमः
ऐं महामार्ार्ै नमः
ऐं महाकाळ्यै नमः
ऐं महामार्ै नमः
ऐं क्षुधार्ै नमः
ऐं तृषार्ै नमः (Desire)
ऐं णनद्रार्ै नमः
ऐं तृष्णार्ै नमः (Craving)
ऐं एकवीरार्ै नमः
ऐं कालरात्र्यै नमः
ऐं दु रत्र्ार्ै नमः (Inscrutable)
(दणक्षणे ) क्ीं महासरस्वत्ै णवच्चे-अष्टभुजा श्रीमहासरस्वती श्रीपादु कां पभजर्ाणम नमः
क्ीं महासरस्वत्ै नमः ऊध्वयकरर्ोः घण्टां मुसलं कल्पर्ाणम नमः
क्ीं महासरस्वत्ै नमः तदधः करर्ोः णत्रशभलं चक्रं कल्पर्ाणम नमः
क्ीं महासरस्वत्ै नमः तदधः करर्ोः हलं धनुं कल्पर्ाणम नमः
क्ीं महासरस्वत्ै नमः तदधः करर्ोः शङ्खं बाणं कल्पर्ाणम नमः
क्ीं महाणवद्यार्ै नमः
क्ीं महावाण्यै नमः
क्ीं भारत्ै नमः
क्ीं वाचे नमः
क्ीं सरस्वत्ै नमः
क्ीं आर्ाय र्ै नमः
क्ीं ब्राह्म्यै नमः
क्ीं कामधेनवे नमः
क्ीं वेद-गभाय र्ै नमः
क्ीं धीश्वर्य्यै नमः (Queen of intellect)
(मध्ये )ॐ वाणी ब्रह्म श्रीपादु कां पभजर्ाणम नमः
ॐ त्रर्ीणवद्यार्ै नमः
ॐ कामधेनवे नमः
ॐ भाषार्ै नमः
ॐ स्वरार्ै नमः :
ॐ अक्षरार्ै नमः
ॐ णहरण्यगभाय र् नमः
ॐ ब्रह्मणे नमः
ॐ णवधर्े नमः
ॐ णवररञ्चर्े नमः
ॐ धात्रे नमः
(दणक्षणे )ॐ गौरी रुद्र श्रीपादु कां पभजर्ाणम नमः
ॐ उमार्ै नमः
ॐ गौर्ै नमः
ॐ सत्ै नमः
ॐ चण्ड्ड्यै नमः
ॐ सुन्दर्ै नमः
ॐ रुद्रार् नमः
ॐ शङ्करार् नमः
ॐस्र्थाणवे नमः
ॐ कपणदय ने नमः
ॐ णत्रलोचनार् नमः
(वामे)ॐ लक्ष्मी हृषीकेश श्रीपादु कां पभजर्ाणम नमः
ॐ णश्रर्ै नमः
ॐ पद्मार्ै नमः
ॐ कमलार्ै नमः
ॐ लक्ष्म्ै नमः
ॐ मात्रे नमः
ॐ णवष्णवे नमः
ॐ कृष्णार् नमः
ॐ हृषीकेशार् नमः
ॐ वासुदेवार् नमः
ॐ जनादय नार् नमः
ॐ ब्राह्म्यै नमः
ॐ माहे श्वर्ै नमः
ॐ कौमार्ै नमः
ॐ वैष्णव्यै नमः
ॐ वाराह्यै नमः
ॐ नारणसंह्यैनमः
ॐ ऐन्द््र्ै नमः
ॐ णशवदभ त्ै नमः
ॐ काळीचामुण्डार्ै नमः
ॐ दभ त रुद्रार् णशवार् नमः
ॐ णवनार्कार् नमः
ॐ वज्र-नख-दं ष्टरार्ुधार् धम्मयस्वरूपार् महाणसंहार् नमः
ॐ मणहषार् नमः
ॐ नन्दजार्ै नमः -ॐ रक्त दण्डन्तकार्ै नमः - ॐ शाकम्भर्ै नमः -ॐ दु गाय र्ै नमः
ॐ भीमार्ै नमः -ॐ भ्रामर्ै नमः –
लयाङ्ग पूजा
ऐं ह्ी ं क्ीं चामुंडार्ै णवच्चे -श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमेश्वरी श्रीपादु कां
पभजर्ाणम नमः (3 times)
षडङ्ग- दे व्या-अिीशासुरवार्ुकोणेषु मध्ये णदक्षु च
ऐं हृदर्ार् नमः हृदर्शण्डक्त श्रीपादु कां पभजर्ाणम नमः
ह्ी ं णशरसे स्वाहा णशर: शण्डक्त श्रीपादु कां पभजर्ाणम नमः
क्ीं णशखार्ै वषट् णशखा शण्डक्त श्रीपादु कां पभजर्ाणम नमः
चामुंडार्ै कवचार् हुं कवच शण्डक्त श्रीपादु कां पभजर्ाणम नमः
णवच्चे नेत्रत्रर्ार् वौषट् नेत्र शण्डक्त श्रीपादु कां पभजर्ाणम नमः
ऐं ह्ी ं क्ीं चामुंडार्ै णवच्चे अस्त्रार् फट् अस्त्र शण्डक्त श्रीपादु कां पभजर्ाणम नमः
कुलगुरु -वदव्यौघ: 3
ऐं ह्ी ं क्ीं प्रह्लादानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं सनकानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं वणसषठानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

वसद्धौघः 3
ऐं ह्ी ं क्ीं कुमारानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं क्रोधानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं शुकानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

मानिौघः 3
ऐं ह्ी ं क्ीं ध्यानानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं बोधानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं सुरानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

विद्याििार गुरिः 9 वदव्यौघ: 3

ऐं ह्ी ं क्ीं उड्डीशानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं कुलेशानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं पभणेशानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

वसद्धौघः 3

ऐं ह्ी ं क्ीं कामेश्वरानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं श्रीकिानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं शङ्करानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

मानिौघः 3
ऐं ह्ी ं क्ीं अनन्तानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः
ऐं ह्ी ं क्ीं णपङ्गलानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं नादानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

दीक्षा गुरिः 31 वदव्यौघ: 4

ऐं ह्ी ं क्ीं महादे व्यम्बा श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं महादे वानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं णत्रपुरानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं भैरवानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

वसद्धौघः 12

ऐं ह्ी ं क्ीं ब्रह्मानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं अनन्तानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं पभणयदेवानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं अणितीर्ानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं चलणचिानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं चलाचलानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं कुमारानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं क्रोधनानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं वरदानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं स्मरदीपनानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं मार्ाम्बा श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं मार्वत्म्बा श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

मानिौघः 15
ऐं ह्ी ं क्ीं णवमलानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं कुशलानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं भीमसेनानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं सुधाकरानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं मीनानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः


ऐं ह्ी ं क्ीं गोरक्षकानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं भोजदे वानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं प्रजापत्ानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं मभलदे वानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं रतीदे वानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं णवघ्नेश्वरानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं हुताशनानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं समर्ानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं आनन्दानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ऐं ह्ी ं क्ीं सन्तोषानन्दनार्थ श्रीपादु कां पभजर्ाणम तपयर्ाणम नमः

ततः परमेणष्टगुरु , परमगुरु श्रीगुरुं पभजर्ेत्

ऐं ह्ीं क्ीं सण्डन्वन्मर्े महा दे णव परामृत रस णप्रर्े । अनुज्ञां दे णह चण्डण्डके पररवाराचयनार् मे ।।

I - प्रर्थमावरणं – णत्रकोण-प्रादणक्षण्येन -
३-वाणी ब्रह्माभ्यां नमः वाणी ब्रह्म श्रीपादु कां पभजर्ाणम नमः
३-लक्ष्मी हृषीकेशाभ्यां नमः ॐ लक्ष्मी हृषीकेश श्रीपादु कां पभजर्ाणम नमः
३-गौरी रुद्राभ्यां नमः ॐ गौरी रुद्र श्रीपादु कां पभजर्ाणम नमः
३-एताः प्रर्थमावरणस्र्थ दे वताः साङ्गा: सार्ुधाः सशण्डक्तकाः सवाहनाः सपररवाराः सवोपचारै ः सम्पभणजताः
सन्तणपयताः सन्तुष्टाः सन्तु नमः
३-अभीष्ट णसण्डद्धं मे दे णह शरणागत वत्सले | भक्त्या समपयर्ेिुभ्यं प्रर्थमावरणाचयनं ||
३-प्रर्थमावरणे वाणी ब्रह्माणद-त्रर् सणहतार्ै श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमे श्वर्ै नमः
३-अनेन प्रर्थमावरण पभजनेन श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमेश्वरी सुप्रीता
सुप्रसन्ना वरदा भवतु

II - णितीर्ावरणं- णत्रकोण पाश्वे


1. ३-वज्र-नख-दं ष्टरार्ु धार् धम्मय स्वरूपार् महाणसंहार् नमः णसंह श्रीपादु कां पभजर्ाणम नमः
2. ३- मणहषार् नमः मणहष श्रीपादु कां पभजर्ाणम नमः
३-एताः णितीर्ावरणस्र्थ दे वताः साङ्गा: सार्ुधाः सशण्डक्तकाः सवाहनाः सपररवाराः सवोपचारै ः सम्पभणजताः
सन्तणपयताः सन्तुष्टाः सन्तु नमः
३-अभीष्ट णसण्डद्धं मे दे णह शरणागत वत्सले | भक्त्या समपयर्ेिुभ्यं णितीर्ावरणाचयनं||
३-णितीर्ावरणे णसंह- मणहष सणहतार्ै श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमे श्वर्ै नमः
३-अनेन णितीर्ावरण पभजने न श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमेश्वरी सुप्रीता
सुप्रसन्ना वरदा भवतु
III -तृतीर्ावरणं - षट् कोणे पभवाय णद प्रादणक्षण्येन
1. ३-कमलाङ्कुश मण्डण्डता णवन्ध्याचलवाणसनी नन्दजा श्रीपादु कां पभजर्ाणम नमः
2. ३-खड् ग पात्र करा रक्त दण्डन्तका श्रीपादु कां पभजर्ाणम नमः
3. ३-पुष्प पल्लव मभलाणद स्ुता शाकम्भरी श्रीपादु कां पभजर्ाणम नमः
4. ३-धनुबाय ण धरा दु गाय श्रीपादु कां पभजर्ाणम नमः
5. ३-णशरः पात्र करा भीमा श्रीपादु कां पभजर्ाणम नमः
6. ३-णचत्रकाण्डन्तः णचत्रभ्रामरी वृता भ्रामरी श्रीपादु कां पभजर्ाणम नमः
३-एताः तृतीर्ावरणस्र्थ दे वताः साङ्गा: सार्ुधाः सशण्डक्तकाः सवाहनाः सपररवाराः सवोपचारै ः सम्पभणजताः
सन्तणपयताः सन्तुष्टाः सन्तु नमः
३-अभीष्ट णसण्डद्धं मे दे णह शरणागत वत्सले | भक्त्या समपय र्ेिुभ्यं तृतीर्ावरणाचयनं||
३-तृतीर्ावरणे नन्दजाणद सणहतार्ै श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमेश्वर्ै नमः
३-अनेन तृतीर्ावरण पभजने न श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमेश्वरी सुप्रीता
सुप्रसन्ना वरदा भवतु
IV -चतुर्थाय वरणं अष्टदले पभवाय णद प्रादणक्षण्येन-
1. ३- ब्राह्मी श्रीपादु कां पभजर्ाणम नमः
2. ३- माहे श्वरी श्रीपादु कां पभजर्ाणम नमः
3. ३- कौमारी श्रीपादु कां पभजर्ाणम नमः
4. ३- वैष्णवी श्रीपादु कां पभजर्ाणम नमः
5. ३- वाराही श्रीपादु कां पभजर्ाणम नमः
6. ३- नारणसंही श्रीपादु कां पभजर्ाणम नमः
7. ३- ऐन्द्ी श्रीपादु कां पभजर्ाणम नमः
8. ३- चामुण्डा श्रीपादु कां पभजर्ाणम नमः
३-एताः चतुर्थाय वरणस्र्थ दे वताः साङ्गा: सार्ुधाः सशण्डक्तकाः सवाहनाः सपररवाराः सवोपचारै ः सम्पभणजताः
सन्तणपयताः सन्तुष्टाः सन्तु नमः
३-अभीष्ट णसण्डद्धं मे दे णह शरणागत वत्सले | भक्त्या समपयर्ेिुभ्यं चतुर्थाय वरणाचयनं||
३-चतुर्थाय वरणे मातृकाष्टक सणहतार्ै श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमे श्वर्ै नमः
३-अनेन चतुर्थाय वरण पभजनेन श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमेश्वरी सुप्रीता
सुप्रसन्ना वरदा भवतु
V –पञ्चमावरणं- चतुणवंशणतदल-पभवाय णद प्रादणक्षण्येन-
1. ३- णवष्णुमार्ार्ै नमः णवष्णुमार्ा श्रीपादु कां पभजर्ाणम नमः
2. ३- चेतनार्ै नमः चेतना श्रीपादु कां पभजर्ाणम नमः
3. ३- बुद्ध्यै नमः बुण्डद्ध श्रीपादु कां पभजर्ाणम नमः
4. ३- णनद्रार्ै नमः णनद्रा श्रीपादु कां पभजर्ाणम नमः
5. ३- क्षुधार्ै नमः क्षुधा श्रीपादु कां पभजर्ाणम नमः
6. ३- छार्ार्ै नमः छार्ा श्रीपादु कां पभजर्ाणम नमः
7. ३- शक्त्यै नमः शण्डक्त श्रीपादु कां पभजर्ाणम नमः
8. ३- परार्ै नमः परा श्रीपादु कां पभजर्ाणम नमः
9. ३- तृष्णार्ै नमः तृष्णा श्रीपादु कां पभजर्ाणम नमः
10.३- क्षान्त्ै नमः क्षाण्डन्त श्रीपादु कां पभजर्ाणम नमः
11.३- जात्ै नमः जाणत श्रीपादु कां पभजर्ाणम नमः
12.३- लर्ज्ार्ै नमः लर्ज्ा श्रीपादु कां पभजर्ाणम नमः
13.३- शान्त्ै नमः शाण्डन्त श्रीपादु कां पभजर्ाणम नमः
14.३- श्रद्धार्ै नमः श्रद्धा श्रीपादु कां पभजर्ाणम नमः
15.३- कीत्ै नमः कीणतय श्रीपादु कां पभजर्ाणम नमः
16.३- लक्ष्म्ै नमः लक्ष्मी श्रीपादु कां पभजर्ाणम नमः
17.३- धृत्त्यै नमः धृणत श्रीपादु कां पभजर्ाणम नमः
18.३- वृत्त्यै नमः वृणि श्रीपादु कां पभजर्ाणम नमः
19.३- श्रुत्ै नमः श्रु णत श्रीपादु कां पभजर्ाणम नमः
20.३- स्मृत्ै नमः स्मृणत श्रीपादु कां पभजर्ाणम नमः
21.३- दर्ार्ै नमः दर्ा श्रीपादु कां पभजर्ाणम नमः
22.३- तुष्ट्यै नमः तुणष्ट श्रीपादु कां पभजर्ाणम नमः
23.३- पुष्ट्यै नमः पुणष्ट श्रीपादु कां पभजर्ाणम नमः
24.३- भ्रान्त्ै नमः भ्राण्डन्त श्रीपादु कां पभजर्ाणम नमः
३-एताः पञ्चमावरणस्र्थ दे वताः साङ्गा: सार्ुधाः सशण्डक्तकाः सवाहनाः सपररवाराः सवोपचारै ः सम्पभणजताः
सन्तणपयताः सन्तुष्टाः सन्तु नमः
३-अभीष्ट णसण्डद्धं मे दे णह शरणागत वत्सले |भक्त्या समपय र्ेिुभ्यं पञ्चमावरणाचयनं ||
३-पञ्चमावरणे णवष्णुमार्ाणद चतुणवंशणत शण्डक्त सणहतार्ै श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी
चण्डण्डका परमेश्वर्ै नमः
३-अनेन पञ्चमावरण पभजनेन श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमेश्वरी सुप्रीता
सुप्रसन्ना वरदा भवतु
VI- षष्ठावरणं - चतुष्षणष्ट दले पभवाय णद प्रादणक्षण्येन-
1. ३- जर्ार्ै नमः जर्ा श्रीपादु कां पभजर्ाणम नमः
2. ३- णवजर्ार्ै नमः णवजर्ा श्रीपादु कां पभजर्ाणम नमः
3. ३- जर्न्त्ै नमः जर्ण्डन्त श्रीपादु कां पभजर्ाणम नमः
4. ३- अपराणजतार्ै नमः अपराणजता श्रीपादु कां पभजर्ाणम नमः
5. ३- णदव्यर्ोग्यै नमः णदव्यर्ोगी श्रीपादु कां पभजर्ाणम नमः
6. ३- महार्ोग्यै नमः महार्ोगी श्रीपादु कां पभजर्ाणम नमः
7. ३- णसद्धर्ोग्यै नमः णसद्ध र्ोगी श्रीपादु कां पभजर्ाणम नमः
8. ३- माहे श्वर्ै नमः माहे श्वरी श्रीपादु कां पभजर्ाणम नमः
9. ३- प्रेतार्श्ै नमः प्रेताशी श्रीपादु कां पभजर्ाणम नमः
10. ३- डाणकन्यै नमः डाणकनी श्रीपादु कां पभजर्ाणम नमः
11. ३- काल्ै नमः काली श्रीपादु कां पभजर्ाणम नमः
12. ३- कालरात्र्यै नमः कालरात्री श्रीपादु कां पभजर्ाणम नमः
13. ३- टङ्काक्ष्यै नमः टङ्काक्षी श्रीपादु कां पभजर्ाणम नमः
14. ३- रौद्र्यै नमः रौद्री श्रीपादु कां पभजर्ाणम नमः
15. ३- वेताळ्यै नमः वेताळी श्रीपादु कां पभजर्ाणम नमः
16. ३- हुङ्कार्ै नमः हुङ्कारी श्रीपादु कां पभजर्ाणम नमः
17. ३- उध्वयकेणशन्यै नमः उध्वयकेणशनी श्रीपादु कां पभजर्ाणम नमः
18. ३- णवरूपाक्ष्यै नमः णवरूपाक्षी श्रीपादु कां पभजर्ाणम नमः
19. ३- शुष्काङ्ग्यै नमः शुष्काङ्गी श्रीपादु कां पभजर्ाणम नमः
20. ३- नरभोणजकार्ै नमः नरभोणजका श्रीपादु कां पभजर्ाणम नमः
21. ३- फट् कार्ै नमः फट् कारी श्रीपादु कां पभजर्ाणम नमः
22. ३- वीरभद्रार्ै नमः वीरभद्रा श्रीपादु कां पभजर्ाणम नमः
23. ३- धभम्राङ्ग्यै नमः धभम्राङ्गी श्रीपादु कां पभजर्ाणम नमः
24. ३- कलहणप्रर्ार्ै नमः कलहणप्रर्ा श्रीपादु कां पभजर्ाणम नमः
25. ३- राक्षस्यै नमः राक्षसी श्रीपादु कां पभजर्ाणम नमः
26. ३- घोररक्ताक्ष्यै नमः घोररक्ताक्षी श्रीपादु कां पभजर्ाणम नमः
27. ३- णवश्वरूपार्ै नमः णवश्वरूपा श्रीपादु कां पभजर्ाणम नमः
28. ३- भर्ङ्कर्ै नमः भर्ङ्करी श्रीपादु कां पभजर्ाणम नमः
29. ३- चण्डमार्ै नमः चण्डमारी श्रीपादु कां पभजर्ाणम नमः
30. ३- चण्ड्ड्यै नमः चण्डी श्रीपादु कां पभजर्ाणम नमः
31. ३- वाराह्यै नमः वाराही श्रीपादु कां पभजर्ाणम नमः
32. ३- मुण्डधाररण्यै नमः मुण्डधाररणी श्रीपादु कां पभजर्ाणम नमः
33. ३- भैरव्यै नमः भैरवी श्रीपादु कां पभजर्ाणम नमः
34. ३- ऊध्वाय क्ष्यै नमः ऊध्वाय क्षी श्रीपादु कां पभजर्ाणम नमः
35. ३- दु मुयख्यै नमः दु मुयखी श्रीपादु कां पभजर्ाणम नमः
36. ३- प्रेतवाणहन्यै नमः प्रेतवाणहनी श्रीपादु कां पभजर्ाणम नमः
37. ३- खट्वाङ्ग्यै नमः खट्वाङ्गी श्रीपादु कां पभजर्ाणम नमः
38. ३- लम्बोष्ट्ठ्यै नमः लम्बोष्ठी श्रीपादु कां पभजर्ाणम नमः
39. ३- माणलन्यै नमः माणलनी श्रीपादु कां पभजर्ाणम नमः
40. ३- मिर्ोणगन्यै नमः मिर्ोणगनी श्रीपादु कां पभजर्ाणम नमः
41. ३- काल्ै नमः काली श्रीपादु कां पभजर्ाणम नमः
42. ३- रक्तार्ै नमः रक्ता श्रीपादु कां पभजर्ाणम नमः
43. ३- कङ्काल्ै नमः कङ्काली श्रीपादु कां पभजर्ाणम नमः
44. ३- भुवनेश्वर्ै नमः भुवनेश्वरी श्रीपादु कां पभजर्ाणम नमः
45. ३- त्रोणटक्यै नमः त्रोणटकी श्रीपादु कां पभजर्ाणम नमः
46. ३- महामार्ै नमः महामारी श्रीपादु कां पभजर्ाणम नमः
47. ३- र्मदभ त्ै नमः र्मदभ ती श्रीपादु कां पभजर्ाणम नमः
48. ३- कराणलन्यै नमः कराणलनी श्रीपादु कां पभजर्ाणम नमः
49. ३- केणशन्यै नमः केणशनी श्रीपादु कां पभजर्ाणम नमः
50. ३- दमन्यै नमः दमनी श्रीपादु कां पभजर्ाणम नमः
51. ३- रोम-गङ्गा-प्रवाणहन्यै नमः रोम-गङ्गा-प्रवाणहनी श्रीपादु कां पभजर्ाणम नमः
52. ३- णबडाल्ै नमः णबडाली श्रीपादु कां पभजर्ाणम नमः
53. ३- कामुकालाक्ष्यै नमः कामुकालाक्षी श्रीपादु कां पभजर्ाणम नमः
54. ३- जर्ार्ै नमः जर्ा श्रीपादु कां पभजर्ाणम नमः
55. ३- अधोमुख्यै नमः अधोमुखी श्रीपादु कां पभजर्ाणम नमः
56. ३- मुण्डाग्र-धाररण्यै नमः मुण्डाग्रधाररणी श्रीपादु कां पभजर्ाणम नमः
57. ३- व्याघ्र्र्ै नमः व्याघ्री श्रीपादु कां पभजर्ाणम नमः
58. ३- काणिण्यै नमः काणिणी श्रीपादु कां पभजर्ाणम नमः
59. ३- प्रेतभणक्षण्यै नमः प्रेतभणक्षणी श्रीपादु कां पभजर्ाणम नमः
60. ३- धभजययै नमः धभजयटी श्रीपादु कां पभजर्ाणम नमः
61. ३- णवकयै नमः णवकटी श्रीपादु कां पभजर्ाणम नमः
62. ३- घोर्ै नमः घोरी श्रीपादु कां पभजर्ाणम नमः
63. ३- कपाल्ै नमः कपाली श्रीपादु कां पभजर्ाणम नमः
64. ३- णवषलण्डम्बन्यै नमः णवषलण्डम्बनी श्रीपादु कां पभजर्ाणम नमः
३-एताः षष्ठावरणस्र्थ दे वताः साङ्गा: सार्ुधाः सशण्डक्तकाः सवाहनाः सपररवाराः सवोपचारै ः सम्पभणजताः
सन्तणपयताः सन्तुष्टाः सन्तु नमः
३-अभीष्ट णसण्डद्धं मे दे णह शरणागत वत्सले |भक्त्या समपय र्ेिुभ्यं षष्ठावरणाचयनं ||
३-षष्ठावरणे चतुष्षणष्टर्ोणगनी सणहतार्ै श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमे श्वर्ै नमः
३-अनेन षष्ठावरण पभजनेन श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमेश्वरी सुप्रीता
सुप्रसन्ना वरदा भवतु
VII- सप्तमावरणं- भभपुरान्तरे आिेर्ाणद णवणदक्षु
1. ३-गं गणपतर्े नमः गणपणत श्रीपादु कां पभजर्ाणम नमः
2. ३-क्षं क्षेत्रपालार् नमः क्षेत्रपाल श्रीपादु कां पभजर्ाणम नमः
3. ३-वं वटु कार् नमः वटु क श्रीपादु कां पभजर्ाणम नमः
4. ३-र्ां र्ोणगनीभ्यो नमः र्ोणगनी श्रीपादु कां पभजर्ाणम नमः
३-एताः सप्तमावरणस्र्थ दे वताः साङ्गा: सार्ुधाः सशण्डक्तकाः सवाहनाः सपररवाराः सवोपचारै ः सम्पभणजताः
सन्तणपयताः सन्तुष्टाः सन्तु नमः
३-अभीष्ट णसण्डद्धं मे दे णह शरणागत वत्सले |भक्त्या समपय र्ेिुभ्यं सप्तमावरणाचयनं ||
३- सप्तमावरणे गणे शाणद सणहतार्ै श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमेश्वर्ै
नमः
३-अनेन सप्तमावरण पभजनेन श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमेश्वरी सुप्रीता
सुप्रसन्ना वरदा भवतु
VIII- अष्टमावरणं - भभपुरे पभवाय णद
1. ३- लां इन्द्ार् सुराणधपतर्े ऐरावतवाहनार् सपररवारार् नमः लं इन्द् श्रीपादु कां पभजर्ाणम नमः
2. ३- रां अिर्े तेजोऽणधपतर्े अजवाहनार् सपररवारार् नमः रं अणि श्रीपादु कां पभजर्ाणम नमः
3. ३- टां र्मार् प्रेताणधपतर्े मणहषवाहनार् सपररवारार् नमः टं र्म श्रीपादु कां पभजर्ाणम नमः
4. ३- क्षां णनऋतर्े रक्षोऽणधपतर्े नरवाहनार् सपररवारार् नमः क्षं णनऋणत श्रीपादु कां पभजर्ाणम नमः
5. ३- वां वरुणार् जलाणधपतर्े मकरवाहनार् सपररवारार् नमः वं वरुण श्रीपादु कां पभजर्ाणम नमः
6. ३- र्ां वार्वे प्राणाणधपतर्े रुरुवाहनार् सपररवारार् नमः र्ं वार्ु श्रीपादु कां पभजर्ाणम नमः
7. ३- सां सोमार् नक्षत्राणधपतर्े अश्ववाहनार् सपररवारार् नमः सं सोम श्रीपादु कां पभजर्ाणम नमः
8. ३- हां ईशानार् णवद्याणधपतर्े वृषभवाहनार् सपररवारार् नमः हं ईशान श्रीपादु कां पभजर्ाणम नमः
9. ३-ॐ ब्रह्मणे लोकाणधपतर्े हं सवाहनार् सपररवारार् नमः ॐ ब्रह्म श्रीपादु कां पभजर्ाणम नमः
10. ३-श्रीं णवष्णवे नागाणधपतर्े गरुडवाहनार् सपररवारार् नमः श्रीं णवष्णु श्रीपादु कां पभजर्ाणम नमः
३-एताः अष्टमावरणस्र्थ दे वताः साङ्गा: सार्ुधाः सशण्डक्तकाः सवाहनाः सपररवाराः सवोपचारै ः सम्पभणजताः
सन्तणपयताः सन्तुष्टाः सन्तु नमः
३-अभीष्ट णसण्डद्धं मे दे णह शरणागत वत्सले |भक्त्या समपय र्ेिुभ्यं अष्टमावरणाचयनं ||
३- अष्टमावरणे दश णदक्पालक सणहतार्ै श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका
परमेश्वर्ै नमः
३-अनेन अष्टमावरण पभजनेन श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमेश्वरी
सुप्रीता सुप्रसन्ना वरदा भवतु
IX-नवमावरणं- भभपुरे पभवाय णद

1. ३-लं वज्रार् नमः वज्र श्रीपादु कां पभजर्ाणम नमः


2. ३-रं शक्तर्े नमः शक्त श्रीपादु कां पभजर्ाणम नमः
3. ३-टं दण्डार् नमः दण्ड श्रीपादु कां पभजर्ाणम नमः
4. ३-क्षं खड् गार् नमः खड् ग श्रीपादु कां पभजर्ाणम नमः
5. ३-वं पाशार् नमः पाश श्रीपादु कां पभजर्ाणम नमः
6. ३-र्ं ध्वजार् नमः र्ं ध्वज श्रीपादु कां पभजर्ाणम नमः
7. ३-सं शङ्खार् नमः शङ्ख श्रीपादु कां पभजर्ाणम नमः
8. ३-हं णत्रशभलार् नमः हं णत्रशभल श्रीपादु कां पभजर्ाणम नमः
9. ३-ॐ पद्मार् नमः ३ पद्म श्रीपादु कां पभजर्ाणम नमः
10. ३-श्रीं चक्रार् नमः चक्र श्रीपादु कां पभजर्ाणम नमः

३-एताः नवमावरणस्र्थ दे वताः साङ्गा: सार्ुधाः सशण्डक्तकाः सवाहनाः सपररवाराः सवोपचारै ः सम्पभणजताः
सन्तणपयताः सन्तुष्टाः सन्तु नमः
३-अभीष्ट णसण्डद्धं मे दे णह शरणागत वत्सले |भक्त्या समपय र्ेिुभ्यं नवमावरणाचयनं ||
३- नवमावरणे दश णदक्पालकार्ुध सणहतार्ै श्रीमहाकाली महालक्ष्मी महासरस्वती स्वरूणपणी चण्डण्डका
परमेश्वर्ै नमः
३-अनेन नवमावरण पभजनेन श्रीमहाकाली महालक्ष्मी महासरस्वती-स्वरूणपणी चण्डण्डका परमेश्वरी सुप्रीता
सुप्रसन्ना वरदा भवतु
चण्डी निाक्षरी विशिी

1.ॐ ऐङ्कार पीठ मध्यस्र्थार्ै नमः


2.ॐ ऐङ्कारासन-सुण्डस्र्थतार्ै नमः
3.ॐ ऐङ्कार-जप-सन्तुष्टार्ै नमः
4.ॐ ऐङ्कार-जप-सौख्यदार्ै नमः
5.ॐ ऐङ्कार-मोहन-परार्ै नमः
6.ॐ ऐङ्काराभरणोज्ज्वलार्ै नमः
7.ॐ ऐङ्कार-रूपार्ै नमः
8.ॐ ऐङ्कार्ै नमः
9.ॐ ऐङ्कार-वर-वणणय न्यै नमः
10.ॐ ऐङ्कार-कल्पवृक्ष-स्र्थार्ै नमः
11.ॐ ऐङ्काराम्बुज-लोचनार्ै नमः
12.ॐ ऐङ्कार-वाच्यार्ै नमः
13.ॐ ऐङ्कार-पभज्यार्ै नमः
14.`ॐ ऐङ्कार-पङ्कजार्ै नमः
15.ॐ ऐङ्कार-कानना-वासार्ै नमः
16.ॐ ऐङ्कार-णगरर-रूणपण्यै नमः
17.ॐ ऐङ्कार-कन्दरा-णसंह्यै नमः
18.ॐ ऐङ्काराक्षर-शोणभतार्ै नमः
19.ॐ ऐङ्काराब्ज-समासीनार्ै नमः
20.ॐ ऐङ्कार-मुख्य-मण्डलार्ै नमः
21.ॐ ऐङ्कारारण्य-हररण्यै नमः
22.ॐ ऐङ्कारामृत-वणषयण्यै नमः
23.ॐ ऐङ्कार-कमलावासार्ै नमः
24.ॐ ऐङ्कारोद्यान-वाणसन्यै नमः
25.ॐ ऐङ्कार-वण्डन्दत-पदार्ै नमः
26.ॐ ऐङ्कार-वरदाणर्न्यै नमः
27.ॐ ऐङ्कारामृत-सन्धात्र्यै नमः
28.ॐ ऐङ्कारामृत-पाणर्न्यै नमः
29.ॐ ऐङ्कारारण्य-सञ्चारार्ै नमः
30.ॐ ऐङ्काराश्रर्-णवराणजतार्ै नमः
31.ॐ ऐङ्कार-मन्त्र-सञ्जप्यार्ै नमः
32.ॐ ऐङ्कार-जप-णसण्डद्धदार्ै नमः
33.ॐ ऐङ्कार-नन्दनोद्यान-कुसुमोज्ज्वल-मभधयजार्ै नमः
34.ॐ ह्ीङ्कार-मन्त्र-संवासार्ै नमः
35.ॐ ह्ीङ्कार-कुसुम-शोणभतार्ै नमः
36.ॐ ह्ीङ्कार-रूपार्ै नमः
37.ॐ ह्ीङ्कार्ै नमः
38.ॐ ह्ीङ्काराम्बुज-मध्यगार्ै नमः
39.ॐ ह्ीङ्कार-पभजन-प्रीतार्ै नमः
40.ॐ ह्ीङ्काराक्षर-रूणपण्यै नमः
41.ॐ ह्ीङ्काराक्षर-सञ्जप्यार्ै नमः
42.ॐ ह्ीङ्कारारण्य-वल्लर्ै नमः
43.ॐ ह्ीङ्कार-मणण-भभषाढ्यार्ै नमः
44.ॐ ह्ीङ्काराराम-शोणभतार्ै नमः
45.ॐ ह्ीङ्कार-जप-सुप्रीतार्ै नमः
46.ॐ ह्ीङ्कार-कमलोज्ज्वलार्ै नमः
47.ॐ ह्ीङ्कार-णशण्डख-संरूढार्ै नमः
48.ॐ ह्ीङ्कारानन्द-दाणर्न्यै नमः
49.ॐ ह्ीङ्कार-णगरर-सम्भभतार्ै नमः
50.ॐ ह्ीङ्कार-णगरर-वाणसन्यै नमः
51.ॐ ह्ीङ्कारोद्यान-पीठस्र्थार्ै नमः
52.ॐ ह्ीङ्कार-वरदाणर्न्यै नमः
53.ॐ ह्ीङ्कार-रञ्जन-परार्ै नमः
54.ॐ ह्ीङ्कारादशय -णबण्डम्बतार्ै नमः
55.ॐ ह्ीङ्काररोद्यान-संशोभार्ै नमः
56.ॐ ह्ीङ्कारारण्य-वाणसन्यै नमः
57.ॐ ह्ीङ्कार-णवलसद्रभपार्ै नमः
58.ॐ ह्ीङ्काराणदत्-भास्वरार्ै नमः
59.ॐ ह्ीङ्कारे न्दु -कलाधर्ै नमः
60.ॐ ह्ीङ्कार-शणश-मण्डलार्ै नमः
61.ॐ ह्ीङ्कार-नाद-रणसकार्ै नमः
62.ॐ ह्ीङ्कारास्वाद-भृणङ्गकार्ै नमः
63.ॐ ह्ीङ्कार-वाणपका-हं स्यै नमः
64.ॐ ह्ीङ्कारालाप-कोणकलार्ै नमः
65.ॐ ह्ीङ्कारोज्ज्वल-सवाय ङ्ग्यै नमः
66.ॐ ह्ीङ्कार-मधुमिार्ै नमः
67.ॐ क्ीङ्कार-पद्म-णनलर्ार्ै नमः
68.ॐ क्ीङ्कार-हृदर्-ण्डस्र्थतार्ै नमः
69.ॐ क्ीङ्कार-णबम्ब-संशोभार्ै नमः
70.ॐ क्ीङ्काराह्लाद-चण्डन्द्कार्ै नमः
71.ॐ क्ीङ्कारानन्द-सन्धात्र्यै नमः
72.ॐ क्ीङ्कार-मणणमण्डपार्ै नमः
73.ॐ क्ीङ्कार-पीठ-मध्यस्र्थार्ै नमः
74.ॐ क्ीङ्कार-पारसौख्यदार्ै नमः
75.ॐ क्ीङ्कार -सौधमध्यस्र्थार्ै नमः
76.ॐ क्ीङ्कार णतलकोज्ज्वलार्ै नमः
77.ॐ क्ीङ्कारामोद-हृदर्ार्ै नमः
78.ॐ क्ीङ्कार-णवजर्-प्रदार्ै नमः
79.ॐ क्ीङ्कार-बीज-सवयस्वार्ै नमः
80.ॐ क्ीं-ण्डस्र्थतार्ै नमः
81.ॐ क्ीं-णनवाणसन्यै नमः
82.ॐ क्ीङ्कार-साधकपरार्ै नमः
83.ॐ क्ीङ्कार-कलु षापहार्ै नमः
84.ॐ क्ीङ्कार-पुणष्ट सन्धात्र्यै नमः
85.ॐ क्ीङ्कार-कमलासनार्ै नमः
86.ॐ क्ीङ्कार पद्म संवासार्ै नमः
87.ॐ क्ीङ्कार-मधुपाणर्न्यै नमः
88.ॐ क्ीङ्कार-चापहताढ्यार्ै नमः
89.ॐ क्ीङ्कारे षु-सुबाहुकार्ै नमः
90.ॐ क्ीङ्कार-कुसुम-मध्यस्र्थार्ै नमः
91.ॐ क्ीङ्कार-कुसुम-शोणभतार्ै नमः
92.ॐ क्ीङ्कार-मधुरालापार्ै नमः
93.ॐ क्ीङ्काराङ्कुश-शोणभतार्ै नमः
94.ॐ क्ीङ्कार-पद्महताढ्यार्ै नमः
95.ॐ क्ीङ्कार-मधुवाणपकार्ै नमः
96.ॐ क्ीङ्कार-हत-दै त्ौघार्ै नमः
97.ॐ क्ीङ्कारोत्पल-माणलकार्ै नमः
98.ॐ क्ीङ्कारानल-सन्दग्ध-दु ष्ट-दै त्-समभणहकार्ै नमः
99.ॐ क्ीङ्कारनन्दनोद्यान-मणणमण्डप-शोणभतार्ै नमः
100.ॐ चाप-बाण-लसद्धतार्ै नमः
101.ॐ चारु-चन्द्-कलाधरार्ै नमः
102.ॐ चाम्पेर्-कुसुम-प्रीतार्ै नमः
103.ॐ चारु-नभपुर-शोणभतार्ै नमः
104.ॐ चारु-रूपार्ै नमः
105.ॐ चारु-हासार्ै नमः
106.ॐ चराचर-णनवाणसन्यै नमः
107.ॐ चातु वयण्यय-समाराध्यार्ै नमः
108.ॐ चारु-शु भ्र-सुशोणभतार्ै नमः
109.ॐ चारु-कुसुमाकार-नासादण्ड-णवराणजतार्ै नमः
110.ॐ चामर-िर्-संवीज्य-लक्ष्मी-वाणी-सुशोणभतार्ै नमः
111.ॐ चारु-दन्तार्ै नमः
112.ॐ चारु-णजह्वार्ै नमः
113.ॐ चारु-कुण्डल शोणभतार्ै नमः
114.ॐ चारु-दे हार्ै नमः
115.ॐ चारु-किार्ै नमः
116.ॐ चारु-हतार्ै नमः
117.ॐ चतु भुयजार्ै नमः
118.ॐ चारु-पादार्ै नमः
119.ॐ चारु-जङ्घार्ै नमः
120.ॐ चारु-वक्षोरुर्ुग्मार्ै नमः
121.ॐ चारु-वक्षार्ै नमः
122.ॐ चारु-नासार्ै नमः
123.ॐ चारु-जघनोज्ज्वलार्ै नमः
124.ॐ चारु-पृष्ठार्ै नमः
125.ॐ चारु-कयै नमः
126.ॐ चारु-पाश्वय -िर्ोज्ज्वलार्ै नमः
127.ॐ चारु-नेत्रार्ै नमः
128.ॐ चारु-कणाय र्ै नमः
129.ॐ चारु-नेत्र-ललाणटकार्ै नमः
130.ॐ चारु-केर्श्ै नमः
131.ॐ चारु-मभर्ध्न्यै नमः
132.ॐ चारु-सवाय ङ्गसुन्दर्ै नमः
133.ॐ मुण्डसेना-महासङ्घ-शङ्खनाद-णवमोणहतार्ै नमः
134.ॐ मुण्डसेना-महावेग-गजय न-तम्भकाररण्यै नमः
135.ॐ मुण्डसेनापती-सङ्घ-ज्या-शब्द-परर-मोणहतार्ै नमः
136.ॐ मुण्डसेनापती-व्रात-णवनाशन-समुत्सुकार्ै नमः
137.ॐ मुण्डासुर-चमभ-सङ्घ-घण्टा-जर्-घोष-मभणछय तार्ै नमः
138.ॐ मुण्डासुर-चमभ-घोष- स्वशब्द-णवणनवाररण्यै नमः
139.ॐ मुण्ड-जल्प-वशोत्साह-दै त्-सैन्य-समुत्सुकार्ै नमः
140.ॐ मुण्डासुर-वधोद् र्ुक्त-खड् ग-हत-सुशोणभतार्ै नमः
141.ॐ मुण्डासुर-महार्ुद्ध- संतण्डम्भत-महासुरार्ै नमः
142.ॐ मुण्डदभ णषत शक्त्यौघ दै त् सङ्घ णवदाररतार्ै नमः
143.ॐ मुण्डकोप प्रज्वणलत भीतदे व समुत्सुकार्ै नमः
144.ॐ मुण्डासुर महार्ुद्ध दे व वाद्य सुघोणषतार्ै नमः
145.ॐ मुण्डासुर वधोत्साह दे व दु न्दु णभ घोणषतार्ैनमः
146.ॐ मुण्डासुर महार्ुद्ध पटहानद्ध दै त्गार्ै नमः
147.ॐ मुण्डासुर णशरोगृह्य खड् गपातणनकृन्तन्तै नमः
148.ॐ मुण्डासुर णशरोगृह्य हत कन्दु क क्रीणडनोत्सु कार्ै नमः
149.ॐ मुण्डासुर णशरोहत सन्तुष्ट सुरसैणनकार्ै नमः
150.ॐ मुण्डासुर हतप्राप्त दै त् सङ्घ प्ररोणचन्यै नमः
151.ॐ मुण्डासुर णशरोहत णवभ्राणमत णदगम्बरार्ै नमः
152.ॐ मुण्डासुर णशरोहत दै त् सङ्घ णवभीणषकार्ै नमः
153.ॐ मुण्डासुर णशरस्राव रक्त वस्त्र समुज्ज्वलार्ै नमः
154.ॐ मुण्डमुण्ड सुसन्ृष्ट दै त् सैन्य पलाणर्तार्ै नमः
155.ॐ मुण्डमाला लसत्कि लम्बणजह्वा सुनतयन्यै नमः
156.ॐ मुण्डवस्त्र परीधान सुशोणभत शरीररण्यै नमः
157.ॐ मुण्डदै त् वधोत्साह मुणन सङ्घ समुत्सुकार्ै नमः
158.ॐ मुण्डदै त् वधोत्साह दे वसंतुत वैभवार्ै नमः
159.ॐ मुण्डदै त् णशरछे त्र्यै नमः
160.ॐ मुण्डण्डन्यै नमः
161.ॐ मुण्डरूणपण्यै नमः
162.ॐ मुण्ड्ड्यै नमः
163.ॐ मुण्डमर्थन्यै नमः
164.ॐ मुण्डोज्ज्वल-सुशोणभतार्ै नमः
165.ॐ मुण्डासुर-वधोत्पन्न-दे व-ऋणष-गण-तोणषतार्ै नमः
166.ॐ डमरोत्कट-सन्नद्धार्ै नमः
167.ॐ डाणकनी-गण-सेणवतार्ै नमः
168.ॐ डमरु-अङ्कुश-हताढ्यार्ै नमः
169.ॐ डाणकनी-गण-पभणजतार्ै नमः
170.ॐ डम्बर-र्ुक्त जनोत्साहार्ै नमः
171.ॐ डम्बर-र्ुक्त-णवगणहय तार्ै नमः
172.ॐ डाणडमी-कुसुम-सङ्काशार्ै नमः
173.ॐ डाणडमी-फल-सुणप्रर्ार्ै नमः
174.ॐ डकार-शोणभत-मनवे नमः
175.ॐ डण्डम्बकार्ै नमः
176.ॐ डामरोत्सु कार्ै नमः
177.ॐ डामर्ै नमः
178.ॐ डम्बररणहतार्ै नमः
179.ॐ डम्बाडम्ब समुत्सुकार्ै नमः
180.ॐ डमरुवाद्य सुसम्प्रीत्ै नमः
181.ॐ डमरुहत सखीजनार्ै नमः
182.ॐ डमरोत्कटसन्नादार्ै नमः
183.ॐ डमरुध्वणन सङ्कुलार्ै नमः
184.ॐ डमरुध्वणन संतण्डम्भत दै त् सङ्घ णवराणजतार्ै नमः
185.ॐ डकार णवलसन्मन्त्रार्ै नमः
186.ॐ डकार परमार्थय दार्ै नमः
187.ॐ डकार मन्त्रसवयस्वा र्ै नमः
188.ॐ डकार हतणकण्डिषार्ै नमः
189.ॐ डकार हत दै त्ौघार्ै नमः
190.ॐ डकार णगरर सुणप्रर्ार्ै नमः
191.ॐ डकाराक्षर सुप्रीतार्ै नमः
192.ॐ डकारामोद दाणर्न्यै नमः
193.ॐ डम्बासुर सुसंहन्त्र्यै नमः
194.ॐ डम्बाडम्ब णववणजय तार्ै नमः
195.ॐ डकार हत पापौघार्ै नमः
196.ॐ डकार-परसौख्यदार्ै नमः
197.ॐ डकार-पभजन प्रीतार्ै नमः
198.ॐ डकारोज्ज्वल मध्यगार्ै नमः
199.ॐ र्ैकाराक्षर सम्पभज्यार्ै नमः
200.ॐ र्ैकाराक्षर शोणभतार्ै नमः
201.ॐ र्ैकारक्षर शोणभत मनसे नमः
202.ॐ र्ैकार तरुवाणसन्यै नमः
203.ॐ र्ैकार णगररसम्भवार्ै नमः
204.ॐ र्ैकार गुहसंण्डस्र्थतार्ै नमः
205.ॐ र्ैकार णसंह संवाहार्ै नमः
206.ॐ र्ैकारक्षर सुण्डस्र्थरार्ै नमः
207.ॐ र्ैकाराक्षर सुप्रीतार्ै नमः
208.ॐ र्ैकार मनुमध्यगार्ै नमः
209.ॐ र्ैकार मनुमध्यस्र्थार्ै नमः
210.ॐ र्ैकाराक्षर सुणप्रर्ार्ै नमः
211.ॐ र्ैकार णवलसन्मन्त्रार्ै नमः
212.ॐ र्ैकाराक्षर भासुरार्ै नमः
213.ॐ र्ैकार गजसंरूढार्ै नमः
214.ॐ र्ैकार तु रगोज्ज्वलार्ै नमः
215.ॐ र्ैकार णवलसद्योगार्ै नमः
216.ॐ र्ैकाराह्लादकाररण्यै नमः
217.ॐ र्ैकार रर्थ संरूढार्ै नमः
218.ॐ र्ैकार सुखसुण्डप्तकार्ै नमः
219.ॐ र्ैकाराक्षररूणपण्यै नमः
220.ॐ र्ैकार परमानन्दार्ै नमः
221.ॐ र्ैकार परमाक्षरार्ै नमः
222.ॐ र्ैकारानन्दहृदर्ार्ै नमः
223.ॐ र्ैकार परसौख्यदार्ै नमः
224.ॐ र्ैकार सुखसंसुप्तार्ै नमः
225.ॐ र्ैकारार्ै नमः
226.ॐ र्ैकार रूणपण्यै नमः
227.ॐ र्ैकार ज्ञानसम्पन्नार्ै नमः
228.ॐ र्ैकार पररूणपण्यै नमः
229.ॐ र्ैकार सम्पदापत्ै नमः
230.ॐ र्ैकार फलदाणर्न्यै नमः
231. ॐ र्ैकार-जप-सौख्यदार्ै नमः
232.ॐ णवज्ञान जन सन्तुष्टार्ै नमः
233.ॐ णवज्ञान जन पभणजतार्ै नमः
234.ॐ णवज्ञान जन सुप्रीतार्ै नमः
235.ॐ णवज्ञान जन सौख्यदार्ै नमः
236.ॐ णवज्ञान परमानन्द-दार्ै नमः
237.ॐ णवज्ञान जन तोणषण्यै नमः
238.ॐ णवज्ञानानन्द सुण्डखतार्ै नमः
239.ॐ णवज्ञान तत्त्व सन्दशायर्ै नमः
240.ॐ णवज्ञानानन्द रूणपण्यै नमः
241.ॐ णवज्ञान वाद सुप्रीतार्ै नमः
242.ॐ णवज्ञानार्थय णवतां वरार्ै नमः
243.ॐ णवज्ञान वाद मध्यस्र्थार्ै नमः
244.ॐ णवज्ञान-घन-रूणपण्यै नमः
245.ॐ णवज्ञान ज्ञान सन्धात्र्यै नमः
246.ॐ णवज्ञान सुखदाणर्न्यै नमः
247.ॐ णवज्ञानार्थय णववाद कारणानन्द णवग्रहार्ै नमः
248.ॐ णवज्ञान तत्त्व पदार्थय जन सन्दे ह नाणशन्यै नमः
249.ॐ णवज्ञानSज्ञान णवणदतार्ै नमः
250.ॐ णवज्ञानारण्य वाणसन्यै नमः
251.ॐ णवज्ञानासव सुप्रीतार्ै नमः
252.ॐ णवज्ञानमधु पाणर्न्यै नमः
253.ॐ णवज्ञानामृत संवासार्ै नमः
254.ॐ णवज्ञानामृत पाणर्न्यै नमः
255.ॐ णवज्ञानामृताण्डि मध्यस्र्थार्ै नमः
256.ॐ णवज्ञानाण्डि समाह्लादार्ै नमः
257.ॐ णवज्ञानाण्डि चन्द्मसे नमः
258.ॐ णवज्ञान मण्डन्दरावासार्ै नमः
259.ॐ णवज्ञान मधुभृणङ्गकार्ै नमः
260.ॐ णवज्ञान रर्थ संरूढार्ै नमः
261.ॐ णवज्ञान तु रगोज्ज्वलार्ै नमः
262.ॐ णवज्ञान हृदर्ानन्द सत्स्वरूप प्रदै णशन्यै नमः
263.ॐ णवज्ञानानन्द स्ोगप्रबोधन पटीर्स्यै नमः
264.ॐ णवज्ञान मण्डपान्तस्र्थ सपभणजत पदिर्ार्ै नमः
265.ॐ चेतनार्ै नमः
266.ॐ चेतनारूपार्ै नमः
267.ॐ चेतनारूपधाररण्यै नमः
268.ॐ चेकाराक्षर सम्पभज्यार्ै नमः
269.ॐ चेकाराक्षर मभधयजार्ै नमः
270.ॐ चेकार शोणभत मनवे नमः
271.ॐ चेकाराक्षर शोणभतार्ै नमः
272.ॐ चेकार णसद्ध नैमयल्ार्ै नमः
273.ॐ चेकाराक्षर सौख्यदार्ै नमः
274.ॐ चेणकताशे ष भुवनार्ै नमः
275.ॐ चेकारानन्दाणर्न्यै नमः
276.ॐ चेरदे श कृतावासार्ै नमः
277.ॐ चेरदे श सुरणक्षतार्ै नमः
278.ॐ चेकाराक्षर संशोभार्ै नमः
279.ॐ चेरेश्चर सुरणक्षतार्ै नमः
280.ॐ चेकारान्त् सुशोणभतार्ै नमः
281.ॐ चेकाराक्षरसञ्जप्यार्ै नमः
282.ॐ चेकाराक्षर स्ुतार्ै नमः
283.ॐ चेकाराक्षर मन्त्राद्य जप सन्तोष दाणर्न्यै नमः
284.ॐ चेणदराज्य-कृतिे षार्ै नमः
285.ॐ चेणदराजावमाणनतार्ै नमः
286.ॐ चेणदराज-संहन्त्र्यै नमः
287.ॐ चेणदराज-भर्-प्रदार्ै नमः
288.ॐ चेणदराज समुन्मभल नाशनोत्सु क णवग्रहार्ै नमः
289.ॐ चेणदराज भ्रमोत्पन्न समुत्सुक णवराणजतार्ै नमः
290.ॐ चेणदराज वधोत्साहार्ै नमः
291.ॐ चेणदराज वध णप्रर्ार्ै नमः
292.ॐ चेणदराज मृत्ुकाररण्यै नमः
293.ॐ चेणदराज णशरोहन्त्र्यै नमः
294.ॐ चेणद जन सुरणक्षतार्ै नमः
295.ॐ चेतनाचेतनर्ै नमः
296.ॐ चेतनोज्वल-रूणपण्यै नमः
297.ॐ चेर-चोळाणद-दे शस्र्थ-राजचोर-णवनाणशन्यै नमः
298.ॐ ऐं ह्ीं क्ीं शोभार्ै नमः
299.ॐ चामुंडार्ै सुपभणजतार्ै नमः
300.ॐ णवच्चे णवशे ष तत्त्वार्थय ज्ञानज्ञेर् स्वरूणपण्यै नमः
301.ॐ महाकाली महालक्ष्मी महासरस्वती स्वरूणपण्यै चण्डण्डकापरमेश्वर्ै नमः
श्रीचण्डी षष्ठ्युत्तरविशत्यचचनां

(प्रणतपदार्ां - भभपुरे- प्रकाशानन्दनार्थवासरे )

ऐं ह्ीं क्ीं णनत्ार्ै नमः


ऐं ह्ीं क्ीं जगन्मभतयर्े नमः

ऐं ह्ीं क्ीं दे व्यै नमः

ऐं ह्ीं क्ीं भगवत्ै नमः


ऐं ह्ीं क्ीं महामार्ार्ै नमः

ऐं ह्ीं क्ीं प्रसन्नार्ै नमः

ऐं ह्ीं क्ीं वरदार्ै नमः


ऐं ह्ीं क्ीं मुण्डक्तदाणर्न्यै नमः

ऐं ह्ीं क्ीं परमार्ै नमः

ऐं ह्ीं क्ीं हे तुभभतार्ै नमः 10


ऐं ह्ीं क्ीं सनातन्यै नमः

ऐं ह्ीं क्ीं संसारबन्धहे तवे नमः

ऐं ह्ीं क्ीं सवेश्वर्ै नमः


ऐं ह्ीं क्ीं ईश्वर्ै नमः

ऐं ह्ीं क्ीं र्ोगणनद्रार्ै नमः

ऐं ह्ीं क्ीं हररनेत्रकृतालर्ार्ै नमः

ऐं ह्ीं क्ीं णवश्वेश्वर्ै नमः


ऐं ह्ीं क्ीं जगद्धात्र्यै नमः
ऐं ह्ीं क्ीं ण्डस्र्थणतकाररण्यै नमः
ऐं ह्ीं क्ीं संहारकाररण्यै नमः 20

ऐं ह्ीं क्ीं णनद्रार्ै नमः


ऐं ह्ीं क्ीं भगवत्ै नमः

ऐं ह्ीं क्ीं अतु लार्ै नमः


ऐं ह्ीं क्ीं ते जसां णनधर्े नमः

ऐं ह्ीं क्ीं स्वाहार्ै नमः

ऐं ह्ीं क्ीं स्वधार्ै नमः


ऐं ह्ीं क्ीं वषट् कारार्ै नमः
ऐं ह्ीं क्ीं स्वरािने नमः

ऐं ह्ीं क्ीं सुधार्ै नमः

ऐं ह्ीं क्ीं अक्षरार्ै नमः 30

ऐं ह्ीं क्ीं णत्रधार्ै नमः

ऐं ह्ीं क्ीं णत्रधामार्ै नमः


ऐं ह्ीं क्ीं मात्राण्डिकार्ै नमः
ऐं ह्ीं क्ीं अधयमात्रार्ै नमः

ऐं ह्ीं क्ीं स्वरस्वरूणपण्यै नमः

ऐं ह्ीं क्ीं अनुच्चार्ाय र्ै नमः


ऐं ह्ीं क्ीं सन्ध्यार्ै नमः

ऐं ह्ीं क्ीं साणवत्र्यै नमः

ऐं ह्ीं क्ीं जनन्यै नमः

ऐं ह्ीं क्ीं परार्ै नमः 40


(णितीर्ार्ां - षोडशदळे - णवमशाय नन्दनार्थवासरे )
ऐं ह्ीं क्ीं सृणष्टरूपार्ै नमः
ऐं ह्ीं क्ीं जगद्योनर्े नमः

ऐं ह्ीं क्ीं ण्डस्र्थणतरूपार्ै नमः


ऐं ह्ीं क्ीं संहृणतरूपार्ै नमः

ऐं ह्ीं क्ीं जगन्मर्ार्ै नमः


ऐं ह्ीं क्ीं महाणवद्यार्ै नमः

ऐं ह्ीं क्ीं महामार्ार्ै नमः

ऐं ह्ीं क्ीं महामेधार्ै नमः


ऐं ह्ीं क्ीं महास्मृतर्े नमः
ऐं ह्ीं क्ीं महामोहार्ै नमः 50

ऐं ह्ीं क्ीं भवत्ै नमः

ऐं ह्ीं क्ीं महादे व्यै नमः

ऐं ह्ीं क्ीं महासुर्ै नमः

ऐं ह्ीं क्ीं प्रकृतर्े नमः


ऐं ह्ीं क्ीं सत्व गुण णवभाणवन्यै नमः
ऐं ह्ीं क्ीं रजो गुण णवभाणवन्यै नमः

ऐं ह्ीं क्ीं तमो गुण णवभाणवन्यै नमः

ऐं ह्ीं क्ीं कालरात्रर्े नमः


ऐं ह्ीं क्ीं महारात्रर्े नमः

ऐं ह्ीं क्ीं मोहरात्रर्े नमः 60

ऐं ह्ीं क्ीं दारुणार्ै नमः

ऐं ह्ीं क्ीं सुरेश्वर्ै नमः


ऐं ह्ीं क्ीं णह्र्े नमः
ऐं ह्ीं क्ीं बुद्धर्े नमः
ऐं ह्ीं क्ीं बोधसुलक्षणार्ै नमः

ऐं ह्ीं क्ीं लर्ज्ार्ै नमः


ऐं ह्ीं क्ीं पुष्टर्े नमः

ऐं ह्ीं क्ीं तु ष्टर्े नमः


ऐं ह्ीं क्ीं शान्तर्े नमः

ऐं ह्ीं क्ीं क्षान्तर्े नमः 70

ऐं ह्ीं क्ीं खड् णगन्यै नमः


ऐं ह्ीं क्ीं शभ णलन्यै नमः
ऐं ह्ीं क्ीं घोरार्ै नमः

ऐं ह्ीं क्ीं गणदन्यै नमः

ऐं ह्ीं क्ीं चणक्रण्यै नमः

ऐं ह्ीं क्ीं शङ्ण्डखन्यै नमः

ऐं ह्ीं क्ीं चाणपन्यै नमः


ऐं ह्ीं क्ीं बाणार्ुधार्ै नमः
ऐं ह्ीं क्ीं भुशुण्ड्ड्यार्ुधार्ै नमः

ऐं ह्ीं क्ीं पररघार्ुधार्ै नमः 80

(तृ तीर्ार्ां- अष्टदळे - आनन्दानन्दनार्थवासरे )


ऐं ह्ीं क्ीं सौ्ार्ै नमः

ऐं ह्ीं क्ीं सौ्तरार्ै नमः

ऐं ह्ीं क्ीं सुन्दर्ै नमः

ऐं ह्ीं क्ीं परार्ै नमः


ऐं ह्ीं क्ीं परमार्ै नमः
ऐं ह्ीं क्ीं परमेर्श्ै नमः
ऐं ह्ीं क्ीं सदाण्डिकार्ै नमः

ऐं ह्ीं क्ीं असदाण्डिकार्ै नमः


ऐं ह्ीं क्ीं सदसदाण्डिकार्ै नमः

ऐं ह्ीं क्ीं अण्डखलाण्डिकार्ै नमः 90


ऐं ह्ीं क्ीं नार्ै नमः

ऐं ह्ीं क्ीं णशवार्ै नमः

ऐं ह्ीं क्ीं णसंहवाणहन्यै नमः


ऐं ह्ीं क्ीं अण्डम्बकार्ै नमः
ऐं ह्ीं क्ीं भद्रकाणलकार्ै नमः

ऐं ह्ीं क्ीं चण्डण्डकार्ै नमः

ऐं ह्ीं क्ीं जगन्मात्रे नमः

ऐं ह्ीं क्ीं मणहषासुरघाणतन्यै नमः

ऐं ह्ीं क्ीं आिशक्तर्े नमः


ऐं ह्ीं क्ीं सवाय नन्दमर्य्यै नमः 100
ऐं ह्ीं क्ीं श्रद्धार्ै नमः

ऐं ह्ीं क्ीं गुणाण्डिकार्ै नमः

ऐं ह्ीं क्ीं सवाय श्रर्ार्ै नमः


ऐं ह्ीं क्ीं अव्याकृतार्ै नमः

ऐं ह्ीं क्ीं आद्यार्ै नमः

ऐं ह्ीं क्ीं शब्दाण्डिकार्ै नमः

ऐं ह्ीं क्ीं वाताय र्ै नमः


ऐं ह्ीं क्ीं आणतय हन्त्र्यै नमः
ऐं ह्ीं क्ीं मेधार्ै नमः
ऐं ह्ीं क्ीं दु गाय र्ै नमः 110

ऐं ह्ीं क्ीं भवसमुद्रनवे नमः


ऐं ह्ीं क्ीं असङ्गार्ै नमः

ऐं ह्ीं क्ीं कैटभाररणत हृदर्ैक कृतालर्ार्ै नमः


ऐं ह्ीं क्ीं गौर्ै नमः

ऐं ह्ीं क्ीं सदाद्रय णचिार्ै नमः

ऐं ह्ीं क्ीं गीवाय णवरदाणर्न्यै नमः


ऐं ह्ीं क्ीं दे व्यै नमः
ऐं ह्ीं क्ीं महादे व्यै नमः

ऐं ह्ीं क्ीं णशवार्ै नमः

ऐं ह्ीं क्ीं भद्रार्ै नमः 120

(चतु र्थ्ां - चतुदयशारे - ज्ञानानन्दनार्थवासरे )

ऐं ह्ीं क्ीं रौद्र्यै नमः


ऐं ह्ीं क्ीं धात्र्यै नमः
ऐं ह्ीं क्ीं ज्योत्स्नार्ै नमः

ऐं ह्ीं क्ीं इन्दु रूणपण्यै नमः

ऐं ह्ीं क्ीं सुखार्ै नमः


ऐं ह्ीं क्ीं कल्ाण्यै नमः

ऐं ह्ीं क्ीं ऋद्धर्े नमः

ऐं ह्ीं क्ीं णसद्धर्े नमः

ऐं ह्ीं क्ीं कभणमयकार्ै नमः


ऐं ह्ीं क्ीं नैऋत्ै नमः 130
ऐं ह्ीं क्ीं भभभृतां लक्ष्म्ै नमः
ऐं ह्ीं क्ीं शवाय ण्यै नमः

ऐं ह्ीं क्ीं दु गाय र्ै नमः


ऐं ह्ीं क्ीं दु गयपारार्ै नमः

ऐं ह्ीं क्ीं सारार्ै नमः


ऐं ह्ीं क्ीं सवयकाररण्यै नमः

ऐं ह्ीं क्ीं क्षान्तर्े नमः

ऐं ह्ीं क्ीं कृत्स्नार्ै नमः


ऐं ह्ीं क्ीं धभम्रार्ै नमः
ऐं ह्ीं क्ीं अणतसौ्ार्ै नमः 140

ऐं ह्ीं क्ीं अणतरौणद्रण्यै नमः

ऐं ह्ीं क्ीं जगत्प्रणतष्ठार्ै नमः

ऐं ह्ीं क्ीं कृष्णार्ै नमः

ऐं ह्ीं क्ीं णवष्णु मार्ार्ै नमः


ऐं ह्ीं क्ीं चेतनार्ै नमः
ऐं ह्ीं क्ीं बुण्डद्धरूपार्ै नमः

ऐं ह्ीं क्ीं णनद्रारूपार्ै नमः

ऐं ह्ीं क्ीं क्षुधार्ै नमः


ऐं ह्ीं क्ीं छार्ारूपार्ै नमः

ऐं ह्ीं क्ीं शण्डक्तरूपार्ै नमः 150

ऐं ह्ीं क्ीं तृ ष्णारूपार्ै नमः

ऐं ह्ीं क्ीं क्षाण्डन्तरूपार्ै नमः


ऐं ह्ीं क्ीं जाणतरूपार्ै नमः
ऐं ह्ीं क्ीं लर्ज्ारूपार्ै नमः
ऐं ह्ीं क्ीं शाण्डन्तरूपार्ै नमः

ऐं ह्ीं क्ीं श्रद्धारूपार्ै नमः


ऐं ह्ीं क्ीं काण्डन्तस्वरूणपण्यै नमः

ऐं ह्ीं क्ीं लक्ष्मीरूपार्ै नमः


ऐं ह्ीं क्ीं वृणिरूपार्ै नमः

ऐं ह्ीं क्ीं धृणतरूपार्ै नमः 160

(पञ्च्ां - बणहदय शारे - सत्ानन्दनार्थवासरे )


ऐं ह्ीं क्ीं स्मृणतरूपार्ै नमः
ऐं ह्ीं क्ीं दर्ारूपार्ै नमः

ऐं ह्ीं क्ीं तु णष्टरूपार्ै नमः

ऐं ह्ीं क्ीं श्रीपुणष्टरूपार्ै नमः

ऐं ह्ीं क्ीं मातृ रूपार्ै नमः

ऐं ह्ीं क्ीं भ्राण्डन्तरूपार्ै नमः


ऐं ह्ीं क्ीं शु भहे तवे नमः
ऐं ह्ीं क्ीं पावयत्ै नमः

ऐं ह्ीं क्ीं कौणशक्यै नमः

ऐं ह्ीं क्ीं काणलकार्ै नमः 170


ऐं ह्ीं क्ीं उग्रचण्डार्ै नमः

ऐं ह्ीं क्ीं कृष्णार्ै नमः

ऐं ह्ीं क्ीं णहमाचल कृतालर्ार्ै नमः

ऐं ह्ीं क्ीं धभम्रलोचन हन्त्र्यै नमः


ऐं ह्ीं क्ीं अणसन्यै नमः
ऐं ह्ीं क्ीं पाणशन्यै नमः
ऐं ह्ीं क्ीं णवणचत्र खट्वाङ्ग धरार्ै नमः

ऐं ह्ीं क्ीं नर माला णवभभषणार्ै नमः


ऐं ह्ीं क्ीं िीणप चमय परीधानार्ै नमः

ऐं ह्ीं क्ीं शु ष्क-मां सार्ै नमः 180


ऐं ह्ीं क्ीं अणत-भैरवार्ै नमः

ऐं ह्ीं क्ीं अणत-णवतार वदनार्ै नमः

ऐं ह्ीं क्ीं णजह्वा ललन भीषणार्ै नमः


ऐं ह्ीं क्ीं णनमिार्ै नमः
ऐं ह्ीं क्ीं रक्तनर्नार्ै नमः

ऐं ह्ीं क्ीं नादापभररत णदङ्मुखार्ै नमः

ऐं ह्ीं क्ीं भीमाक्ष्यै नमः

ऐं ह्ीं क्ीं भीमरूपार्ै नमः

ऐं ह्ीं क्ीं चण्डणवनाणशन्यै नमः


ऐं ह्ीं क्ीं मुण्डणवनाणशन्यै नमः 190
ऐं ह्ीं क्ीं चामुण्डार्ै नमः

ऐं ह्ीं क्ीं लोक णवख्यातार्ै नमः

ऐं ह्ीं क्ीं ब्रह्माण्यै नमः


ऐं ह्ीं क्ीं ब्रह्मवाणदन्यै नमः

ऐं ह्ीं क्ीं माहे श्वर्ै नमः

ऐं ह्ीं क्ीं वृषारूढार्ै नमः

ऐं ह्ीं क्ीं णत्रशभ लधाररण्यै नमः


ऐं ह्ीं क्ीं वरधाररण्यै नमः
ऐं ह्ीं क्ीं महाणहवलार्ै नमः
ऐं ह्ीं क्ीं चन्द्रे खाणवभभणषतार्ै नमः 200

(षष्ट्ठ्यां - अन्तदय शारे - पभणाय नन्दनार्थवासरे )


ऐं ह्ीं क्ीं कौमार्ै नमः

ऐं ह्ीं क्ीं शण्डक्तहतार्ै नमः


ऐं ह्ीं क्ीं मर्भरवाहनार्ै नमः

ऐं ह्ीं क्ीं गुहरूपार्ै नमः

ऐं ह्ीं क्ीं वैष्णव्यै नमः


ऐं ह्ीं क्ीं गरुडोपरर संण्डस्र्थतार्ै नमः
ऐं ह्ीं क्ीं शङ्ख हतार्ै नमः

ऐं ह्ीं क्ीं चक्रहतार्ै नमः

ऐं ह्ीं क्ीं गदाहतार्ै नमः

ऐं ह्ीं क्ीं शाङ्गयहतार्ै नमः 210

ऐं ह्ीं क्ीं खड् गहतार्ै नमः


ऐं ह्ीं क्ीं वाराह्यै नमः
ऐं ह्ीं क्ीं नारणसंह्यै नमः

ऐं ह्ीं क्ीं नृणसंहसृर्श्ै नमः

ऐं ह्ीं क्ीं घोररावार्ै नमः


ऐं ह्ीं क्ीं सटा-क्षेप-णक्षप्त-नक्षत्र-संहृतर्े नमः

ऐं ह्ीं क्ीं वज्रहतार्ै नमः

ऐं ह्ीं क्ीं ऐन्द््र्ै नमः

ऐं ह्ीं क्ीं गज-राजोपरर-ण्डस्र्थतार्ै नमः


ऐं ह्ीं क्ीं सहस्र-नर्नार्ै नमः 220
ऐं ह्ीं क्ीं शक्ररूपार्ै नमः
ऐं ह्ीं क्ीं भीषणाशक्तर्े नमः

ऐं ह्ीं क्ीं अत्ुग्रार्ै नमः


ऐं ह्ीं क्ीं णशवाशत-णननाणदन्यै नमः

ऐं ह्ीं क्ीं अपराणजतार्ै नमः


ऐं ह्ीं क्ीं णशवदभ त्ै नमः

ऐं ह्ीं क्ीं कात्ार्न्यै नमः

ऐं ह्ीं क्ीं रक्तबीज-नाणशन्यै नमः


ऐं ह्ीं क्ीं चण्ड-घण्डण्टकार्ै नमः
ऐं ह्ीं क्ीं अष्टादश-भुजार्ै नमः 230

ऐं ह्ीं क्ीं उग्रार्ै नमः

ऐं ह्ीं क्ीं णनशु म्भासुर-घाणतन्यै नमः

ऐं ह्ीं क्ीं शु म्भ-हन्त्र्यै नमः

ऐं ह्ीं क्ीं प्रपन्नाणतय -हरार्ै नमः


ऐं ह्ीं क्ीं णवश्वेश्वर्ै नमः
ऐं ह्ीं क्ीं आधारभभतार्ै नमः

ऐं ह्ीं क्ीं महीरूपार्ै नमः

ऐं ह्ीं क्ीं अपां स्वरूपार्ै नमः


ऐं ह्ीं क्ीं आप्याणर्न्यै नमः

ऐं ह्ीं क्ीं अलङ्र्घ्यवीर्ाय र्ै नमः 240

(सप्त्ां - अष्टारे - स्वभावानन्दनार्थवासरे )

ऐं ह्ीं क्ीं अनन्तवीर्ाय र्ै नमः


ऐं ह्ीं क्ीं बीजस्वरूणपण्यै नमः
ऐं ह्ीं क्ीं सम्मोणहन्यै नमः
ऐं ह्ीं क्ीं णवद्यार्ै नमः

ऐं ह्ीं क्ीं स्वगयप्रदाणर्न्यै नमः


ऐं ह्ीं क्ीं मुण्डक्तप्रदाणर्न्यै नमः

ऐं ह्ीं क्ीं अशे ष-जन-हृत्सं स्र्थार्ै नमः


ऐं ह्ीं क्ीं नारार्ण्यै नमः

ऐं ह्ीं क्ीं णशवार्ै नमः

ऐं ह्ीं क्ीं कलाकाष्ठाणदरूपार्ै नमः 250


ऐं ह्ीं क्ीं पररणामप्रदाणर्न्यै नमः
ऐं ह्ीं क्ीं सवयमङ्गलमाङ्गल्ार्ै नमः

ऐं ह्ीं क्ीं णशवार्ै नमः

ऐं ह्ीं क्ीं सवाय र्थयसाणधकार्ै नमः

ऐं ह्ीं क्ीं शरण्यार्ै नमः

ऐं ह्ीं क्ीं त्र्यण्डम्बकार्ै नमः


ऐं ह्ीं क्ीं गौर्ै नमः
ऐं ह्ीं क्ीं सृष्ट्याण्डिकार्ै नमः

ऐं ह्ीं क्ीं ण्डस्र्थत्ाण्डिकार्ै नमः

ऐं ह्ीं क्ीं लर्ाण्डिकार्ै नमः 260


ऐं ह्ीं क्ीं शक्तर्े नमः

ऐं ह्ीं क्ीं सनातन्यै नमः

ऐं ह्ीं क्ीं गुणाश्रर्ार्ै नमः

ऐं ह्ीं क्ीं गुणमर्ार्ै नमः


ऐं ह्ीं क्ीं नारार्ण-स्वरूणपण्यै नमः
ऐं ह्ीं क्ीं शरणागत-पररत्राण-परार्णार्ै नमः
ऐं ह्ीं क्ीं दीन-पररत्राण-परार्णार्ै नमः

ऐं ह्ीं क्ीं आतय-पररत्राण-परार्णार्ै नमः


ऐं ह्ीं क्ीं सवयस्याणतय हरार्ै नमः

ऐं ह्ीं क्ीं दे व्यै नमः 270


ऐं ह्ीं क्ीं णवष्णु रूपार्ै नमः

ऐं ह्ीं क्ीं परात्परार्ै नमः

ऐं ह्ीं क्ीं हं सर्ुक्त-णवमानस्र्थार्ै नमः


ऐं ह्ीं क्ीं ब्रह्माणीरूप-धाररण्यै नमः
ऐं ह्ीं क्ीं कौशाम्भः क्षुररकाधाररण्यै नमः

ऐं ह्ीं क्ीं शभ लधाररण्यै नमः

ऐं ह्ीं क्ीं चन्द्धाररण्यै नमः

ऐं ह्ीं क्ीं अणहधाररण्यै नमः

ऐं ह्ीं क्ीं वरधाररण्यै नमः


ऐं ह्ीं क्ीं महावृषभ-संरूढार्ै नमः 280
(अष्ट्ां - णत्रकोणे - प्रणतभानन्दनार्थवासरे )

ऐं ह्ीं क्ीं माहे श्वर्ै नमः

ऐं ह्ीं क्ीं त्रैलोक्यत्राण-स-णहतार्ै नमः


ऐं ह्ीं क्ीं णकरीट-वर-धाररण्यै नमः

ऐं ह्ीं क्ीं वृत्रप्राण-हारार्ै नमः

ऐं ह्ीं क्ीं णशवदभ ती-स्वरूणपण्यै नमः

ऐं ह्ीं क्ीं हतदै त्ार्ै नमः


ऐं ह्ीं क्ीं महासत्वार्ै नमः
ऐं ह्ीं क्ीं घोररूपार्ै नमः
ऐं ह्ीं क्ीं महारवार्ै नमः

ऐं ह्ीं क्ीं दं ष्टराकराळ-वदनार्ै नमः 290


ऐं ह्ीं क्ीं णशरोमालाभभषणार्ै नमः

ऐं ह्ीं क्ीं चामुण्डार्ै नमः


ऐं ह्ीं क्ीं मुण्डमर्थनार्ै नमः

ऐं ह्ीं क्ीं लक्ष्म्ै नमः

ऐं ह्ीं क्ीं लर्ज्ार्ै नमः


ऐं ह्ीं क्ीं महाणवद्यार्ै नमः
ऐं ह्ीं क्ीं श्रद्धार्ै नमः

ऐं ह्ीं क्ीं पुष्टर्े नमः

ऐं ह्ीं क्ीं सदा-ध्रुवार्ै नमः

ऐं ह्ीं क्ीं महारात्रर्े नमः 300

ऐं ह्ीं क्ीं महाणवद्यार्ै नमः


ऐं ह्ीं क्ीं मेधार्ै नमः
ऐं ह्ीं क्ीं सरस्वत्ै नमः

ऐं ह्ीं क्ीं वरार्ै नमः

ऐं ह्ीं क्ीं भभणतदार्ै नमः


ऐं ह्ीं क्ीं तामस्यै नमः

ऐं ह्ीं क्ीं णनर्तेशार्ै नमः

ऐं ह्ीं क्ीं सवयत: पाण्यन्तार्ै नमः

ऐं ह्ीं क्ीं सवयत: पादान्तार्ै नमः


ऐं ह्ीं क्ीं सवयतोऽक्ष्यन्तार्ै नमः 310
ऐं ह्ीं क्ीं सवयत: णशरोऽन्तार्ै नमः
ऐं ह्ीं क्ीं सवयतोमुखान्तार्ै नमः

ऐं ह्ीं क्ीं सवयतोश्रवणान्तार्ै नमः


ऐं ह्ीं क्ीं सवयतोघ्राणान्तार्ै नमः

ऐं ह्ीं क्ीं सवयस्वरूणपण्यै नमः


ऐं ह्ीं क्ीं सवेशार्ै नमः

ऐं ह्ीं क्ीं सवयरूपार्ै नमः

ऐं ह्ीं क्ीं सवयशण्डक्तसमण्डन्वतार्ै नमः


ऐं ह्ीं क्ीं समतरोगहन्त्र्यै नमः
ऐं ह्ीं क्ीं समताभीष्टदाणर्न्यै नमः 320

(नव्ां - णबन्दौ- सुभागानन्दनार्थवासरे )

ऐं ह्ीं क्ीं णवश्वाण्डिकार्ै नमः

ऐं ह्ीं क्ीं णवश्वेशवन्द्यार्ै नमः

ऐं ह्ीं क्ीं पापापहाररण्यै नमः


ऐं ह्ीं क्ीं उत्पातपाक-जणनतोपसगय-चर्-नाणशन्यै नमः
ऐं ह्ीं क्ीं णवश्वाणतय हाररण्यै नमः

ऐं ह्ीं क्ीं त्रैलोक्यवरदाणर्न्यै नमः

ऐं ह्ीं क्ीं नन्दगोप-गृहे-जातार्ै नमः


ऐं ह्ीं क्ीं र्शोदा-गभय-सम्भवार्ै नमः

ऐं ह्ीं क्ीं णवन्ध्याणद्र-वाणसन्यै नमः

ऐं ह्ीं क्ीं रौद्ररूणपण्यै नमः 330

ऐं ह्ीं क्ीं रक्तदण्डन्तकार्ै नमः


ऐं ह्ीं क्ीं दाणडमीकुसुमप्रख्यार्ै नमः
ऐं ह्ीं क्ीं अर्ोणनजार्ै नमः
ऐं ह्ीं क्ीं शतलोचनार्ै नमः

ऐं ह्ीं क्ीं भीमार्ै नमः


ऐं ह्ीं क्ीं शाकम्भर्ै नमः

ऐं ह्ीं क्ीं दु गाय र्ै नमः


ऐं ह्ीं क्ीं दानवेन्द्णवनाणशन्यै नमः

ऐं ह्ीं क्ीं महाकाल्ार्ै नमः

ऐं ह्ीं क्ीं महाकाल्ै नमः 340


ऐं ह्ीं क्ीं श्रीमहामार्ै नमः
ऐं ह्ीं क्ीं अजार्ै नमः

ऐं ह्ीं क्ीं लक्ष्मीप्रदार्ै नमः

ऐं ह्ीं क्ीं वृण्डद्धप्रदार्ै नमः

ऐं ह्ीं क्ीं णनत्ार्ै नमः

ऐं ह्ीं क्ीं पुत्रवणधयन्यै नमः


ऐं ह्ीं क्ीं पौत्रवणधयन्यै नमः
ऐं ह्ीं क्ीं शै लपुत्र्यै नमः

ऐं ह्ीं क्ीं ब्रह्मचाररण्यै नमः

ऐं ह्ीं क्ीं चन्द्घण्टार्ै नमः 350


ऐं ह्ीं क्ीं णवशालाक्ष्यै नमः

ऐं ह्ीं क्ीं कभष्माण्डार्ै नमः

ऐं ह्ीं क्ीं वेदमातृकार्ै नमः

ऐं ह्ीं क्ीं स्कन्दमात्रे नमः


ऐं ह्ीं क्ीं गणे र्श्ै नमः
ऐं ह्ीं क्ीं णवरूपाक्ष्यै नमः
ऐं ह्ीं क्ीं अण्डम्बकार्ै नमः

ऐं ह्ीं क्ीं महागौर्ै नमः


ऐं ह्ीं क्ीं महावीर्ाय र्ै नमः

ऐं ह्ीं क्ीं महाबलपराक्रमार्ै नमः 360


(दश्ां - णबन्दौ - समणष्ट पभजनं)

You might also like