You are on page 1of 3

.. rudrakavacham ( ska.ndapurANa ) ..

॥ रुद्रकवचम्( स्कंदपुराण ) ॥

Document Information

Text title : rudrakavacham (ska.ndapurANa)


File name : rudrakavach.itx
Category : kavacha
Location : doc_shiva
Language : Sanskrit
Subject : philosophy/hinduism/religion
Transliterated by : K. Sree Hari sg at tulblr.unisys.com
Proofread by : K. Sree Hari sg at tulblr.unisys.com
Latest update : November 1, 2010
Send corrections to : Sanskrit@cheerful.com
Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted for promotion of any
website or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org
.. rudrakavacham ( ska.ndapurANa ) ..

॥ रुद्रकवचम्( स्कंदपुराण ) ॥
॥ अथ श्री रुद्रकवचम्॥
ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य
दूर्वासऋषिः अनुष्ठुप्छंदः त्र्यंबक रुद्रो देवता
ह्राम्बीजम्श्रीम्शक्तिः ह्रीम्कीलकम्
मम मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः
ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥
॥ ध्यानम्॥
शांतम्पद्मासनस्थम्शशिधरमकुटम्
पंचवक्त्रम्त्रिनेत्रम्शूलम्वज्रंच खड्गम्
परशुमभयदम्दक्षभागे महन्तम्।
नागम्पाशम्च घंटाम्प्रळय हुतवहम्
सांकुशम्वामभागे नानालंकारयुक्तम्
स्फटिकमणिनिभम्पार्वतीशम्नमामि ॥
॥ दूर्वास उवाच ॥
प्रणम्य शिरसा देवम्स्वयंभु परमेश्वरम्।
एकम्सर्वगतम्देवम्सर्वदेवमयम्विभुम्।
रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये ।
अहोरात्रमयम्देवम्रक्षार्थम्निर्मितम्पुरा ॥
रुद्रो मे जाग्रतः पातु पातु पार्श्वौहरस्तथा ।
शिरोमे ईश्वरः पातु ललाटम्नीललोहितः ।
नेत्रयोस्त्र्यंबकः पातु मुखम्पातु महेश्वरः ।
कर्णयोः पातु मे शंभुः नासिकायाम्सदाशिवः ।
वागीशः पातु मे जिह्वाम्ओष्ठौ पात्वंबिकापतिः ।
श्रीकण्ठः पातु मे ग्रीवाम्बाहो चैव पिनाकधृत्।
हृदयम्मे महादेवः ईश्वरोव्यात्स्सनान्तरम्।
नाभिम्कटिम्च वक्षश्च पातु सर्वम्उमापतिः ।
बाहुमध्यान्तरम्चैव सूक्ष्म रूपस्सदाशिवः ।
स्वरंरक्षतु मेश्वरो गात्राणि च यथा क्रमम्
वज्रम्च शक्तिदम्चैव पाशांकुशधरम्तथा ।
गण्डशूलधरान्नित्यम्रक्षतु त्रिदशेश्वरः ।
प्रस्तानेषु पदे चैव वृक्षमूले नदीतटे
संध्यायाम्राजभवने विरूपाक्षस्तु पातु माम्।

rudrakavach.pdf 1
॥ रुद्रकवचम्( स्कंदपुराण ) ॥

शीतोष्णा दथकालेषु तुहिनद्रुमकंटके ।


निर्मनुष्ये समे मार्गे पाहि माम्वृषभध्वज ।
इत्येतद्द्रुद्रकवचम्पवित्रम्पापनाशनम्।
महादेव प्रसादेन दूर्वास मुनिकल्पितम्।
ममाख्यातम्समासेन नभयम्तेनविद्यते ।
प्राप्नोति परम आरोग्यम्पुण्यमायुष्यवर्धनम्
विद्यार्थी लभते विद्याम्धनार्थी लभते धनम्।
कन्यार्थी लभते कन्याम्नभय विन्दते क्वचित्।
अपुत्रो लभते पुत्रम्मोक्षार्थी मोक्ष माप्नुयात्।
त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ।
त्राहिमाम्पार्वतीनाथ त्राहिमाम्त्रिपुरंतक
पाशम्खट्वांग दिव्यास्त्रम्त्रिशूलम्रुद्रमेवच ।
नमस्करोमि देवेश त्राहिमाम्जगदीश्वर ।
शत्रु मध्ये सभामध्ये ग्राममध्ये गृहान्तरे ।
गमनेगमने चैव त्राहिमाम्भक्तवत्सल ।
त्वम्चित्वमादितश्चैव त्वम्बुद्धिस्त्वम्परायणम्।
कर्मणामनसा चैव त्वंबुद्धिश्च यथा सदा ।
सर्व ज्वर भयम्छिन्दि सर्व शत्रून्निवक्त्याय ।
सर्व व्याधिनिवारणम्रुद्रलोकम्सगच्छति
रुद्रलोकम्सगच्छत्योन्नमः ॥
॥ इति स्कंदपुराणे दूर्वास प्रोक्तम्रुद्रकवचम्सम्पूर्णम्॥

Encoded and proofread by K . Sree Hari sg at tulblr.unisys.com

.. rudrakavacham ( ska.ndapurANa ) ..
was typeset on August 2, 2016

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like