You are on page 1of 7

।।अथ श्री अपराजिता स्तोत्र ।।

ॐ नमोऽपराजितायै ।।
ॐ अस्या वैष्णव्ााः पराया अजिताया महाजवद्यायााः वामदे व-बृहस्पजत-मार्केण्डे या
ऋषयाः ।
गायत्र्युष्णष्णगनुष्टु ब्बृहती छन्ाांजि ।
श्री लक्ष्मीनृजिांहो दे वता ।
ॐ क्ी ां श्री ां ह्ी ां बीिम् ।
हां शष्णताः ।
िर्कलर्कामनाजिद्ध्यथं अपराजितजवद्यामन्त्रपाठे जवजनयोगाः ।।
ध्यान:

ॐ जनलोत्पलदलश्यामाां भुिङ्गाभरणाष्णिताम् ।।
शुद्धस्फजटर्किङ्काशाां चन्द्रर्कोजटजनभाननाम् ।।१।।

शङ् खचक्रधराां दे वी वैष्वीमपराजिताम् ।।


बालेन्दु शेखराां दे वी ां वरदाभयदाजयनीम् ।।२।।

नमस्कृत्य पपाठै नाां मार्ककण्डे यो महातपााः ।।३।।

मार्ककर्कण्डे य उवाच :

शृणुष्वां मुनयाः िवे िवकर्कामाथकजिष्णद्धदाम् ।।


अजिद्धिाधनी ां दे वी ां वैष्णवीमपराजिताम् ।।४।।

ॐ नमो नारायणाय,
नमो भगवते वािुदेवाय,
नमोऽस्त्वनन्ताय िहस्रशीषाकयणे,
क्षीरोदाणकवशाजयने,
शेषभोगपर्य्कङ्काय,
गरुडवाहनाय,
अमोघाय
अिाय
अजिताय
पीतवाििे ।।

ॐ वािुदेव िङ्कषकण प्रद् युम्न, अजनरुद्ध, हयजिव, मत्स्य र्कूर्म्क, वाराह नृजिांह, अच्यु त,
वामन, जत्रजवक्रम, श्रीधर राम राम राम ।
वरद, वरद, वरदो भव, नमोऽस्तु ते, नमोऽस्तुते, स्वाहा ।।

ॐ अिुर-दै त्य-यक्ष-राक्षि-भूत-प्रेत -जपशाच-र्कूष्माण्ड-जिद्ध-योजगनी-डाजर्कनी-


शाजर्कनी-स्कन्िहान् उपिहान्नक्षत्रिहाांश्चान्या हन हन पच पच मथ मथ जवध्वांिय
जवध्वांिय जवद्रावय जवद्रावय चूणकय चूणकय शङ् खेन चक्रेण वज्रेण शूलेन गदया
मुिले न हले न भस्मीर्कुरु र्कुरु स्वाहा ।।

ॐ िहस्रबाहो िहस्रप्रहरणायुध, िय िय, जविय जविय, अजित, अजमत, अपराजित,


अप्रजतहत, िहस्रनेत्र, ज्वल ज्वल, प्रज्वल प्रज्वल, जवश्वरूप बहरूप, मधुिूदन,
महावराह, महापुरुष, वैर्कुण्ठ, नारायण, पद्मनाभ, गोजवन्, दामोदर, हृषीर्केश, र्केशव,
िवाकिुरोत्सादन, िवकभूतवशङ्कर, िवकदुाःस्वप्नप्रभेदन, िवकयन्त्रप्रभञ्जन, िवकनागजवमदक न,
िवकदेवमहे श्वर, िवकबन्धजवमोक्षण, िवाकजहतप्रमदक न, िवकज्वरप्रणाशन, िवकिहजनवारण,
िवकपापप्रशमन, िनादक न, नमोऽस्तुते स्वाहा ।।

जवष्णोररयमनुप्रोता िवकर्कामफलप्रदा ।।
िवकिौभाग्यिननी िवकभीजतजवनाजशनी ।।५।।

िवैंश्च पजठताां जिद्धै जवकष्णोाः परमवल्लभा ।।


नानया िदृशां जर्कङ् जचद् दु ष्टानाां नाशनां परम् ।।६।।

जवद्या रहस्या र्कजथता वैष्णव्ेषापराजिता ।।


पठनीया प्रशस्ता वा िाक्षात्सत्त्वगुणाश्रया ।।७।।

ॐ शुक्ाम्बरधरां जवष्णुां शजशवणं चतुभुकिम् ।।


प्रिन्नवदनां ध्यायेत्सवकजवघ्नोपशान्तये ।।८।।

अथाताः िम्प्रवक्ष्याजम ह्यभयामपराजिताम् ।।


या शष्णतमाकमर्की वत्स रिोगुणमयी मता ।।९।।

िवकित्त्वमयी िाक्षात्सवकमन्त्रमयी च या ।।
या स्मृता पूजिता िप्ता न्यस्ता र्कमकजण योजिता ।।
िवकर्कामदु धा वत्स शृणुष्वैताां ब्रवीजम ते ।।१०।।

य इमामपराजिताां परमवैष्णवीमप्रजतहताां पठजत जिद्धाां स्मरजत जिद्धाां महाजवद्याां


िपजत पठजत शृणोजत स्मरजत धारयजत र्कीतकयजत वा न
तस्याजिवायुवज्रोपलाशजनवषकभयां , न िमुद्रभयां, न िहभयां, न चौरभयां, न शत्रुभयां, न
शापभयां वा भवेत् ।।
क्वजचद्रात्र्यन्धर्कारस्त्रीरािर्कुलजवद्वे जष-जवषगरगरदवशीर्करण-
जवद्वे ष्णोच्चाटनवधबन्धनभयां वा न भवेत् ।।
एतैमकन्त्रैरुदाहृतैाः जिद्धै ाः िांजिद्धपूजितैाः ।।

।। ॐ नमोऽस्तुते ।।

अभये, अनघे, अजिते, अजमते , अमृते, अपरे , अपराजिते, पठजत, जिद्धे ियजत जिद्धे ,
स्मरजत जिद्धे , एर्कोनाशीजततमे, एर्काजर्कजन, जनश्चेतजि, िुद्रुमे, िुगन्धे, एर्कान्नशे, उमे ध्रुवे,
अरुन्धजत, गायजत्र, िाजवजत्र, िातवेदजि, मानस्तोर्के, िरस्वजत, धरजण, धारजण, िौदामजन,
अजदजत, जदजत, जवनते, गौरर, गान्धारर, मातङ्गी र्कृष्णे, यशोदे , ित्यवाजदजन, ब्रह्मवाजदजन,
र्काजल, र्कपाजलजन, र्करालनेत्रे, भद्रे , जनद्रे , ित्योपयाचनर्करर, स्थलगतां िलगतां
अन्तररक्षगतां वा माां रक्ष िवोपद्रवेभ्याः स्वाहा ।।

यस्यााः प्रणश्यते पुष्पां गभो वा पतते यजद ।।


जियते बालर्को यस्यााः र्कार्कवन्ध्या च या भवेत् ।।११।।

धारयेद्या इमाां जवद्यामेतैदोषैनक जलप्यते ।।


गजभकणी िीववत्सा स्यात्पुजत्रणी स्यान्न िांशयाः ।।१२।।

भूिकपत्रे ष्णिमाां जवद्याां जलष्णखिा गन्धचन्नैाः ।।


एतैदोषैनक जलप्येत िुभगा पुजत्रणी भवेत् ।।१३।।

रणे रािर्कुले द् यूते जनत्यां तस्य ियो भवेत् ।।


शस्त्रां वारयते ह्योषा िमरे र्काण्डदारुणे ।।१४।।

गुल्मशूलाजक्षरोगाणाां जक्षप्रां नाश्यजत च व्थाम् ।।


जशरोरोगज्वराणाां न नाजशनी िवकदेजहनाम् ।।१५।।

इत्येषा र्कजथता जवध्या अभयाख्याऽपराजिता ।।


एतस्यााः स्मृजतमात्रेण भयां क्वाजप न िायते ।।१६।।

नोपिगाक न रोगाश्च न योधा नाजप तस्करााः ।।


न रािानो न िपाकश्च न द्वे ष्टारो न शत्रवाः ।।१७।।

यक्षराक्षिवेताला न शाजर्कन्यो न च िहााः ।।


अिेभकयां न वाताच्व न स्मुद्रान्न वै जवषात् ।।१८।।
र्कामकणां वा शत्रुर्कृतां वशीर्करणमेव च ।।
उच्चाटनां स्तम्भनां च जवद्वे षणमथाजप वा ।।१९।।

न जर्कजित्प्रभवेत्तत्र यत्रैषा वतकतेऽभया ।।


पठे द् वा यजद वा जचत्रे पुस्तर्के वा मुखेऽथवा ।।२०।।

हृजद वा द्वारदे शे वा वतकते ह्यभयाः पुमान् ।।


हृदये जवन्यिेदेताां ध्यायेद्देवी ां चतुभुकिाम् ।।२१।।

रतमाल्याम्बरधराां पद्मरागिमप्रभाम् ।।
पाशाङ् र्कुशाभयवरै रलङ् र्कृतिुजविहाम् ।।२२।।

िाधर्केभ्याः प्रयच्छन्ती ां मन्त्रवणाकमृतान्यजप ।।


नाताः परतरां जर्कजिद्वशीर्करणमनुत्तमम् ।।२३।।

रक्षणां पावनां चाजप नात्र र्कायाक जवचारणा ।


प्राताः र्कुमाररर्कााः पूज्ााः खाद्यैराभरणैरजप ।।
तजददां वाचनीयां स्यात्तत्प्रीत्या प्रीयते तु माम् ।।२४।।

ॐ अथाताः िम्प्रवक्ष्याजम जवद्यामजप महाबलाम् ।।


िवकदुष्टप्रशमनी ां िवकशत्रुक्षयङ्करीम् ।।२५।।

दाररद्र्यदु ाःखशमनी ां दौभाकग्यव्ाजधनाजशनीम् ।।


भूतप्रेतजपशाचानाां यक्षगन्धवकरक्षिाम् ।।२६।।

डाजर्कनी शाजर्कनी-स्कन्-र्कूष्माण्डानाां च नाजशनीम् ।।


महारौजद्रां महाशष्णतां िद्याः प्रत्ययर्काररणीम् ।।२७।।

गोपनीयां प्रयत्नेन िवकस्वां पावकतीपतेाः ।।


तामहां ते प्रवक्ष्याजम िावधानमनााः शृणु ।।२८।।

एर्काष्णिर्कां द्व्यष्णिर्कां च चातुजथकर्काद्धक माजिर्कम् ।।


द्वै माजिर्कां त्रैमाजिर्कां तथा चातुमाकजिर्कम् ।।२९।।

पािमाजिर्कां षाङ्माजिर्कां वाजतर्क पैजत्तर्कज्वरम् ।।


श्लैष्णष्पर्कां िाजत्रपाजतर्कां तथैव िततज्वरम् ।।३०।।

मौहूजतकर्कां पैजत्तर्कां शीतज्वरां जवषमज्वरम् ।


द्व्यजहन्कां त्र्यजिर्कां चैव ज्वरमेर्काजिर्कां तथा ।।
जक्षप्रां नाशयेते जनत्यां स्मरणादपराजिता ।।३१।।

ॐ हां हन हन, र्काजल शर शर, गौरर धम्, धम्, जवद्ये आले ताले माले गन्धे बन्धे
पच पच जवद्ये नाशय नाशय पापां हर हर िांहारय वा दु ाःखस्वप्नजवनाजशजन
र्कमलष्णस्तथते जवनायर्कमाताः रिजन िन्ध्ये, दु न्दु जभनादे , मानिवेगे, शङ् ष्णखजन, चाजक्रजण
गजदजन वजज्रजण शूजलजन अपमृत्युजवनाजशजन जवश्वेश्वरर द्रजवजड द्राजवजड द्रजवजण
द्राजवजण र्केशवदजयते पशुपजतिजहते दु न्दु जभदमजन दु र्म्कददमजन ।।

शबरर जर्कराजत मातजङ्ग ॐ द्रां द्रां ज्रां ज्रां क्रां क्रां तुरु तुरु ॐ द्रां र्कुरु र्कुरु ।।

ये माां जद्वषष्णन्त प्रत्यक्षां परोक्षां वा तान् िवाकन् दम दम मदक य मदक य तापय तापय
गोपय गोपय पातय पातय शोषय शोषय उत्सादय उत्सादय ब्रह्माजण वैष्णजव
माहेश्वरर र्कौमारर वाराजह नारजिांजह ऐष्णन्द्र चामुन्डे महालष्णक्ष्म वैनाजयजर्क औपेष्णन्द्र
आिेजय चष्णण्ड नैरृजत वायव्े िौम्ये ऐशाजन ऊध्वकमधोरक्ष प्रचण्डजवद्ये
इन्द्रोपेन्द्रभजगजन ।।

ॐ नमो दे जव िये जविये शाष्णन्त स्वष्णस्त-तुजष्ट पुजष्ट-जववष्णद्धक जन ।


र्कामाङ् र्कुशे र्कामदु धे िवकर्कामवरप्रदे ।।
िवकभूतेषु माां जप्रयां र्कुरु र्कुरु स्वाहा ।
आर्कषकजण आवेशजन-, ज्वालामाजलजन-, रमजण रामजण, धरजण धाररजण, तपजन ताजपजन,
मदजन माजदजन, शोषजण िर्म्ोजहजन ।।
नीलपतार्के महानीले महागौरर महाजश्रये ।।
महाचाष्णन्द्र महािौरर महामायूरर आजदत्यरष्णि िािजव ।।
यमघण्टे जर्कजण जर्कजण जचन्तामजण ।।
िुगन्धे िुरभे िुरािुरोत्पन्ने िवकर्कामदु घे ।।
यद्यथा मनीजषतां र्कायं तन्मम जिद्ध्यतु स्वाहा ।।

ॐ स्वाहा ।।
ॐ भूाः स्वाहा ।।
ॐ भुवाः स्वाहा ।।
ॐ स्वाः स्वहा ।।
ॐ महाः स्वहा ।।
ॐ िनाः स्वहा ।।
ॐ तपाः स्वाहा ।।
ॐ ित्यां स्वाहा ।।
ॐ भूभुकवाः स्वाः स्वाहा ।।
यत एवागतां पापां तत्रैव प्रजतगच्छतु स्वाहेत्योम् ।।
अमोघैषा महाजवद्या वैष्णवी चापराजिता ।।३२।।

स्वयां जवष्णुप्रणीता च जिद्धे यां पाठताः िदा ।।


एषा महाबला नाम र्कजथता तेऽपराजिता ।।३३।।

नानया िद्रशी रक्षा. जत्रषु लोर्केषु जवद्यते ।।


तमोगुणमयी िाक्षद्रौद्री शष्णतररयां मता ।।३४।।

र्कृतान्तोऽजप यतो भीताः पादमूले व्वष्णस्थताः ।।


मूलधारे न्यिेदेताां रात्रावेनां च िांस्मरे त् ।।३५।।

नीलिीमूतिङ्काशाां तजडत्कजपलर्केजशर्काम् ।।
उद्यदाजदत्यिङ्काशाां नेत्रत्रयजवराजिताम् ।।३६।।

शष्णतां जत्रशूलां शङ् खां च पानपात्रां च जवभ्रतीम् ।।


व्ाघ्रचमकपरीधानाां जर्कजङ्कणीिालमष्णण्डताम् ।।३७।।

धावन्ती ां गगनस्यान्ताः तादु र्काजहतपादर्काम् ।।


दां ष्टरार्करालवदनाां व्ालर्कुण्डलभूजषताम् ।।३८।।

व्ात्तवक्त्ाां ललष्णिह्ाां भृर्कुटीर्कुजटलालर्काम् ।।


स्वभतद्वे जषणाां रतां जपबन्ती ां पानपात्रताः ।।३९।।

िप्तधातून् शोषयन्ती ां क्रुरदृष्टया जवलोर्कनात् ।।


जत्रशूलेन च तष्णिह्ाां र्कीलयनती ां मुहमुकहाः ।।४०।।

पाशेन बद् ध्वा तां िाधमानवन्ती ां तदष्णन्तर्के ।।


अद्धक रात्रस्य िमये दे वी ां धायेन्महाबलाम् ।।४१।।

यस्य यस्य वदे न्नाम िपेन्मन्त्रां जनशान्तर्के ।।


तस्य तस्य तथावस्थाां र्कुरुते िाजप योजगनी ।।४२।।

ॐ बले महाबले अजिद्धिाधनी स्वाहे जत ।।


अमोघाां पठजत जिद्धाां श्रीवैष्वीम् ।।४३।।

श्रीमदपराजिताजवद्याां ध्यायेत् ।।
दु ाःस्वप्ने दु राररष्टे च दु जनकजमत्ते तथैव च ।।
व्वहारे भेवेष्णत्सष्णद्धाः पठे जद्वघ्नोपशान्तये ।।४४।।

यदत्र पाठे िगदष्णम्बर्के मया, जविगकजबन्द्वऽक्षरहीनमीजडतम् ।।


तदस्तु िम्पूणकतमां प्रयान्तु मे, िङ्कल्पजिष्णद्धस्तु िदै व िायताम् ।।४५।।

तव तत्त्वां न िानाजम र्कीदृशाजि महे श्वरर ।।


यादृशाजि महादे वी तादृशायै नमो नमाः ।।४६।।

इि स्तोत्र र्का जवजधवत पाठ र्करने िे िब प्रर्कार र्के रोग तथा िब प्रर्कार र्के
शत्रु और बन्ध्या दोष नष्ट हो िाते हैं ।
जवशेष रूप िे मुर्कदमाजद में िफलता और रािर्कीय र्कायों में अपराजित रहने
र्के जलये यह पाठ रामबाण है ।

You might also like