You are on page 1of 20

ऋभुगीता गुरुज्ञानवािसष्ठे

प्रथमोऽध्यायः ।
श्री गुरुमूितर् ः ।
पुनज्ञार्नं प्रवक्ष्यािम यथावत्पद्मसम्भव ।
येनैव सवेर् मुच्यन्ते जनास्संसारबन्धनात् ॥ १.०१॥
िवधे पुरा िनदाघाख्यो मुिनः पप्रच्छ सद्गुरुम् ।
ऋभुसंज्ञं महाप्राज्ञं तद्वदािम तवाधुना ॥ १.०२॥
िनदाघः ।
आत्मानात्मिववेकं मे कृपया ब्रूिह सद्गुरो ।
येन संसारपादोिधं तिरष्यािम सुखेन वै ॥ १.०३॥
ऋभुरेवं तदा पृष्ट उवाच सकलाथर्िवत् ।
सवर्वेदान्तसारज्ञस्सवर्पूज्यो महत्तमः ॥ १.०४॥
ऋभुः ।
सवर्वाचोऽविधब्रर्ह्म सवर्िचन्ताऽविधगुर्रुः ।
सवर्कारणकायार्त्मा कायर्कारणविजर्तः ॥ १.०५॥
सवर्संकल्परिहतस्सवर्नादमयिश्शवः ।
सवर्विजर्तिचन्मात्रस्सवार्नन्दमयः परः ॥ १.०६॥
सवर्तेजः प्रकाशात्मा नादानन्दमयात्मकः ।
सवार्नुभविनमुर्क्तः सवर्ध्यानिवविजर्तः ॥ १.०७॥
सवर्नादकलातीत एष आत्माऽहमव्ययः ।
आत्मानात्मिववेकािद भेदाभेदिवविजर्तः ॥ १.०८॥
शान्ताशान्तािदहीनात्मा नादान्तज्योर्ितरात्मकः ।
महावाक्याथर्तो दू रो ब्रह्मास्मीत्यित दू रगः ॥ १.०९॥
ऋभुगीता गुरुज्ञानवािसष्ठे
तच्छब्दवज्यर्स्त्वंशब्दहीनो वाक्याथर्विजर्तः ।
क्षराक्षरिवहीनो यो नादान्तज्योर्ितरे व सः ॥ १.१०॥
अखण्डै करसो वाऽहमानन्दोस्मीित विजर्तः ।
सवार्तीतस्वभावात्मा नादान्तज्योर्ितरे व सः ॥ १.११॥
आत्मेित शब्दहीनो य आत्मशब्दाथर्विजर्तः ।
सिच्चदानन्दहीनो य एषैवात्मा सनातनः ॥ १.१२॥
निनदेर् ष्टंु च शक्नो यो वेदवाक्यैरगम्यकः ।
यस्य िकिञ्चद्बिहनार्िस्त िकिञ्चदन्तः िकयन्नच ॥ १.१३॥
यस्य िलङ्गं प्रपंचं वा ब्रह्मैवात्मा न संशयः ।
नािस्त यस्य शरीरं वा जीवो वा भूतभौितकः ॥ १.१४॥
नामरूपाऽिदकं नािस्त भोज्यं वा भोगभुक्च वा ।
सद्वाऽसद्वा िस्थितवार्ऽिप यस्य नािस्त क्षराक्षरम् ॥ १.१५॥
गुणं वा िवगुणं वाऽिप सम आसीन् न संशयः ।
यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥ १.१६॥
गुरुिशष्याऽिद भेदं वा दे वलोकास्सुरासुराः ।
यत्र धमर्मधमर्ं वा शुद्धं वाऽशुद्धमण्विप ॥ १.१७॥
यत्र कालमकालं वा िनश्चयं संशयं निह ।
यत्र मन्त्रममन्त्रं वा िवद्याऽिवद्ये न िवद्यते ॥ १.१८॥
द्रष्टृ दशर्नदृश्यं वा ईषण्मात्रं कलािदकम् ।
अनात्मेित प्रसंगो वा ह्यनात्मेित मनोिप वा ॥ १.१९॥
अनात्मेित जगद्वाऽिप नािस्त नास्तीित िनिश्चनु ।
सवर्संकल्पशून्यत्वात् सवर्कायर्िववजर्नात् ॥ १.२०॥
केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेित िनिश्चनु ।
दे हत्रयिवहीनत्वात् कालत्रयिववजर्नात् ॥ १.२१॥
लोकत्रयिवहीनत्वात् सवर्मात्मेित शासनात् ।
िचत्ताभावान्निचन्तािस्त दे हाभावाज्जरा न च ॥ १.२२॥
पादाभावाद्गितनार्िस्त हस्ताभावात् िक्रया न च ।
ऋभुगीता गुरुज्ञानवािसष्ठे
मृत्युनार्िस्त जराऽभावात् बुद्ध्यभावात् सुखािदकम् ॥ १.२३॥
धमोर् नािस्त शुिचनार्िस्त सत्यं नािस्त भयं न च ।
अक्षरोच्चारणम् नािस्त गुरुिशष्यािद नास्त्यिप ॥ १.२४॥
एकाभावे िद्वतीयं न न िद्वतीये नचैकता ।
सत्यत्वमिस्तचेत् िकंिचदसत्यं न च संभवेत् ॥ १.२५॥
असत्यत्वं यिद भवेत् सत्यत्वं न विदष्यित ।
शुभं यद्यशुभं िविद्ध अशुभाच्चुभिमष्यते ॥ १.२६॥
भयं यद्यभयं िविद्ध अभयाद्भयमापतेत् ।
बन्धत्वमिपचेन्मोक्षो बन्धाभावे न मोक्षता ॥ १.२७॥
मरणम् यिद चेज्जन्म जन्माभावे मृितनर्च ।
त्विमत्यिप भवेच्चाहं त्वं नो चेदहमेव न ॥ १.२८॥
इदं यिद तदे वािस्त तदभावािददं न च ।
अस्तीित चेन्नािस्त तदा नािस्तचेदिस्त िकञ्चन ॥ १.२९॥
कायर्ं चेत्कारणम् िकंिचत् कायार्भावे न कारणम् ।
द्वैतं यिद तदाऽद्वैतं द्वैताभावेऽद्वयं न च ॥ १.३०॥
दृश्यं यिद दृगप्यिस्त दृश्याभावे दृगेव न ।
अन्तयर्िद बिहस्सत्यमन्ताभावे बिहनर्च ॥ १.३१॥
पूणर्त्वमिस्त चेद्िकंिचदपूणर्त्वं प्रसज्यते ।
तस्मादे तद् क्विचन्नािस्त त्वं चाहं वा इमे इदम् ॥ १.३२॥
नािस्त दृष्टान्तकस्सत्ये नािस्तदाष्टार्िन्तकं ह्यजे ।
परं ब्रह्माहमस्मीित स्मरणस्य मनो निह ॥ १.३३॥
ब्रह्ममात्रं जगिददं ब्रह्ममात्रं त्वमप्यहम् ।
िचन्मात्रं केवलं चाहं नास्त्यनात्मेित िनिश्चनु ॥ १.३४॥
इदं प्रपंचं नास्त्येव नोत्पन्नं नोिस्थतं क्विचत् ।
िचत्तं प्रपंचिमत्याहुनार्िस्त नास्त्येव सवर्दा ॥ १.३५॥
न प्रपंचं न िचत्तिद नाहं कारो न जीवकः ।
मायाकायार्िदकं नािस्त माया नािस्त भयं न च ॥ १.३६॥
ऋभुगीता गुरुज्ञानवािसष्ठे
कतार् नािस्त िक्रया नािस्त श्रवणं मननं न िह ।
समािध िद्वतयं नािस्त मातृमानािद नािस्त िह ॥ १.३७॥
अज्ञानं चािप नास्त्येव ह्यिववेकः कदा च न ।
अनुबन्धचतुष्कं न संबन्धत्रयमेव न ॥ १.३८॥
न गंगा न गया सेतुनर् भूतं नान्यदिस्त िह ।
न भूिमनर् जलं नािग्ननर् वायुनर् च खं क्विचत् ॥ १.३९॥
न दे वो न च िदक्पाला न वेदा न गुरुः क्विचत् ।
न दू रं नाितकं नान्तं न मध्यं न क्विचत् िस्थतम् ॥ १.४०॥
नाद्वैतद्वैतसत्यं वा ह्यसत्यं वा इदं च न ।
बन्धमोक्षािदकं नािस्त सद्वाऽसद्वा सुखािद वा ॥ १.४१॥
जाितनार्िस्त गितनार्िस्त वणोर् नािस्त न लौिककम् ।
सवर्ं ब्रह्मेित नास्त्येव ब्रह्म इत्येव नािस्त िह ॥ १.४२॥
िचिदत्येवेित नास्त्येव िचदहं भाषणं निह ।
अहं ब्रह्मािस्म नास्त्येव िनत्यशुद्धोिस्म न क्विचत् ॥ १.४३॥
वाचा यदु च्यते िकंिचन् मनसा मनुते क्विचत् ।
बुद्ध्या िनिश्चनुते नािस्त िचत्तेन ज्ञायते निह ॥ १.४४॥
योिगयोगािदकं नािस्त सदा सवर्ं सदा न च ।
अहोरात्रािदकं नािस्त स्नानध्यानािदकं निह ॥ १.४५॥
भ्रान्त्यभ्रान्त्यािदकं नािस्त नास्त्यनात्मेित िनिश्चनु ।
वेदश्शास्त्रं पुराणं च कायर्ं कारणमीश्वरः ॥ १.४६॥
लोको भूतं जनस्त्वैक्यं सवर्ं िमथ्या न संशयः ।
वाचा वदित यित्कंिचत्संकल्पैः कल्प्यते च यत् ॥ १.४७॥
मनसा िचन्त्यते यद्यत् सवर्ं िमथ्या न संशयः ।
बुद्ध्या िनश्चीयते िकंिचिच्चत्ते िनश्चीयते क्विचत् ॥ १.४८॥
शास्त्रैः प्रपंच्यते यद्यत् नेत्रेणैव िनरीक्ष्यते ।
श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च ॥ १.४९॥
त्वमहं तिददं सोऽहमन्यत् सद्भावमेव च ।
नेत्रं श्रोत्रं गात्रमेव िमथ्येित च सुिनिश्चतम् ॥ १.५०॥
ऋभुगीता गुरुज्ञानवािसष्ठे
इदं िमध्यैविनिदर्ष्टमयिमत्येव कल्प्यते ।
यद्यत्संभाव्यते लोके सवर्ं संकल्पसंभ्रमः ॥ १.५१॥
सवार्ध्यासं सवर्गोप्यं सवर्भोगप्रभेदकम् ।
सवर्दोषप्रभेदं च नास्त्यनात्मेित िनिश्चनु ॥ १.५२॥
मदीयं च त्वदीयं च ममेित च तवेित च ।
मह्यं तुभ्यं मयेत्यािद तत्सवर्ं िवतथं भवेत् ॥ १.५३॥
रक्षको िवष्णुिरत्यािद ब्रह्मा सृष्टेस्तु कारणम् ।
संहारे रुद्र इत्येवं सवर्ं िमथ्येित िनिश्चनु ॥ १.५४॥
स्नानं जपस्तपो होमस्स्वाध्यायो दे वपूजनम् ।
मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषिवजृभणम् ॥ १.५५॥
अन्तःकरण सद्भावोऽिवद्यायाश्च संभवः ।
अनेककोिटब्रह्माण्डं सवर्ं िमथ्येित िनिश्चनु ॥ १.५६॥
सवर्देिशकवाक्योिक्तयेर्नकेनािप िनिश्चता ।
दृश्यते जगित यद्यत् यद्यज्जगित वीक्ष्यते ॥ १.५७॥
वतर्ते जगित यद्यत् सवर्ं िमथ्येित िनिश्चनु ।
येनेकेनाक्षरे णोक्तं येनेकेन िवविणर्तम् ॥ १.५८॥
येनेकेनािप गिदतं येनेकेनािप मोिदतम् ।
येनेकेनािप यद्दत्तं येनकेनािप यत्कृतम् ॥ १.५९॥
यत्रयत्र शुभं कमर् यत्रयत्र च दु ष्कृतम् ।
यद्यत्करोित सत्येन सवर्ं िमथ्येित िनिश्चनु ॥ १.६०॥
इदं प्रपंचं यित्कंिचत् यद्यज्जगित िवद्यते ।
दृश्यरूपं च दृग्रूपं सवर्ं शशिवषाणवत् ॥ १.६१॥
श्री गुरुमूितर् ः ।
एवं श्रुत्वा िनदाघस्स ब्रह्मन् संशयवेिष्टतः ।
ऋभुं पप्रच्छ पुनरप्यात्मिवज्ञानिसद्धये ॥ १.६२॥
िनदाघः ।
स्वािमन् मुमुक्षोस्संसारान् ममारूपेण वस्तुना ।
ऋभुगीता गुरुज्ञानवािसष्ठे
प्रपंिचतेन न फलं भवेिदित मे मितः ॥ १.६३॥
यतस्त्वद् किथतं ब्रह्म तत्त्वमस्याद्यगोचरम् ।
अखण्डै करसातीतं मोक्षातीतं च सद्गुरो ॥ १.६४॥
ज्ञेयत्वािदिवहीनं तत् कथं ज्ञास्याम्यहं नु वा ।
तज्ज्ञानेन फलं िकं वा मोक्षस्यैव फलत्वतः ॥ १.६५॥
फलमािस्तक्यबुद्ध्या स्यान् न चैवंभूतवस्तुनः ।
त्वदु क्त िनश्चये सवर्सांकयर्ं च प्रसज्यते ॥ १.६६॥
यद्युक्त व्यितिरक्तानां सवेर्षां स्यादनात्मता ।
हे यत्वान्नैव िजज्ञास्यं िकंिचदप्यत्र िसद्ध्यित ॥ १.६७॥
शशशृंग समानत्वं यथाप्रोक्तमनात्मनाम् ।
अत्यन्तारूपवत्त्वेन तथा तित्सिद्धरात्मनः ॥ १.६८॥
अथवा तत् तथैवास्ताम् अन्यथावािप मे गुरो ।
यज्ज्ञानेन भवान्मुिक्तभर्वेत् तद् ब्रूिह वेिदतुम् ॥ १.६९॥
एवम् उक्तो िनदाघेन कुशाग्रमितना परम् ।
ऋभुस्सन्तुष्टहृदयः पुनरे वाब्रवीिददम् ॥ १.७०॥
ऋभुः ।
िनदाघ सत्यमेवैतत्त्वदु क्तं युिक्तगिभर्तम् ।
तथािप युक्तं मद्वाक्यं त्रैिवद्ध्याज्ज्ञेयवस्तुनः ॥ १.७१॥
सगुणं िनगुर्णं ताभ्याम् अन्यिन्नष्प्रितयोिगकम् ।
ब्रह्मैवं ित्रिवधं िलन्गैवेर्दान्तेषु िह िवश्रुतम् ॥ १.७२॥
तत्राद्यं हे यगुणकं सोपािधत्वान्मुमुक्षुिभः ।
तत्त्वमस्यािदवाच्यत्वाज्ज्ञेयं हे यतयाग्रतः ॥ १.७३॥
जीवेश्वरिवभागेन सगुणं िद्विवधं भवेत् ।
जीवश्च ित्रिवधस्तद्वद् ईशश्चास्ताम् इदं तथा ॥ १.७४॥
उपादे यं िद्वतीयं स्यािन्नगुर्णं मोक्षकांिक्षिभः ।
तत्त्वमस्यािदलक्ष्यत्वाज्ज्ञेयं चात्मतया ततः ॥ १.७५॥
हे योपादे यशून्यं तत्तृतीयं प्रकृतं यतः ।
मुक्तैः प्राप्यम् अतश्शब्दमिप ज्ञेयं मुमुक्षुिभः ॥ १.७६॥
ऋभुगीता गुरुज्ञानवािसष्ठे
इदन्त्वेनाप्यहन्त्वेन स्वत्वेनािप नवेद्यता ।
तथाप्यस्यािस्त वेद्यत्वं श्रुत्युक्तत्वान्न नािस्तता ॥ १.७७॥
मुक्तस्य स्वगतो भेदो यदनाप्तौ न नश्यित ।
तज्ज्ञाने फलमेतत्स्यात् सवर्भेदिनबहर् णम् ॥ १.७८॥
अतोऽस्यालक्षणत्वेन सदसद् परतास्त्यिप ।
शशशृंगसमानत्वं िनदाघाशक्यमीिरतुम् ॥ १.७९॥
िवशेषसत्ताऽभावेिप सत्तासामान्यता यतः ।
िनद्वर्न्द्वत्वेन संिसद्धा ततस्सत्त्वािदकं भवेत् ॥ १.८०॥
अथवा शशशृंगािद सादृश्यं भवतु स्वतः ।
िसद्धान्तता श्रुितप्रोक्ता नैराश्यस्य िह सुव्रत ॥ १.८१॥
न तावता िवरोधोिस्त किश्चदप्यधुना तव ।
संसारमोक्षिसद्ध्यथर्म् अस्यानुक्ततया मया ॥ १.८२॥
॥ इित श्री गुरुज्ञानवािसष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे तृतीयोऽध्यायः एवं
श्री ऋभुगीता प्रथमोऽध्यायः समाप्तः ॥
िद्वतीयोऽध्यायः ।
अथातस्सम्प्रवक्ष्यािम िनदाघ शृणु सादरम् ।
संसारमोक्षिसद्ध्यथर्ं सरूपं ब्रह्म िनगुर्णम् ॥ २.०१ ॥
तत्त्वमस्यािदवाक्यैयर्ल्लक्ष्यं जीवािदकारणम् ।
िनत्यशुद्धिवबुद्धं च िनत्यमुक्तं च शाश्वतम् ॥ २.०२ ॥
यत्सवर्वेदिसद्धान्तं यज्ज्ञानेनैव मुक्तता ।
जीवस्य यच्च सम्पूणर्ं तत्त्वमेवािस िनमर्लम् ॥ २.०३ ॥
त्वमेव परमात्मािस त्वमेव परमोगुरुः ।
त्वमेवाकाशरूपोिस सािक्षहीनोिस सवर्दा ॥ २.०४ ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
त्वमेव सवर्भावोिस त्वं ब्रह्मािस नसंशयः ।
कालहीनोिस कालोिस सदा ब्रह्मािस िचद्घनः ॥ २.०५ ॥
सवर्तस्सवर्रूपोिस चैतन्यघनवानिस ।
सवर्भूतान्तरस्थोिस कमार्ध्यक्षोिस िनगुर्णः ॥ २.०६ ॥
सत्योिस िसद्धोिस सनातनोिस मुक्तोिस मोक्षोिस मुदाऽमृतोिस ।
दे वोिस शान्तोिस िनरामयोिस ब्रह्मािस पूणोर्िस परात्परोिस ॥ २.०७ ॥
समोिस सच्चिस िचरन्तनोिस सत्यािदवक्यैः प्रितबोिधतोिस ।
सवार्ङ्गहीनोिस सदािस्थतोिस ब्रह्मेन्द्ररुद्रािदिवभािवतोिस ॥ २.०८ ॥
सवर्प्रपंचभ्रमविजर्तोिस सवेर्षु भूतेषु च भािवतोिस ।
सवर्त्र सङ्कल्पिवविजर्तोिस सवार्गमान्ताथर्िवभािवतोिस ॥ २.०९ ॥
सवर्त्र सन्तोषसुखासनोिस सवर्त्र गत्यािदिवविजर्तोिस ।
सवर्त्र लक्ष्यािद िवविजर्तोिस ध्यातोिस िवष्ण्वािदसुरैरजस्रम् ॥ २.१० ॥
िचदाकार स्वरूपोिस िचन्मात्रोिस िनरङ्कुशः ।
आत्मन्येव िस्थतोिस त्वं सवर्शून्योिस िनश्चलः ॥ २.११ ॥
आनन्दोिस परोिस त्वमेकमेवािद्वतीयकः ।
िचद्घनानन्दरूपोिस पिरपूणर्स्वरूपकः ॥ २.१२ _______॥
सदिस त्वमिभज्ञोिस सोिस जानािस वीक्ष्यिस ।
सिच्चदानन्दरूपोिस वासुदेवोिस वै प्रभुः ॥ २.१३ ॥
अमृतोिस िवभुश्चिस चञ्चलोस्यचलोह्यिस ।
सवोर्िस सवर्हीनोिस शान्ताशान्तिवविजर्तः ॥ २.१४ ॥
सत्तामात्रप्रकाशोिस सत्तासामान्यकोह्यिस ।
िनत्यिसद्धस्वरूपोिस सवर्िसिद्धिवविजर्तः ॥ २.१५ ॥
ईषण्मात्रिवशून्योिस ह्यणुमात्रिवविजर्तः ।
अिस्तत्वविजर्तोिस त्वं नािस्तत्वािदिवविजर्तः ॥ २.१६ ॥
लक्ष्यलक्षणहीनोिस िनिवर्कारो िनरामयः ।
सवर्नादान्तरोिस त्वं कलाकाष्ठािदविजर्तः ॥ २.१७ ॥
ब्रह्मिवष्ण्वीशहीनोिस स्वस्वरूपं प्रपश्यिस ।
स्वस्वरूपावशेषोिस स्वानन्दाब्धौ िनमज्जिस ॥ २.१८ ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
स्वात्मराज्ये स्वमेवािस स्वयंभाविवविजर्तः ।
िशष्टपूणर्स्वरूपोिस स्वस्माित्किञ्चन्नपश्यिस ॥ २.१९ ॥
स्वस्वरूपान्नचलिस स्वस्वरूपेण जृंभिस ।
स्वस्वरूपादनन्योिस ह्यहमेवािस िनिश्चनु ॥ २.२० ॥
इदं प्रपञ्चं यित्किञ्चद्यद्यज्जगित िवद्यते ।
दृश्यरूपं च दृग्रूपं सवर्ं शशिवषाणवत् ॥ २.२१ ॥
लक्ष्यलक्षणहीनत्वाद्युक्त्यािनष्प्रितयोिगकम् ।
न मन्तव्यं यथायोग्यं लौिककैस्त्वं िविनिश्चनु ॥ २.२२ ॥
िनगुर्णं िनमर्लं शान्तं ब्रह्मसप्रितयोिगकम् ।
शुद्धान्तःकरणज्ञेयं वेदोक्तं प्रकृतं खलु ॥ २.२३ ॥
आत्मस्त्वं सिच्चदानन्दलक्ष्णैलर्क्ष्यमद्वयम् ।
ब्रह्मैवािस्म न दे होऽयिमित िचत्तेऽवधारय ॥ २.२४ ॥
दे होऽहिमित सङ्कल्पस्तदन्तःकरणं स्मृतम् ।
दे होऽहिमित सङ्कल्पो महान् संसार उच्यते ॥ २.२५ ॥
दे होऽहिमित सङ्कल्पस्तद्बन्ध इित चोच्यते ।
दे होऽहिमित सङ्कल्पस्तद्दुःखिमित चोचय्ते ॥ २.२६ ॥
दे होऽहिमित यज्ज्ञानं तदे व नरकं स्मृतम् ।
दे होऽहिमित सङ्कल्पो जगत्सवर्ं समीयर्ते ॥ २.२७ ॥
दे होऽहिमित सङ्कल्पो हृदयग्रिन्धरीिरतः ।
दे होऽहिमित यज्ज्ञानं तदसज्ज्ञानमेवच ॥ २.२८ ॥
दे होऽहिमित यद्बुिद्धः सा चािवद्येित भण्यते ।
दे होऽहिमित यज्ज्ञानं तदे व द्वैतमुच्यते ॥ २.२९ ॥
दे होऽहिमित सङ्कल्पस्सत्यजीवस्स एव च ।
दे होऽहिमित यज्ज्ञानं पिरिच्छन्निमतीिरतम् ॥ २.३० ॥
दे होऽहिमित सङ्कल्पो महापापिमित स्फुटम् ।
दे होऽहिमित या बुिद्धस्तृष्णादोषाऽऽमयः िकल ॥ २.३१ ॥
यित्किञ्चदिप सङ्कल्पस्तापत्रयिमतीिरतम् ।
ऋभुगीता गुरुज्ञानवािसष्ठे
तच्च सवर्ं मनुष्याणां मानसं िह िनगद्यते ॥ २.३२ ॥
कामं क्रोधं बन्धनं सवर्दुःखं िवश्वं दोषं कालनानास्वरूपम् ।
यित्कञ्चेदं सवर्सङ्कल्पजातं तित्कञ्चेदं मानसं सोम्य िविद्ध ॥ २.३३ ॥
मन एव जगत्सवर्ं मन एव महािरपुः ।
मन एव िह संसारो मन एव जगत्त्रयम् ॥ २.३४ ॥
मन एव महद्दुःखं मन एव जरािदकम् ।
मन एव िह कालश्च मन एव मलं तथा ॥ २.३५ ॥
मन एव िह सङ्कल्पो मन एव च जीवकः ।
मन एव िह िचत्तं च मनोऽहङ्कार एव च ॥ २.३६ ॥
मन एव महान् बन्धो मनोऽन्तःकरणं च तत् ।
मन एव िह भूिमश्च मन एव िह तज्जलम् ॥ २.३७ ॥
मन एव िह तेजश्च मन एव मरुन्महान् ।
मन एव िह चकाशो मन एव िह शब्दकः ॥ २.३८ ॥
स्पशर्रूपरसा गन्धः कोशाः पञ्च मनोभवाः ।
जाग्रत्स्वप्नसुषुप्त्यािद मनोमयिमतीिरतम् ॥ २.३९ ॥
िदक्पाला वसवो रुद्रा आिदत्याश्च मनोमयाः ।
दृश्यं बन्धं द्वन्द्वजातमज्ञानं मानसं स्मृतम् ॥ २.४० ॥
सङ्कल्पमेव यित्किञ्चत्तत्तन्नास्तीित िनिश्चनु ।
नािस्त नािस्त जगत्सवर्ं गुरुिशष्यािदकं िनिह ॥ २.४१ ॥
व्यवहारदशायां िह गुरुिशष्यािदकं भवेत् ।
परमाथर्दशायां तत् कथं मुक्तौ प्रिसद्ध्यित ॥ २.४२ ॥
मुक्त्यतीत दशायां च प्रोच्यते परमाथर्ता ।
तथाप्यसत्यहं तृत्वान्मुक्तेरेवािस्त मुख्ययाः ॥ २.४३ ॥
मनसा किल्पतं सवर्ं मनसा पिरपािलतम् ।
मनसा संस्मृतं तस्मान्मन एवािस्त कारणम् ॥ २.४४ ॥
मनसा संस्मृतं सवर्ं मनसैव च िवस्मृतम् ।
मनसा भािवतं सवर्ं मनसैव ह्यभािवतं ॥ २.४५ ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
मनसा दू िषतं सवर्ं मनसैव च भूिषतम् ।
मनसा सुखवृित्तस्स्यान्मनसा दु ःखसञ्चयः ॥ २.४६ ॥
तस्मात्सवर्िनदानं तन्मनस्सूक्ष्मं परात्मिन ।
त्विय सिच्चत्सुखांबोधौ किल्पतं िविद्ध मायया ॥ २.४७ ॥
त्वदन्यस्य च सवर्स्य किल्पतत्वादबोधतः ।
त्वमेव सवर्साक्षी सन् स्वयं भािस िनरन्तरम् ॥ २.४८ ॥
तव बोधस्वरूपत्वात् त्वय्यबोधस्य का गितः ।
मन्दबुद्ध्या गतौ सत्यामिप नाशस्स्वयं भवेत् ॥ २.४९ ॥
िनत्यबोधस्वरूपस्त्वं ह्यबोधप्रितयोिगकः ।
त्विय तत्सिन्नवतेर्त तमस्सूयोर्दये यथा ॥ २.५० ॥
ज्ञातृज्ञानेप्रकल्प्येते यत्र ज्ञेयेऽद्वये त्विय ।
तस्याखण्डस्वरूपत्वात् सवार्िधष्ठानतोिचता ॥ २.५१ ॥
मुमुक्षुिभश्च िवज्ञेयास्स्वधमार्स्सिच्चदादयः ।
सन्मयिश्चन्मयश्चत्मा तथानन्दमयो यतः ॥ २.५२ ॥
िचद्रूपस्य तवात्मत्वादनात्मानस्त्विचन्मयाः ।
अनात्मनां िवकािरत्वािन्निवर्कारस्त्विमष्यसे ॥ २.५३ ॥
िवकारस्य समस्तस्याप्यिवद्याकिल्पतत्वतः ।
िवलये िनिवर्कारस्त्वं िवद्यावानविशष्यसे ॥ २.५४ ॥
बृहद् ब्रह्मावशेषो िह नाशः किल्पतवस्तुनः ।
यच्छे षास्स्युिरमे सवेर् स शेषी िनत्यतां व्रजेत् ॥ २.५५ ॥
शेषस्य शेष्यनन्यत्वं वास्तवं सवर्सम्मतम् ।
शेिषणस्तु तवान्यत्वान्न शेषस्यािस्त िनत्यता ॥ २.५६ ॥
शेिषणश्शेषसापेक्ष्यान्न स्वातन्त्र्येण शेिषता ।
इित वक्तुं न शक्यं िह स्वमिहिम्न िस्थतत्वतः ॥ २.५७ ॥
स्वस्यैष मिहमा सवर्व्यापकत्वािदलक्षणः ।
सवर्शृत्यािद संिसद्धः काभीहीर्येत युिक्तिभः ॥ २.५८ ॥
व्याप्यसापेक्षता तस्य व्यापकस्येितचेच्छृणु ।
व्याप्यानपेक्षं िसिद्धिहर् व्यापकस्य िनजाश्रयात् ॥ २.५९ ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
व्याप्यस्यैव िह जीवस्य िवकारापेक्षया तथा ।
व्यापकापेक्षया च स्यात् िस्थितनर् व्यापकस्यतु ॥ २.६० ॥
िवकारालंबनाभावात्स्वालंबनतयािप च ।
सवार्लंबनता िसद्धा न स्वहानेश्च सङ्गितः ॥ २.६१ ॥
सवार्धारस्य नाधारोऽपेक्ष्यतेिप क्विचिद्वभोः ।
स चेदाधारसापेक्षो न सवार्धारतां व्रजेत् ॥ २.६२ ॥
सवार्धारस्य च व्योम्नो यथात्माधार इष्यते ।
तथात्मनोिप किश्चत्स्यािदित चेद्बाढमुच्यते ॥ २.६३ ॥
आत्मैवात्मन आधार आत्मन्येवात्मनिस्स्थतेः ।
अनात्मनो यथाऽनात्मा किश्चदे वािस्त चश्रयः ॥ २.६४ ॥
आत्मनोऽिप तु नानात्वे स्यादनात्मािवशेषता ।
इित चेन्नैष भेदो िह िवकारावाश्रयो भवेत् ॥ २.६५ ॥
यथा भवित दे हस्य प्राण एवाश्रयः पुनः ।
प्राणस्य चश्रयो दे हस्तथात्माऽनात्मनोरिप ॥ २.६६ ॥
अन्योन्याश्रयता प्राप्ता तथा नाशो द्वयोरिप ।
इित चेदुक्तमेवैतदात्मा िह स्वाश्रयो मतः ॥ २.६७ ॥
आश्रयाश्रिय वातार् च व्यवहारे िनगद्यते ।
परमाथर्दशायां तु स्वस्मादन्यन्निवद्यते ॥ २.६८ ॥
आत्मनस्स्वगतो भेदो योिस्मन्नभ्युपगम्यते ।
स िकं िनत्योस्त्यिनत्योवेत्येवं प्रश्ने तु कथ्यते ॥ २.६९ ॥
लब्धात्मसम्यग्बोधस्य तव याविदहिस्थितः ।
तावत्तस्यािवनािशत्वािन्नत्य एवेित िनणर्यः ॥ २.७० ॥
पश्चदिनत्यतायाश्च तव प्रष्टु रभावतः ।
स्वभेदािनत्यवातार्या नावकाशोऽत्र िवद्यते ॥ २.७१ ॥
आत्मा स िकं भवेद्द्रष्टा दृश्यो वा िकन्नु दशर्नम् ।
द्रष्टृ त्वे सित जीवत्वात्संसािरत्वं प्रसज्यते ॥ २.७२ ॥
दृश्यत्वे तु घटादीनािमवस्यािद्वषयात्मता ।
ऋभुगीता गुरुज्ञानवािसष्ठे
दशर्नत्वे तु वृित्तत्वाज्जाड्यमेव प्रसज्यते ॥ २.७३ ॥
असंसारी परात्माऽसौ स्वयं िनिवर्षयस्तथा ।
चैतन्यरूप इत्येतद्व्यथर्मेवेित चेच्छृणु ॥ २.७४ ॥
द्रष्टृ त्वं तस्य िवद्ध्येवं जीवेशादीिक्षतृत्वतः ।
दृश्यत्वं च तथा िविद्ध मुक्तैद्रर्ष्टृत्वतस्स्वतः ॥ २.७५ ॥
दशर्नत्वं च सािक्षत्वाद्दग्र ृ ूपत्वाच्च तस्य वै ।
संसािरत्वादयो दोषाः प्रसज्यन्ते न तत्र वै ॥ २.७६ ॥
असंसािरणमात्मानं संसायार्त्मा यिद स्वयं ।
पश्येत्तदािक्षरोगी सम्प्रपश्येच्च िनरङ्कुशम् ॥ २.७७ ॥
असम्भवािन सवार्िण संभवेयुश्च वैिदकाः ।
िसद्धान्तािनयमापेतास्स्वेच्छाव्याहार संभवात् ॥ २.७८ ॥
इित चेन्नैव दोषोऽिस्त संसारस्यापवादतः ।
िवशुद्धसत्वसम्पन्नस्संसारी िनमर्लो िह सः ॥ २.७९ ॥
यिद जीवस्य संसारस्स्वतिस्सद्धस्तथाऽिखलाः ।
उक्त दोषाः प्रसज्येरन्नज्ञानाद्ध्यागतो न ते ॥ २.८० ॥
जीवस्य यिद संसारो ब्रह्मणस्तदभावतः ।
ब्रह्मात्मत्वोपदे शोऽयमयुक्त इित चेच्छृणु ॥ २.८१ ॥
उक्तजीवैकदे शस्य ह्यसंसािरत्वमन्वहम् ।
ततस्तत्त्वोपदे शेिस्मन् िनदाघास्त्यनवद्यता ॥ २.८२ ॥
तस्मात्सवर्गतं सत्यसुखबोधैकलक्षणम् ।
ब्रह्मास्मीित िवजानीिह केवलं त्वमसंशयम् ॥ २.८३ ॥
मुक्त्यै ज्ञेयं च तद् ब्रह्म सिच्चदानन्दलक्षणम् ।
नत्वलक्षणमन्यत्स्यािदित चोक्तं न िवस्मर ॥ २.८४ ॥
॥ इित श्री गुरुज्ञानवािसष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे चतुथोर्ऽध्यायः एवं
श्री ऋभुगीता िद्वतीयोऽध्यायः समाप्तः ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
तृतीयोऽध्यायः ।
पुनज्ञार्नं प्रवक्ष्यािम िनदाघ शृणु सादरम् ।
ब्रह्मणोऽित दु रूहत्वादसकृच्छ्राव्यमेव तत् ॥ ३.०१ ॥
सवर्ं िचन्मयं िविद्ध सवर्ं सिच्चन्मयं ततम् ।
सिच्चदानन्दमद्वैतं सिच्चदानन्दमव्ययम् ॥ ३.०२ ॥
सिच्चदानन्दमात्रं िह सिच्चदानन्दमन्यकम् ।
सिच्चदानन्दरूपोऽहं सिच्चदानन्दमेव खम् ॥ ३.०३ ॥
सिच्चदानन्दमेव त्वं सिच्चदानन्दकोऽस्म्यहम् ।
मनोबुिद्धरहङ्कारिचत्तसङ्घातका अमी ॥ ३.०४ ॥
न त्वं नाहं नचन्यद्वा सवर्ं ब्रह्मैव केवलम् ।
न वाक्यं न पदं वेदं नाक्षरं न जडं क्विचत् ॥ ३.०५ ॥
न मध्यं नािद नान्तं वा न सत्यं न िनबन्धनम् ।
न दु ःखं न सुखं भावं न माया प्रकृितस्तथा ॥ ३.०६ ॥
न दे हं न मुखं घ्राणं न िजह्वा न च तालुनी ।
न दन्तोष्ठौ ललाटं च िनश्वासोच्छ्वास एव च ॥ ३.०७ ॥
न स्वेदमिस्थमासं च न रक्तं न च मूत्रकम् ।
न दू रं नािन्तकं नाहं नोदरं न िकरीटकम् ॥ ३.०८ ॥
न हस्तपादचलनं न शास्त्रं न च शासनम् ।
न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ॥ ३.०९ ॥
तुयार्तीतं न मे िकिञ्चत्सवर्ं सिच्चन्मयं ततम् ।
नाध्याित्मकं नािधभूतं नािधदै वं न माियकम् ॥ ३.१० ॥
न िवश्वस्तैजसः प्राज्ञः िवराट् सूत्रात्मकेश्वराः ।
न गमागमचेष्टा च न नष्ष्टं न प्रयोजनम् ॥ ३.११ ॥
त्याज्यं ग्राह्यं न दू ष्यं वा ह्यमेध्यं मेध्यकं तथा ।
न पीनं न कृशं क्लेदं न कालं दे शभाषणम् ॥ ३.१२ ॥
न सवर्ं न भयं चैतन्न वृक्षतृणपवर्ताः ।
न ध्यानं योगसंिसिद्धनर्ब्रह्मक्षत्रवैश्यकम् ॥ ३.१३ ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
न पक्षी न मृगो नागी न लोभो मोह एव च ।
न मदो न च मात्सयर्ं कामक्रोधादयस्तथा ॥ ३.१४ ॥
न स्त्रीशूद्रिबडालािद भक्ष्यभोज्यािदकं च यत् ।
न प्रौढहीननािस्तक्यं न वातार्वसरोिस्त िह ॥ ३.१५ ॥
न लौिकको न लोकोवा न व्यापारो न मूढता ।
न भोक्ता भोजनं भोज्यं मातृमानं न मेयकम् ॥ ३.१६॥
न शत्रुिमत्रपुत्रािद न माता न िपता स्वसा।
न जन्म न मृितवृर्िद्धनर् दे होऽहिमित भ्रमः ॥ ३.१७ ॥
न शून्यं नािप चशून्यं नान्तःकरणसंस्मृितः ।
न राित्रनर्िदवा नक्तं न ब्रह्मा न हिरिश्शवः ॥ ३.१८ ॥
न वारपक्षमासािद वत्सरं न च चञ्चलम् ।
न ब्रह्मलोको वैकुण्ठो न कैलासो न चन्यकः ॥ ३.१९ ॥
न स्वगोर् न च दे वेन्द्रो नािग्नलोको न चिग्नकः ।
न यमो न यमलोको वा न लोका लोकपालकाः ॥ ३.२० ॥
न भूभुर्वस्स्वस्त्रैलोक्यं न पाताळं न भूतलं ।
नािवद्या न च िवद्या च न माया प्रकृितनर् च ॥ ३.२१ ॥
न िस्थरं क्षिणकं नाशो न गितनर् च धावनम् ।
न ध्यातव्यं न मे स्नानं न मन्त्रो न जपः क्विचत् ॥ ३.२२ ॥
न पदाथर्ं न पूजाहर्ं नािभषेकं न चचर्नं ।
न पुष्पं न फलं पत्रं गन्धपुष्पािदधूपकम् ॥ ३.२३ ॥
न स्तोत्रं न नमस्कारो न प्रदिक्षणमण्विप ।
न प्राथर्ना पृथग्भावो न हिवनार्िस्त वन्दनम् ॥ ३.२४ ॥
न होमो न च कमार्िण न दु वार्क्यं सुभाषणम् ।
न गायत्री न वा सिन्धनर् मनस्यं न दु ःिस्थितः ॥ ३.२५ ॥
न दु राशा न दु ष्टात्मा न चण्डालो न पौल्कसः ।
न दु स्सहं दु रालापं न िकरातो न कैतवम् ॥ ३.२६ ॥
न पक्षपातं पक्षं वा न िवभूषणतस्करौ ।
न च डं भो डांिभको वा न हीनो नािधको नरः ॥ ३.२७ ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
नैकं द्वयं त्रयं तुयर्ं न महत्वं न चल्पता ।
न पूणर्ं न पिरिच्छन्नं न काशी न व्रतं तपः ॥ ३.२८ ॥
न गोत्रं न कुलं सूत्रं न िवभुत्वं न शून्यता ।
न स्त्रीनर् योिषन्नो वृद्धा न कन्या न िवतन्तुका ॥ ३.२९ ॥
न सूतकं न जातं वा नान्तमुर्खसुिवभ्रमः ।
न महावाक्यमैक्यं वा नािणमािदिवभूतयः ॥ ३.३० ॥
एवं सलक्षणं ब्रह्म व्यितरे कमुखेन वै ।
िनदाघ त्वं िवजानीिह ब्रह्मेतरिनषेधतः ॥ ३.३१ ॥
ब्रह्मणः प्रकृतस्यात्र िद्विवधं प्रितपादनं ।
असिन्नषेधरूपं सिद्विधरूपं च तत्र तु ॥ ३.३२ ॥
आत्मा िनषेधरूपेण तुभ्यं सम्प्रितपािदतः ।
अथाद्य िविधरूपेण शृणु सम्प्रितपाद्यते ॥ ३.३३ ॥
सवर्ं चैतन्यमात्रत्वात्सवर्दोषस्सदानिह ।
सवर्ं सन्मात्ररूपत्वात्सिच्चदानन्दरूपकम् ॥ ३.३४ ॥
ब्रह्मैव सवर्ं नान्योऽिस्म तदहं तदहं तथा ।
तदे वाहं तदे वाहं ब्रह्मैवाहं सनातनम् ॥ ३.३५ ॥
ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः ।
ब्रह्मैवाहं न मे िसिद्धब्रर्ह्मैवाहं न चेिन्द्रयम् ॥ ३.३६ ॥
ब्रह्मैवाहं न दे होऽहं ब्रह्मैवाहं न गोचरः ।
ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेद भूः ॥ ३.३७ ॥
ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृितः ।
ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परम् ॥ ३.३८ ॥
इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुिहर् सः ।
कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् ॥ ३.३९ ॥
एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमािदकम् ।
दोषो ब्रह्म गुणो ब्रह्म िदशश्शान्तिवर्भुः प्रभुः ॥ ३.४० ॥
लोका ब्रह्म गुरुब्रर्ह्म िशष्यो ब्रह्म सदािशवः ।
ऋभुगीता गुरुज्ञानवािसष्ठे
पूवर्ं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥ ३.४१ ॥
जीव एव सदा ब्रह्म सिच्चदानन्दमस्म्यहम् ।
सवर्ं ब्रह्ममयं प्रोक्तं सवर्ं ब्रह्ममयं जगत् ॥ ३.४२ ॥
स्वयं ब्रह्म न सन्दे हः स्वस्मादन्यन्न िकञ्चन ।
सवर्मात्मैव शुद्धात्मा सवर्ं िचन्मात्रमव्ययम् ॥ ३.४३ ॥
िनत्यिनमर्लरूपात्मा ह्यात्मनोन्यन्न िकञ्चन ।
अणुमात्रलसद्रूपमणुमात्रिमदं जगत् ॥ ३.४४ ॥
अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् ।
अणुमात्रं मनिश्चत्तमणुमत्राप्यहङ्कृितः ॥ ३.४५ ॥
अणुमात्रा च बुिद्धश्च ह्यणुमात्रोऽिप जीवकम् ।
अणुमात्रिमदं िचत्तं सवर्मप्यणुमात्रकम् ॥ ३.४६ ॥
ब्रह्मैव सवर्ं िचन्मात्रं ब्रह्ममात्रं जगत्त्रयम् ।
आनन्दं परमानन्दमन्यित्किञ्चन्निकञ्चन ॥ ३.४७ ॥
चैतन्यमात्रमोङ्कारं ब्रह्मैव भवित स्वयम् ।
अहमेव जगत्सवर्महमेव परं पदम् ॥ ३.४८ ॥
अहमेव गुणातीतोस्म्यहमेव परात्परः ।
अहमेव परं ब्रह्म ह्यहमेव गुरोगुर्रुः ॥ ३.४९ ॥
अहमेवािखलाधारोस्म्यहमेव सुखात्सुखम् ।
आत्मनोन्यज्जगन्नािस्त ह्यात्मनोन्यत्सुखं न च ॥ ३.५० ॥
आत्मनोन्या गितनार्िस्त सवर्मात्ममयं जगत् ।
आत्मनोन्यन्निह क्वािप आतमनोन्यत्तृणं न िह ॥ ३.५१ ॥
आत्मनोन्यत्तुषं नािस्त सवर्मात्ममयं जगत् ।
ब्रह्ममात्रिमदं सवर्ं ब्रह्ममात्रमसन्न िह ॥ ३.५२ ॥
ब्रह्ममात्रिमदं सवर्ं स्वयं ब्रह्मैव केवलम् ।
ब्रह्ममात्रं व्रतं सवर्ं ब्रह्ममात्रं रसं सुखम् ॥ ३.५३ ॥
ब्रह्ममात्रं िचदाकाशं सिच्चदानन्दमद्वयंम् ।
ब्रह्मणोन्यतरं नािस्त ब्रह्मणोन्यन्न िकञ्चन ॥ ३.५४ ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
ब्रह्मणोन्यदहं नािस्त ब्रह्मणोन्यत्फलं निह ।
ब्रह्मणोन्यत्पदं नािस्त ब्रह्मणोन्यत्पदं निह ॥ ३.५५ ॥
ब्रह्मणोन्यद्गुरुनार्िस्त ब्रह्मणोन्यदसद्वपुः ।
ब्रह्मणोन्यन्नचहन्ता त्वत्तेदं तेन िह क्विचत् ॥ ३.५६ ॥
स्वयं ब्रह्मात्मकं िविद्ध स्वस्मादन्यन्निकञ्चन ।
यित्किञ्चद्दश्य ृ ते लोके यित्किञ्चद्भाष्यते जनैः ॥ ३.५७ ॥
यित्किञ्चित्क्रयते िनत्यं यित्किञ्चद्गम्यते जनैः ।
यित्किञ्चद्भुज्यते क्वािप तत्सवर्मसदे व िह ॥ ३.५८ ॥
कतृर्भेदं िक्रयाभेदं गुणभेदं रसािदकम् ।
िलङ्गभेदिमदं सवर्मसदे व सदा सुखम् ॥ ३.५९ ॥
कालभेदं दे शभेदं वस्तुभेदं जयाजयम् ।
यद्यद्भे दं च तत्सवर्मसदे विह केवलम् ॥ ३.६० ॥
असदन्तःकरणमसदे वेिन्द्रयािदकम् ।
असत्प्राणािदकं सवर्ं सङ्घातमसदात्मकम् ॥ ३.६१ ॥
असत्यं पञ्चकोशाख्यमसत्याः पञ्चदे वताः ।
असत्यं षिड्वकारािद ह्यसत्यमिरवगर्कम् ॥३ .६२ ॥
असत्यष्षदृतुश्चैव ह्यसत्यष्षड्रसस्सदा ।
सप्तषर्योप्यसत्यास्तेप्यसत्यास्सप्तसागराः ॥ ३.६३ ॥
सिच्चदानन्दमात्रोहमनुत्पन्निमदं जगत् ।
आत्मैवाहं परं सत्यो नान्यास्संसारदृष्टयः ॥ ३.६४ ॥
सत्यमानन्दरूपोहं िचद्घनानन्दिवग्रहः ।
अहमेव परानन्दोऽस्म्यहमेव परात्परः ॥ ३.६५ ॥
ज्ञानाकारिमदं सवर्ं ज्ञानानन्दोहमद्वयः ।
ज्ञानप्रकाशरूपोहं ज्ञानानन्दै किवग्रहः ॥ ३.६६ ॥
येन ज्ञातिमदं ज्ञानमज्ञानध्वान्तनाशकः ।
ज्ञानेनाज्ञाननाशेन स िह ज्ञानी समीयर्ते ॥३ .६७ ॥
ज्ञानं यथा िद्वधा प्रोक्तं स्वरूपं वृित्तिरत्यिप ।
अज्ञानं च तथा िविद्ध मूलं च प्रितबन्ध्कम् ॥ ३.६८ ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
यथा ज्ञानं िवना लोके िकिञ्चदे व न िसद्ध्यित ।
तथा ज्ञानं िवना लोके क्विचन्मुिक्तनर् िसद्ध्यित ॥ ३.६९ ॥
ज्ञानद्वयं तथाऽज्ञानद्वयमप्यत्रवष्मर्िण ।
सवर्दा भािन्त जीवानं ज्ञानाज्ञानोिक्तदशर्नात् ॥ ३.७० ॥
ज्ञानस्य क्व ितरोभावो ज्ञानस्यािवभर्वस्तथा ।
दृष्टस्सवर्त्र लोकेिस्मन् दु लर्भोिह िवपयर्यः ॥ ३.७१ ॥
ज्ञानं सवार्न्तरं भाित कूटस्थात्मस्वरूपकम् ।
प्रज्ञामात्रिमदं सूक्ष्मं कोऽिप जानाित पुण्यकृत् ॥ ३.७२ ॥
प्रज्ञायां किल्पतां प्रज्ञां प्रज्ञयैव िवहाय यः ।
प्रज्ञामात्रेण सिन्तष्टे त् स प्रज्ञावािनतीयर्ते ॥ ३.७३ ॥
बिहः प्रज्ञां सदोत्सृज्याप्यन्तः प्रज्ञां च यो बुधः ।
कयािप प्रज्ञयोपेतः प्रज्ञावािनित कथ्यते ॥ ३.७४ ॥
प्रज्ञैव यस्य नेत्रं स्यत् प्रज्ञैव श्रोत्रिमिन्द्रयम् ।
अन्यच्च सवर्ं प्रज्ञैव स प्राज्ञः पुरुषोत्तमः ॥ ३.७५ ॥
प्रज्ञया जायते सवर्ं प्रज्ञया पाल्यतेऽिखलम् ।
प्रज्ञया क्षीयते सवर्ं तस्मात्प्रज्ञां समाश्रय ॥ ३.७६ ॥
प्रज्ञाहीनमसत्सवर्ं प्रज्ञाहीनं जडं खलु ।
प्रज्ञाहीनं सदा दु ःखं तस्मात्प्रज्ञां समाश्रय ॥ ३.७७ ॥
न िवना प्रज्ञया पुण्यं न लोकः प्रज्ञया िवना ।
िवना न प्रज्ञयाऽभीष्टं तस्मात्प्रज्ञां समाश्रय ॥ ३.७८ ॥
सुसूक्ष्मया िधया प्रज्ञािममां तां ज्ञिप्तसिञ्ज्ञकाम् ।
ज्ञात्वा भवभवान्मुक्तो िनगुर्णब्रह्मरूिपणीम् ॥ ३.७९ ॥
जाग्रदाद्यास्ववस्थासु या ज्ञिप्तिस्त्रसृषु स्वयम् ।
आभासतोप्यनुस्यूता ज्ञिप्तस्सा िनमर्ला स्वतः ॥ ३.८० ॥
ज्ञिप्तस्सा सािक्षणी िनत्या तुयार् सवर्श्रुतीिरता ।
िवषयज्ञिप्तसन्त्यागात् ज्ञायते िवबुधैस्स्वतः ॥ ३.८१ ॥
ज्ञिप्तरे व परं ब्रह्म ज्ञिप्तरे व परं पदम् ।
ऋभुगीता गुरुज्ञानवािसष्ठे
ज्ञिप्तरे व परो मोक्षो ज्ञिप्तरे व परं सुखम् ॥ ३.८२ ॥
ज्ञिप्तरे व पराचायोर् ज्ञिप्तरे व परामृतम् ।
ज्ञिप्तरे व परातृिप्तज्ञर्िप्तरे व परागितः ॥ ३.८३ ॥
तस्मात्ज्ञिप्तं समािश्रत्य िवज्ञिप्तिधषणां त्यज ।
अज्ञप्तेदर्ु ःखहे तुत्वात्सुखाथीर्ज्ञिप्तमाश्रय ॥ ३.८४ ॥
अज्ञिप्त वोषयो जीवः कूटस्थो ज्ञिप्त गोचरः ।
हे योपादे यता िसद्धा धमर्धिमर्त्वतस्तयोः ॥ ३.८५ ॥
अहं प्रत्ययशब्दाभ्यां िवज्ञेयो जीवसञ्ज्ञकः ।
अस्मत्प्रत्ययशब्दाभ्यां ज्ञेयो कूटस्थसञ्ज्ञकः ॥ ३.८६ ॥
यदहं प्रत्ययी जीवस्तद्युष्मत्प्रत्ययी च सः ।
त्वमहं शब्दयोरै क्यात्तत्साक्षी प्रत्यगाह्वयः ॥ ३.८७ ॥
अस्मत्प्रत्यियनं सािक्षचैतन्यात्मकमद्वयम् ।
कूटस्थं प्रत्यगात्मानं साक्षािद्वषियणं परम् ॥ ३.८८ ॥
जिह ज्ञात्वा तदन्यं त्वमहं प्रत्यियनं बिहः ।
साक्ष्यं जीवं िचदाभासं पराञ्चं िवषयं स्वतः ॥ ३.८९ ॥
दृग्दृश्यभूतयोरत्र जीवात्मप्रत्यगात्मनोः ।
िववेकेन परं सौख्यं िनदाघ व्रज सन्ततम् ॥ ३.९० ॥
॥ इित श्री गुरुज्ञानवािसष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे पञ्चमोऽध्यायः एवं
श्री ऋभुगीता तृतीयोऽध्यायः समाप्तः ॥
चतुथोर्ऽध्यायः ।
पुनज्ञार्नं प्रवक्ष्यािम जाग्रदािद िवलक्षणम् ।
तुरीयब्रह्मरूपं तद्यद् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ४.०१ ॥
ऊणर्नािभयर्थातन्तून् सृजते संहरत्यिप ।
जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥ ४.०२ ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
नेत्रे जागिरतं िवद्यात्कण्ठे स्वप्नं समािवशेत् ।
सुषुप्तं हृदयस्थं तु तुरीयं मूिध्नर् संिस्थतम् ॥ ४.०३ ॥
यतो वचो िनवतर्न्ते अप्राप्य मनसा सह ।
आनन्दमेतज्जीवस्य यज्ज्ञात्वा मुच्यते बुधः ॥ ४.०४ ॥
सवर्व्यािपनमात्मानं क्षीरे सिपर्िरवािपर्तम् ।
आत्मिवद्या तपोमूलं तद् ब्रह्मोपिनषत्पदं ॥ ४.०५ ॥
श्री गुरुमूितर् ः ।
ऋभुणोक्तिमदं श्रुत्वा िनदाघस्संशयाकुलः ।
पप्रच्छ सद्गुरुं शान्तं सावधानेन चेतसा ॥ ४.०६ ॥
िनदाघः ।
भगवन् भवता पूवर्ं यतोवाच इित श्रुतेः ।
आनन्दो ब्रह्मणः प्रोक्तो जीवस्यत्वधुनोच्यते ॥ ४.०७ ॥
आनन्दमयसंज्ञस्य जीवस्योक्तश्च यद्यिप ।
श्रुतौ तथािप हे यत्वान्नतदीयो भवेिद्ध सः ॥ ४.०८ ॥
नावाङ्मनसगम्यत्वं जीवस्य खलु युज्यते ।
नानन्दस्य च वेद्यत्ववचनाद् ब्रह्मणोिह तत् ॥ ४.०९ ॥
एवं पृष्टो मुिनश्रेष्टो िनदाघेन महात्मना ।
ऋभुः प्रोवाच सवर्ज्ञो ब्रह्मन् सिस्मतमादरात् ॥ ४.१० ॥
ब्रह्मोक्तं जीवशब्दे न ह्यवाङ्मनसगोचरम् ।
मोक्षातीतदशायां यज्जीवस्तद् ब्रह्मतां व्रजेत् ॥ ४.११ ॥
पूवोर्त्तरिवरोधो वा मद्वाक्येषु न तद्भवेत् ।
श्रुत्यथर्स्योपरोधो वा सम्यगालोच्य िनिश्चनु ॥ ४.१२ ॥
उपसंक्रिमतव्यो यदानन्दमय उच्यते ।
वेद्यत्वं तस्यचिसद्धं पुच्छस्यािवषयत्वतः ॥ ४.१३ ॥
तस्मात्स्वयं सदापूणर्ः पञ्चमस्य िवकािरणः ।
आत्मस्थानीय आनन्द इह वेद्य इित िस्थितः ॥ ४.१४ ॥
भृगवे वरुणेनैवं तैित्तरीयािभदश्रुतौ ।
पञ्चमस्य िवकािरत्वं न प्रोक्तिमितचेच्छृणु ॥ ४.१५ ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
मयट् प्रयोगाभावेन हे तुना िनिवर्कारता ।
न शङ्क्या पूवर्पयार्येष्वन्नािदष्वप्यदशर्नात् ॥ ४.१६ ॥
अतष्षष्टं परं ब्रह्म पञ्चमेनोपलिक्षतम् ।
िनगुर्णं भृगवे िपत्रा प्रोक्तिमत्यवधारय ॥ ४.१७ ॥
प्राचुयार्थर्कतायां तु मयटो िनिवर्कािरणः ।
सिच्चदानन्दरूपस्य ब्रह्मणो वेद्यता भवेत् ॥ ४.१८ ॥
शारीरत्वािभदानेन पूवार्नन्दमयस्य तु ।
िवकािरत्वं पुनस्स्पष्टमुपसंक्रमणेन च ॥ ४.१९ ॥
नानुकषर्श्च पुच्छस्य पूवर्पूवर्स्य दृश्यते ।
उत्तरोत्तरकोशे प्राक्तत्तदात्मानुकषर्णात् ॥ ४.२० ॥
उपसंक्रमणं चोक्तं मयडन्तस्य केवलम् ।
आनन्दस्य ततोन्यस्य न परात्मतया खलु ॥ ४.२१ ॥
ब्रह्मिवत्परमाप्नोतीत्यादौ द्वैिवध्यमीिरतम् ।
यत्तत्सरूपारूपाभ्यां ब्रह्मणोन्ते च िनिश्चनु ॥ ४.२२ ॥
आत्मस्थानीयिचद्रूपानन्दब्रह्मिवदोमुने ।
प्रारब्धान्ते पुच्छभूताऽरूपब्रह्मािप्तिरष्यते ॥ ४.२३ ॥
प्रितष्ठाशब्दगम्यत्वात्सवर्शेिषत्वतोिप च ।
शास्त्रस्यारूपवद् ब्रह्मप्राधान्यं यद्यिप िस्थतम् ॥ ४.२४ ॥
तथािपवेद्यताऽभावादरूपस्य मुमुक्षुिभः ।
आनन्दरूपवद् ब्रह्मप्राधान्यं मुख्यिमष्यते ॥ ४.२५ ॥
मोदप्रमोदयोश्चैवं सित वेद्यत्वमापतेत् ।
इितचेन्नैष दोषोिस्त तयोब्रर्ह्मांशता यतः ॥ ४.२६ ॥
ब्रह्मणस्स्वगते भेदे िनत्यिसद्धे मुमुक्षुवः ।
उपेिक्षतुं समथार्स्स्युिनर्दाघ कथमत्र ते ॥ ४.२७ ॥
स्थूलाथर्दिशर्नो ये वै शुष्काद्वैतसमाश्रयाः ।
तेषां सावयवत्वािद दोषस्स्फुरतु चेतिस ॥ ४.२८ ॥
न तावता ित्रपाच्छ्रुत्याद्यनुरोधेन िनिश्चतम् ।
स्वभेदं िवदु षां िकिञ्चिच्छद्यते मुक्तजन्मनाम् ॥ ४.२९ ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
सूक्ष्मबुद्ध्या िवचरे िह स्वात्मभेदः प्रकाशते ।
अत्यन्ताभेदवातार्यां पुच्छगायां फलं िकमु ॥ ४.३० ॥
एते कोशा िह पञ्चैव ितस्रोऽवस्थास्समीिरताः ।
जाग्रदाद्याः क्रमेणैतद्भे दं च शृणु सादरम् ॥ ४.३१ ॥
आद्या जागिरताऽवस्था िद्वतीया स्वप्नसंिज्ञका ।
तृतीया सुिप्तरूपान्या तुरीया िचत्सुखाित्मका ॥ ४.३२ ॥
आद्यािभमानी िवश्वाख्यो िद्वतीयस्तैजसस्स्मृतः ।
तृतीयः प्राज्ञ एतेभ्यो कूटस्थ इतरः प्रभुः ॥ ४.३३ ॥
बिहःप्रज्ञो िवभुिवर्श्वो ह्यन्तःप्रज्ञस्तु तैजसः ।
घनप्रज्ञस्तथा प्राज्ञ एक एव ित्रथा िस्थतः ॥ ४.३४ ॥
दिक्षणािक्षमुखे िवश्वो मनस्यतन्तस्तु तैजसः ।
आकाशे च हृिद प्राज्ञिस्त्रथा दे हे व्यविस्थतः ॥ ४.३५ ॥
िवश्वो िह स्थूलभुङ्िनत्यं तैजसः प्रिविवक्तभुक् ।
आनन्दभुक्तथा प्राज्ञिस्त्रथा भोगं िनबोध च ॥ ४.३६ ॥
स्थूलं तपर्यते िवश्वं प्रिविवक्तं तु तैजसम् ।
आनन्दश्च तथा प्राज्ञं ित्रथा तृिप्तं िनबोध च ॥ ४.३७ ॥
ित्रषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीितर् तः ।
वेदैतदु भयं यस्तु स भुञ्जानो न िलप्यते ॥ ४.३८ ॥
प्रभवस्सवर्भावानां सतािमित िविनश्चयः ।
सवर्ं जनयित प्राणश्चेतोंशून्पुरुषः पृथक् ॥ ४.३९ ॥
िवभूितं प्रसवन्त्वन्ये मन्यन्ते सृिष्टिचन्तकाः ।
स्वप्नमायास्वरूपेित सृिष्टरन्यैिवर्किल्पता ॥ ४.४० ॥
इच्छामात्रं प्रभोस्सृिष्टिरित सृष्टौ िविनिश्चताः ।
कालात्प्रसूितं भूतानां मन्यन्ते कालिचन्तकाः ॥ ४.४१ ॥
भोगाथर्ं सृिष्टिरत्यन्ये क्रीडाथर्िमितचपरे ।
दे वस्यैष स्वभावोयमाप्तकामस्य का स्पृहा ॥ ४.४२ ॥
आप्तकामस्य दे वस्य तुयर्स्योक्तस्य सुव्रत ।
ऋभुगीता गुरुज्ञानवािसष्ठे
स्वरूपं प्रोच्यते सम्यङ्िनदाघ शृणु तत्त्वतः ॥ ४.४३ ॥
नान्तःप्रज्ञं बिहःप्रज्ञं न प्रज्ञं नोभयात्मकं ।
न प्रज्ञानघनं प्रज्ञं नाप्रज्ञं न च केवलम् ॥ ४.४४ ॥
इदं त्वे नतद्ग्राह्यमदृश्यं चप्यलक्षणम् ।
अिचन्त्याव्यवहायर्ं चव्यपदे शं पृथक्तया ॥ ४.४५ ॥
एकात्मप्रत्ययं सारं प्रपञ्चोपशमं िशवं ।
शान्तं चतुथर्मद्वैतं मन्यन्ते ब्रह्मवािदनः ॥ ४.४६ ॥
स आत्मा स िह िवज्ञेयः सवैर्रिप मुमुक्षुिभः ।
तुयार्त्मज्ञानहीनानां न मुिक्तस्याद् कदाचन ॥ ४.४७ ॥
िनवृत्तेस्सवर्दुःखानामीशानः प्रभुरव्ययः ।
अद्वैतस्सवर्भावानां दे वस्तुयोर् िवभुस्स्मृतः ॥ ४.४८ ॥
कायर्कारणबद्धौ तािवष्येते िवश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तौ तुयेर् न िसद्ध्यतः ॥ ४.४९ ॥
नात्मानं न परं चैव न सत्यं नािपचनृतं ।
प्राज्ञः िकंच न संवेित्त तुयर्ं तत्सवर्दृक्सदा ॥ ४.५० ॥
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुयर्योः ।
बीजिनद्रायुतः प्राज्ञस्सा च तुयेर् न िवद्यते ॥ ४.५१ ॥
स्वप्निनद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्निनद्रया ।
न िनद्रां नैव च स्वप्नं तुयेर् पश्यिन्त िनिश्चताः ॥ ४.५२ ॥
अन्यथागृह्णतस्स्वप्नो िनद्रा तत्त्वमजानतः ।
िवपयार्से तयोः क्षीणे तुरीयं पदमश्नुते ॥ ४.५३ ॥
अनािदमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमद्वैतमस्वप्नमिनद्रं बुध्यते तदा ॥ ४.५४ ॥
प्रपञ्चो यिद िवद्येत िनवतेर्त न संशयः ।
मायामात्रिमदं द्वैतमद्वैतं परमाथर्तः ॥ ४.५५ ॥
िवकल्पो िविनवतेर्त किल्पतो यिद केनिचत् ।
उपदे शादयं वादो ज्ञाते द्वैतं न िवद्यते ॥ ४.५६ ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
िनदाघः ।
भगवन् कथमद्वैतं ब्रह्मद्वैिवध्यवािदनः ।
भवतोिभमतं तत्र संशयो मे भवत्यलम् ॥ ४.५७ ॥
ऋभुः ।
द्वैतप्रपञ्चशून्येिस्मन् िनगुर्णे पूणर्िचद्घने ।
ब्रह्मण्यद्वैतसंिसिद्धयर्तो नान्यत्र सवर्धा ॥ ४.५८ ॥
अतस्सरूपारूपाभ्यां ब्रह्मद्वैिवध्यवािदनः ।
ममैवाद्वैतवािदत्वन्नारूपाद्वैतवािदनः ॥ ४.५९ ॥
द्वैताद्वैतोभयातीते व्य्वहाराद्यगोचरे ।
नीरूपे ब्रह्मिण प्राज्ञाऽद्वैतवादः कथं भवेत् ॥ ४.६० ॥
द्वैतािचद्रूपकायर्स्याद्वैतिचद्रूपकारणात् ।
िनवृित्तस्याद्यथादीपात्तमसो नत्वरूपतः ॥ ४.६१ ॥
अतो नाद्वैतिसिद्धस्यात्कथिञ्चदिप सत्तम ।
अरूपागोचरब्रह्मवािदनां तादृशे मते ॥ ४.६२ ॥
िचद्रूपब्रह्मतादात्म्यं जीवस्य िह िवविक्षतम् ।
नारूपवाक्यदू रत्वात्तन्नाद्वैतमरूिपणाम् ॥ ४.६३ ॥
यद्यप्यरूपब्रह्मत्वं जीवस्यान्ते प्रिसद्ध्यित ।
तथाप्यद्वैिततां वक्तुं न शक्यं द्वन्द्वहािनतः ॥ ४.६४ ॥
वाच्यवाचकहीने च लक्ष्यलक्षणविजर्ते ।
कथमद्वैतशब्दोयं सावकाशो भवेन्मुने ॥ ४.६५ ॥
िनदाघः ।
दे वतापुरुषाद्यैिहर् वेदशब्दै स्समीयर्ते ।तस्यौपिनषदत्वस्याव्यिभचरोस्त्यरूिपणः॥ ४.६६ ॥
ततोस्य शब्दगम्यत्वात् प्रष्टव्यत्वं मया भवेत् ।
वाच्यत्वं च त्वयेत्यद्य मन्ये श्रीगुरुनायक ॥ ४.६७ ॥
ऋभुः ।
अरूपब्रह्मिवषयाश्श्ब्दास्सन्त्येव
यद्यिप ।
तेनौपिनषदत्वं च कथिञ्चत्तस्य िसद्ध्यित ॥ ४.६८ ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
तथािप प्रश्नयोग्यत्वं वाच्यत्वं वा न िसद्ध्यित ।
रूढ्यथर्मात्रवत्त्वेनालक्षकत्वादयोगतः ॥ ४.६९ ॥
योगाथर्विद्भश्शब्दै िहर् लक्षकैवार्चकैश्च वा ।
िशष्येभ्यः प्रोच्यते सत्यंवस्तु श्रीगुरुमूितर् िभः ॥ ४.७० ॥
अरूपवस्तुनः प्रश्नः प्रितिषद्धश्श्रुतौ यतः ।
याज्ञवल्क्येन गाग्यैर् तन्नत्वं प्रष्टु िमहाहर् िस ॥ ४.७१ ॥
तस्मात् तुरीयं सद् ब्रह्म योगवृत्त्यैव लक्षणैः ।
सिच्चदानन्दपूवैर्स्त्वं मदु क्तं िविद्ध मुक्तये ॥ ४.७२ ॥
जाग्रत्यन्नमयं कोशं स्थूलदे हं च िविद्ध वै ।
स्वप्ने प्रणमनोज्ञानमयास्सूक्ष्मवपुस्ततः ॥ ४.७३ ॥
सुषुप्तौ कारणं दे हमानन्दमयकोशकम् ।
तुरीये त्वशरीरं तिच्चद्रूपं कोशविजर्तम् ॥ ४.७४ ॥
स एव मायापिरमोिहतात्मा शरीरमास्थाय करोित सवर्म् ।
स्त्र्यन्नपानािद िविचत्रभोगैस्स एव जाग्रत्पिरतृिप्तमेित ॥ ४.७५ ॥
स्वप्नेऽिप जीवस्सुखदु ःखभोक्ता स्वमायया किल्पतिवश्वलोके ।
सुषुिप्तकाले सकले िवलीने तमोिभभूतस्सुखरूपमेित ॥ ४.७६ ॥
पुनश्च जन्मान्तरकमर्योगात्स एव जीवस्स्विपितप्रबुद्धः ।
पुरत्रये क्रीडित यस्तु जीवस्ततस्तु जातं सकलं िविचत्रम् ॥ ४.७७ ॥
आधारमानन्दमखण्डबोधं यिस्मन् लयं याित पुरत्रयं च ।
यत्सवर्वेदान्तरहस्यतत्त्वं यत्पूणर्चैतन्यिनजस्वरूपं ॥ ४.७८ ॥
एतस्माज्जायते प्राणो मनस्सवेर्िन्द्रयािण च ।
खं वायुज्योर्ितरापः पृथ्वी सवर्स्य धािरणी ॥ ४.७९ ॥
यत्परं ब्रह्म सवार्त्मा िवश्वस्यायतनं महत् ।
सूक्ष्मात्सूक्ष्मतरं िनत्यं तत्त्वमेव त्वमेव तत् ॥ ४.८० ॥
जाग्रत्स्वप्नसुषुप्त्यािदप्रपञ्चं यत्प्रकाशते ।
तद् ब्रह्माहिमितज्ञात्वा सवर्बन्धैः प्रमुच्यते ॥ ४.८१ ॥
ित्रषु धामसु यद्भोज्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो िवलक्षणस्सािक्ष िचन्मात्रोहं सदािशवः ॥ ४.८२ ॥
ऋभुगीता गुरुज्ञानवािसष्ठे
मय्येव सकलं जातं मिय सवर्ं प्रितिष्ठतम् ।
मिय सवर्ं लयं याित तद् ब्रह्माद्वयमस्म्यहम् ॥ ४.८३ ॥
अणोरणीयानहमेव तद्वन्महानहं िवश्विमदं िविचत्रम् ।
पुरातनोऽहं पुरुषोऽहमीशो िहरण्मयोऽहं िशवरूपमिस्म ॥ ४.८४ ॥
अपािणपादोऽहमिचन्त्यशिक्तः पश्याम्यचक्षु स्सश्रुणोम्यकणर्ः ।
अहं िवजानािम िविवक्तरूपो न चिस्त वेत्ता मम िचत्सदाऽहं ॥ ४.८५ ॥
वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदिवदे वचहम् ।
न पुण्यपापे मम नािस्त नाशो न जन्मदे हेिन्द्रयबुिद्धरिस्त ॥ ४.८६ ॥
न भूिमरापो मम विह्नरिस्त न चिनलोमेऽिस्त न चम्बरं च ।
एवं िविदत्वा परमाथर्रूपं गुहाशयं िनष्कळमिद्वतीयम् ॥ ४.८७ ॥
अखण्डमाद्यन्तिवहीनमेकं तेजोमयानन्दघनस्वरूपम् ।
समस्तसािक्षं सदसिद्वहीनं प्रयाित शुद्धं परमाथर्तत्त्वम् ॥ ४.८८ ॥
श्री गुरुमूितर् ः ।
एवं श्रुत्वा िनदाघस्स ऋभुवक्त्राद्यदाथर्तः ।
ब्रह्मैवाहिमित ज्ञात्वा कृतकृत्योऽभविद्वधे ॥ ४.८९ ॥
यतस्त्वं च परात्मानं श्रुतवानिस मन्मुखात् ।
त्वं च धन्यः पुनः पृच्छ श्रोतव्यान्तरमिस्तचेत् ॥ ४.९० ॥
॥ इित श्री गुरुज्ञानवािसष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे षष्ठोऽध्यायः एवं
श्री ऋभुगीताख्योऽयं ग्रन्थस्समाप्तः ॥
॥ ॐ तत्सत् ॥
ऋभुगीता गुरुज्ञानवािसष्ठे

You might also like