You are on page 1of 35

Vedarthasangraha Text 1

(१) अशेषिचदिचद्वस्तुिवशेिषणे शेषशाियने । िनमर्लानन्तकल्याणिनधये िवष्णवे नमः ॥(१)


(२) परं ब्रह्मैवाज्ञं भ्रमपिरगतं संसरित तत्परोपाध्यालीढं िववशमशुभस्यास्पदम् इित । श्रुितन्यायापेतं जगित
िवततं मोहनम् इदं तमो येनापास्तं स िह िवजयते यामुनमुिनः ॥(२)
(३) अशेषजगिद्धतानुशासनश्रुितिनकरिशरिस समिधगतो ऽयम् अथर्ः
जीवपरमात्मयाथात्म्यज्ञानपूवर्कवणार्श्रमधमेर्ितकतर्व्यताकपरमपुरुषचरणयुगलध्यानाचर्नप्रणामािदरत्यथर्
िप्रयस्तत्प्रािप्तफलः ।
(४) अस्य जीवात्मनो
ऽनाद्यिवद्यासंिचतपुण्यपापरूपकमर्प्रवाहहे तुकब्रह्मािदसुरनरितयर्क्स्थावरात्मकचतुिवर्धदे हप्रवेशकृततत्तदिभ
मानजिनतावजर्नीयभवभयिवध्वंसनाय
दे हाितिरक्तात्मस्वरूपतत्स्वभावतदन्तयार्िमपरमात्मस्वरूपतत्स्वभावतदु पासनतत्फलभूतात्मस्वरूपािवभार्वपू
वर्कानविधकाितशयानन्दब्रह्मानुभवज्ञापने प्रवृत्तं िह वेदान्तवाक्यजातम्, तत्त्वम् अिस । अयम् आत्मा ब्रह्म ।
य आत्मिन ितष्ठन्नात्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयित स त
आत्मान्तयार्म्यमृतः । एष सवर्भूतान्तरात्मापहतपाप्मा िदव्यो दे व एको नारायणः । तमेतं वेदानुवचनेन ब्राह्मणा
िविविदषिन्त यज्ञेन दानेन तपसा+अनाशकेन । ब्रह्मिवदाप्नोित परम् । तमेवं िवद्वान् अमृत इह भवित नान्यः
पन्था अयनाय िवद्यत इत्यािदकम् ।
(५) जीवात्मनः स्वरूपं दे वमनुष्यािदप्रकृितपिरणामिवशेषरूपनानािवधभेदरिहतं ज्ञानानन्दै कगुण,ं तस्यैतस्य
कमर्कृतदे वािदभेदे ऽपध्वस्ते स्वरूपभेदो वाचाम् अगोचरः स्वसंवेद्यः, ज्ञानस्वरूपम् इत्येतावदे व िनदेर् श्यम् ।
तच्च सवेर्षाम् आत्मनां समानम् ।
(६) एवंिवधिचदिचदात्मकप्रपञ्चस्य+उद्भविस्थितप्रलयसंसारिनवर्तर्नैकहे तुभूतः
समस्तहे यप्रत्यनीकानन्तकल्याणतया च स्वेतरसमस्तवस्तुिवलक्षणस्वरूपो
ऽनविधकाितशयासंख्येयकल्याणगुणगणः
सवार्त्मपरब्रह्मपरज्योितःपरतत्त्वपरमात्मसदािदशब्दभेदैिनर्िखलवेदान्तवेद्यो भगवान्नारायणः पुरुषोत्तम
इत्यन्तयार्िमस्वरूपम् । अस्य च वैभवप्रितपादनपराः श्रुतयः स्वेतरसमस्तिचदिचद्वस्तुजातान्तरात्मतया
िनिखलिनयमनं तच्छिक्ततदं शतिद्वभूिततद्रूपतच्छरीरतत्तनुप्रभृितिभः शब्दै स्तत्सामानािधकरण्येन च
प्रितपादयिन्त ।
(७) तस्य वैभवप्रितपादनपराणामेषां सामानािधकरण्यादीनां िववरणे प्रवृत्ताः केचन िनिवर्शेषज्ञानमात्रमेव
ब्रह्म, तच्च िनत्यमुक्तस्वप्रकाशस्वभावम् अिप तत्त्वम् अस्यािदसामानािधकरण्यावगतजीवैक्य,ं ब्रह्मैवाज्ञं
बध्यते मुच्यते च, िनिवर्शेषिचन्मात्राितरे केश्वरे िशतव्याद्यनन्तिवकल्परूपं कृत्स्नं जगिन्मथ्या, किश्चद्बद्धः,
किश्चन् मुक्त इित्ययम् अवस्था न िवद्यते । इतः पूवर्ं केचन मुक्ता इत्ययम् अथोर् िमथ्या । एकमेव शरीरं
जीवविन्नजीर्वािन+इतरािण, तच्छरीरं िकम् इित न व्यविस्थतम्, आचायोर् ज्ञानस्य+उपदे ष्टा िमथ्या शास्त्रं
च िमथ्या शास्त्रप्रमाता च िमथ्या शास्त्रजन्यं ज्ञानं च िमथ्या एतत्सवर्ं िमथ्याभूतेनैव शास्त्रेणावगम्यत इित
वणर्यिन्त ।
(८) अपरे त्वपहतपाप्मत्वािदसमस्तकल्याणगुणोपेतम् अिप ब्रह्मैतेनैवाइक्यावबोधेन केनिचदु पािधिवशेषेण
संबद्धं बध्यते मुच्यते च नानािवधमलरूपपिरणामास्पदं च+इित व्यविस्थताः ।
(९) अन्ये पुनरै क्यावबोधयाथात्म्यं वणर्यन्तः स्वाभािवकिनरितशयापिरिमतोदारगुणसागरं ब्रह्मैव
सुरनरितयर्क्स्थावरनारिकस्वग्यर्पविगर् चेतनेषु स्वभावतो िवलक्षणम् अिवलक्षणं च
िवयदािदनानािवधमलरूपपिरणामास्पदं च+इित प्रत्यवितष्ठन्ते ।
(१०) तत्र प्रथमपक्षस्य श्रुत्यथर्पयार्लोचनपरा दु ष्पिरहारान् दोषान् उदाहरिन्त ।
प्रकृतपरामिशर्तच्छब्दावगतस्वसंकल्पकृतजगदु दयिवभविवलयादयस्तद+ऐक्षत बहु स्यां
प्रजायेय+इत्यारभ्य सन्मूलाः सोम्य+इमाः सवार्ः प्रजाः सदायतनाः सत्प्रितष्ठा इत्यािदिभः पदै ः
प्रितपािदतास्तत्संबिन्धतया प्रकरणान्तरिनिदर्ष्टाः
सवर्ज्ञतासवर्शिक्तत्वसवेर्श्वरत्वसवर्प्रकारत्वसमाभ्यिधकिनवृित्तसत्यकामत्वसत्यसंकल्पत्वसवार्वभासकत्वा
द्यनविधकाितशयासंख्येयकल्याणगुणगणा अपहतपाप्मेत्याद्यनेकवाक्यावगतिनरस्तिनिखलदोषता च सवेर्
तिस्मन् पक्षे िवहन्यन्ते ।
(११) अथ स्यात् उपक्रमे ऽप्येकिवज्ञानेन सवर्िवज्ञानमुखेन कारणस्यैव सत्यतां प्रितज्ञाय तस्य
कारणभूतस्यैव ब्रह्मणः सत्यतां िवकारजातस्यासत्यतां मृद्दष्ट ृ ान्तेन दशर्ियत्वा सत्यभूतस्यैव ब्रह्मणः सदे व
सोम्य+इदम् अग्र आसीदे कमेवािद्वतीयम् इित सजातीयिवजातीयिनिखलभेदिनरसनेन िनिवर्शेषता+एव
प्रितपािदता । एतच्छोधकािन प्रकरणान्तरगतवाक्यान्यिप सत्यं ज्ञानम् अनन्तं ब्रह्म, िनष्कलं िनिष्क्रयं
िनगुर्ण,ं िवज्ञानम् आनन्दम् इत्यादीिन सवर्िवशेषप्रत्यनीकैकाकारतां बोधयिन्त । न चैकाकारताबोधने पदानां
पयार्यता । एकत्वे ऽिप वस्तुनः सवर्िवशेषप्रत्यनीकतोपस्थापनेन सवर्पदानाम् अथर्वत्त्वािदित ।
(१२) नैतदे वम् । एकिवज्ञानेन सवर्िवज्ञानं सवर्स्य िमथ्यात्वे सवर्स्य ज्ञातव्यस्याभावान्न सेत्स्यित ।
सत्यत्विमथ्यात्वयोरे कताप्रसिक्तवार् । अिप त्वेकिवज्ञानेन सवर्िवज्ञानं सवर्स्य तदात्मकत्वेनैव सत्यत्वे
िसध्यित ।
(१३) अयम् अथर्ः श्वेतकेतुं प्रत्याह स्तब्धो ऽस्युत तम् आदे शम् अप्राक्ष्य इित पिरपूणर् इव लक्ष्यसे तान्
आचायार्न् प्रित तम् अप्यादे शं पृष्टवान् अिस+इित । आिदश्यते ऽनेन+इत्यादे शः । आदे षः प्रशासनम् ।
एतस्य वा अक्षरस्य गािगर् सूयार्चन्द्रमसौ िवधृतौ ितष्ठत इत्यािदिभरै क्यथ्यार्त् । तथा च मानवं वचः
प्रशािसतारं सवेर्षाम् इत्यािद । अत्राप्येकमेव+इित जगदु पादानतां
प्रितपाद्यािद्वतीयपदे नािधष्ठातरिनवारणादस्यैवािधष्ठातृत्वम् अिप प्रितपाद्यते ।अतस्तं प्रशािसतारं
जगदु पादानभूतम् अिप पृष्टवान् अिस येन श्रुतेन मतेन िवज्ञातेनाश्रुतम् अमतम् अिवज्ञानं श्रुतं मतं िवज्ञातं
भवित+इत्युक्तं स्यात् । िनिखलजगदु दयिवभविवलयािदकारणभूतं
सवर्ज्ञत्वसत्यकामत्वसत्यसंकल्पत्वपिरिमतोदारगुणगणसागरं िकं ब्रह्मािप त्वया श्रुतम् इित हादोर् भावः ।
तस्य िनिखलकारणतया कारणमेव नानासंस्थानिवशेषसंिस्थतं कायर्म् इत्युच्यत इित
कारणभूतसूक्ष्मिचदिचद्वस्तुशरीरकब्रह्मिवज्ञानेन कारर् भूतम् अिखलं जगिद्वज्ञातं भवित+इित हृिद िनधाय
येनाश्रुतं श्रुतं भवत्यमतं मतम् अिवज्ञातं िवज्ञातं स्यािदित पुत्रं प्रित पृष्टवान् िपता । तदे तत्सकलस्य
वस्तुजातस्यैककारणत्वं िपतृहृिद िनिहतम् अजानन् पुत्रः परस्परिवलक्षणेषु वस्तुष्वन्यस्य ज्ञानेन
तदन्यिवज्ञानस्याघटमानतां बुद्ध्वा पिरचोदयित कथं नु बगवः स आदे श इित ।
(१४) पिरचोिदतः पुनस्तदे व हृिद िनिहतं ज्ञानानन्दामलत्वैकस्वरूपम् अपिरच्छे द्यमाहात्म्यं
सत्यसंकल्पत्विमश्रैरनविधकाितशयासंख्येयकल्याणगुणगणैजुर्ष्टम् अिवकारस्वरूपं परं ब्रह्मैव
नामरूपिवभागानहर् सूक्ष्मिचदिचद्वस्तुशरीरं स्वलीलायै स्वसंकल्पेनानन्तिविचत्रिस्थरत्रसस्वरूपजगत्संस्थानं
स्वांशेनाविस्थतम् इित ।
(१५) तज्ज्ञानेनास्य िनिखलस्य ज्ञाततां ब्रुवंल् लोकदृष्टं कायर्कारणयोरनन्यत्वं दशर्ियतुं दृष्टान्तं आह यथा
सोम्यैकेन मृित्पण्डे न सवर्ं मृन्मयं िवज्ञातं स्याद्वाचा+आरम्भणं िवकारो नामधेयं मृित्तकेत्येव सत्यम् इित ।
एकमेव मृद्द्रव्यं स्वैकदे शेन नानाव्यवहारास्पदत्वाय घटशरावािदनानासंस्थानावस्थारूपिवकारापन्नं
नानानामधेयम् अिप मृित्तकासंस्थानिवशेषत्वान् मृद्द्रव्यमेव+इत्थम् अविस्थतं न वस्त्वन्तरम् इित । यथा
मृित्पण्डिवज्ञानेन तत्संस्थानिवशेषरूपं घटशरावािद सवर्ं ज्ञातमेव भवित+इत्यथर्ः ।
(१६) ततः कृत्स्नस्य जगतो ब्रह्मैककारणताम् अजानन् पुत्रः पृच्छित भगवांस्त्वेव मे तद्ब्रवीित्वित । ततः
सवर्ज्ञं सवर्शिक्त ब्रह्मैव सवर्कारणम् इत्युपिदशन् स होवाच सदे व सोम्य+इदम् अग्र आसीदे कमेवािद्वतीयम्
इित । अत्र+इदम् इित जगिन्निदर्ष्टम् । अग्र इित च सृष्टेः पूवर्कालः । तिस्मन् काले जगतः सदात्मकतां
सदे व+इित प्रितपाद्य, तत्सृिष्टकाले ऽप्यिविशष्टम् इित कृत्वा+एकमेव+इित सदापन्नस्य जगतस्तदानीम्
अिवभक्तनामरूपतां प्रितपाद्य तत्प्रितपादनेनैव सतो जगदु पादानत्वं प्रितपािदतम् इित
स्वव्यितिरक्तिनिमत्तकारणम् अिद्वतीयपदे न प्रितिषद्धम् ।
(१७) तम् आदे शं प्राक्ष्यो येनाश्रुतं श्रुतं भवित+इत्यादावेव प्रशािस्तता+एव जगदु पादानम् इित हृिद
िनिहतम् इदानीम् अिभव्यक्तम् । स्वयमेव जगदु पादानं जगिन्निमत्तं च सत्तदै क्षत बहु स्यां प्रजायेय+इित ।
तदे तच्छब्दवाच्यं परं ब्रह्म सवर्ज्ञं सवर्शिक्त सत्यसङ्कल्पम् अवाप्तसमस्तकामम् अिप लीलाथर्ं
िविचत्रानन्तिचदिचिन्मश्रजगद्रूपेणाहमेव बहु स्यां तदथर्ं प्रजायेय+इित स्वयमेव संकल्प्य स्वांशैकदे शादे व
िवयदािदभूतािन सृष्ट्वा पुनरिप सा+एव सच्छब्दािभिहता परा दे वता+एवम् ऐक्षत हन्ताहम् इमािस्तस्रो दे वता
अनेन जीवेनात्मना+अनुप्रिवश्य नामरूपे व्याकरवािण+इित । अनेन जीवेनात्मनेित जीवस्य ब्रह्मात्मकत्वं
प्रितपाद्य ब्रह्मात्मजीवानुप्रवेशादे व कृत्स्नस्यािचद्वस्तुनः पदाथर्त्वमेवंभूतस्यैव सवर्स्य वस्तुनो नामभाक्त्वम्
इित च दशर्यित । एतदु क्तं भवित जीवात्मा तु ब्रह्मणः शरीरतया प्रकारत्वाद्ब्रह्मात्मकः । यस्यात्मा शरीरम्
इित श्रुत्यन्तरात् । एवंभूतस्य जीवस्य शरीरतया प्रकारभूतािन दे वमनुष्यािदसंस्थानािन वस्तूिन+इित
ब्रह्मात्मकािन तािन सवार्िण । अतो दे वो मनुष्यो राक्षसः पशुमृर्गः पक्षी वृक्षो लता काष्ठं िशला तृणं घटः पट
इत्यादयः सवेर् प्रकृितप्रत्यययोगेनािभधायकतया प्रिसद्धाः शब्दा लोके तत्तद्वाच्यतया
प्रतीयमानतत्तत्संस्थानवस्तुमुखेन तदिभमािनजीवतदन्तयार्िमपरमात्मपयर्न्तसंघातस्यैव वाचका इित ।
(१८) एवं समस्तिचदिचदात्मकप्रपञ्चस्य सदु पादानतासिन्निमत्ततासदाधारतासिन्नयम्यतासच्छे षतािद सवर्ं
च सन्मूलाः सोम्य+इमाः सवार्ः प्रजाः सदायतनाः सत्प्रितष्ठा इत्यािदना िवस्तरे ण प्रितपाद्य
कायर्कारणभावािदमुखेनाइतदात्म्यम् इदं सवर्ं तत्सत्यम् इित कृत्स्नस्य जगतो ब्रह्मात्मकत्वमेव सत्यम् इित
प्रितपाद्य कृत्स्नस्य जगतः स एवात्मा कृत्स्नं जगत्तस्य शरीरं तस्मात्त्वंशब्दवाच्यम् अिप जीवप्रकारं
ब्रह्मैव+इित सवर्स्य ब्रह्मात्मकत्वं प्रितज्ञातं तत्त्वम् अिस+इित जीविवशेष उपसंहृतम् ।
(१९) एतदु क्तं भवित । ऐतदात्म्यम् इदं सवर्म् इित चेतनाचेतनप्रपञ्चम् इदं सवर्म् इित िनिदर्श्य तस्य
प्रपञ्चस्यैष आत्मेित प्रितपािदतः, प्रपञ्चोद्दे शेन ब्रह्मात्मकत्वं प्रितपािदतम् इत्यथर्ः । तिददं ब्रह्मात्मकत्वं
िकम् आत्मशरीरभावेन+उत स्वरूपेण+इित िववेचनीयम् । स्वरूपेण चेद्ब्रह्मणः सत्यसङ्कल्पाद्यः तदै क्षत
बहु स्यं प्रजायेय+इत्युपक्रमावगता बािधता भविन्त । शरीरात्मभावेन च तदात्मकत्वं श्रुत्यन्तरािद्वशेषतो
ऽवगतम् अन्तःप्रिवष्टः शास्ता जनानां सवार्त्मेित प्रशािसतृत्वरूपात्मत्वेन सवेर्षां जनानाम् अन्तःप्रिवष्टो ऽतः
सवार्त्मा सवेर्षां जनानाम् आत्मा सवर्ं चास्य शरीरम् इित िवशेषतो ज्ञायते ब्रह्मात्मकत्वम् । य आत्मिन
ितष्ठन्नात्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयित स त
आत्मान्तयार्म्यमृत इित च । अत्राप्यनेन जीवेनात्मनेित+इदमेव ज्ञायत इित पूवर्मेव+उक्तम् । अतः सवर्स्य
िचदिचद्वस्तुनो ब्रह्मशरीरत्वात्सवर्प्रकारं सवर्शब्दै ब्रर्ह्मैवािभधीयत इित तत्त्वम् इित सामानािधकरण्येन
जीवशरीरतया जीवप्रकारं ब्रह्मैवािभिहतम् ।
(२०) एवम् अिभिहते सत्ययम् अथोर् ज्ञायते त्वम् इित यः पूवर्ं दे हस्यािधष्ठातृतया प्रतीतः स
परमात्मशरीरतया परमात्मप्रकारभूतः परमात्मपयर्न्तः । अतस्त्वम् इित शब्दस्त्वत्प्रकारिविशष्टं
त्वदन्तयार्िमणमेवाचष्ट इित । अनेन जीवेनात्मना+अनुप्रिवश्य नामरूपे व्याकरवािण+इित
ब्रह्मात्मकतया+एव जीवस्य शरीिरणः स्वनामभाक्त्वात्तत्त्वम् इित सामानािधकरण्यप्रवृत्तयोद्वर्योरिप
पदयोब्रर्ह्मैव वाच्यम् । तत्र च तत्पदं जगत्कारणभूतं सकलकल्याणगुणगणाकरं िनवर्द्यं िनिवर्कारम् आचष्टे ।
त्वम् इित च तदे व ब्रह्म जीवान्तयार्िमरूपेण सशरीरप्रकारिविशष्टम् आचष्टे । तदे वं
प्रवृित्तिनिमत्तभेदेनैकिस्मन् ब्रह्मण्येव तत्त्वम् इित द्वयोः पदयोवृर्ित्तरुक्ता । ब्रह्मणो िनरवद्यं िनिवर्कारं
सकलकल्याणगुणगणाकरत्वं जगत्कारणत्वं चाबािधतम् ।

(२१) अश्रुतवेदान्ताः पुरुषाः पदाथार्ः सवेर् जीवात्मनश्च ब्रह्मात्मका इित न पश्यित सवर्शब्दानां च केवलेषु
तत्तत्पदाथेर्षु वाच्यैकदे शेषु वाच्यपयर्वसानं मन्यन्ते । इदानीं वेदान्तवाक्यश्रवणेन ब्रह्मकायर्तया
तदन्तयार्िमतया च सवर्स्य ब्रह्मात्मकत्वं सवर्शब्दानां तत्तत्प्रकारसंिस्थतब्रह्मवािचत्वं च जानिन्त । नन्वेवं
गवािदशब्दानां तत्तत्पदाथर्वािचतया व्युत्पित्तबार्िधता स्यात् । नैवं सवेर् शब्दा अिचज्जीविविशष्टस्य
परमात्मनो वाचका इत्युक्तम् । नामरूपे व्याकरवािण+इत्यत्र । तत्र लौिककाः पुरुषाः शब्दं व्याहरन्तः
शब्दवाच्ये प्रधानांशस्य परमात्मनः प्रत्यक्षाद्यपिरच्छे द्यत्वाद्वाच्यैकदे शभूते वाच्यसमािप्तं मन्यन्ते ।
वेदान्तश्रवणेन च व्युत्पित्तः पूयर्ते । एवमेव वैिदकाः सवेर् शब्दाः परमात्मपयर्न्तान् स्वाथार्न् बोधयिन्त । वैिदका
एव सवेर् शब्दा वेदादवुद्धृत्य+उद्धृत्य परे णैव ब्रह्मणा सवर्पदाथार्न् पूवर्वत्सृष्ट्वा तेषु परमात्मपयर्न्तेषु
पूवर्वन्नामतया प्रयुक्ताः । तदाह मनुः
सवेर्षां तु नामािन कमार्िण च पृथक् पृथक् । वेदशब्दे भ्य एवादौ पृथक्संस्थाश्च िनमर्मे ॥
इित । संस्थाः संस्थानािन रूपािण+इित यावत् । आह च भगवान् पराशरः
नाम रूपं भूतानां कृत्यानां प्रपञ्चनम् । वेदशब्दे भ्य एवादौ दै वादीनां चकार सः ॥
इित । श्रुितश्च सूयार्चन्द्रमसौ धाता यथापूवर्म् अकल्पयिदित । सूयार्दीन् पूवर्वत्पिरकल्प्य नामािन च
पूवर्वच्चकार इत्यथर्ः ।
(२२) एवं जगद्ब्रह्मणोरनन्यत्वं प्रपिञ्चतम् । तेनैकेन ज्ञातेन सवर्स्य ज्ञाततो ऽपपािदता भवित । सवर्स्य
ब्रह्मकायर्त्वप्रितपादनेन तदात्मकतया+एव सत्यत्वं नान्यथेित तत्सत्यम् इत्युक्तम् । यथा दृष्टान्ते सवर्स्य
मृिद्वकारस्य मृदात्मना+एव सत्यत्वम् ।
(२३) शोधकवाक्यान्यिप िनरवद्यं सवर्कल्याणगुणाकरं परं ब्रह्म बोधयिन्त । सवर्प्रत्यनीकाकारताबोधने ऽिप
तत्तत्प्रत्यनीकाकारतायां भेदस्यावजर्नीयत्वान्न िनिवर्शेषवस्तुिसिद्धः ।
(२४) ननु च ज्ञानमात्रं ब्रह्म+इित प्रितपािदते िनिवर्शेषज्ञानमात्रं ब्रह्म+इित िनश्चीयते । नैवं ।
स्वरूपिनरूपणधमर्शब्दा िह धमर्मुखेन स्वरूपम् अिप प्रितपादयिन्त । गवािदशब्दवत् । तदाह सूत्रकारः
तद्गुणसारत्वात्तद्व्यपदे शः प्राज्ञवत् । यावदात्मभािवतत्वाच्च न दोष इित । ज्ञानेन धमेर्ण स्वरूपम् अिप
िनरूिपतं न ज्ञानमात्रं ब्रह्म+इित । कथम् इदम् अवगम्यत इित चेद्यः सवर्ज्ञः सवर्िविदत्यािदज्ञातृत्वश्रुतेः
परास्य शिक्तिवर्िवधा+एव श्रूयते स्वाभािवकी ज्ञानबलिक्रया च । िवज्ञातारम् अरे केन
िवजानीयािदत्यािदश्रुितशतसमिधगतम् इदम् । ज्ञानस्य धमर्मात्रत्वाद्धमर्मात्रस्यैकस्य
वस्तुत्वप्रितपादनानुपपत्तेश्च । अतः सत्यज्ञानािदपदािन स्वाथर्भूतज्ञानािदिविशष्टमेव ब्रह्म प्रितपादयिन्त ।
तत्त्वम् इित द्वयोरिप पदयोः स्वाथर्प्रहाणेन िनिवर्शेषवस्तुस्वरूपोपस्थापनपरत्वे मुख्याथर्पिरत्यागश्च ।
(२५) नन्वैक्ये तात्पयर्िनश्चयान्न लक्षणादोषः । सो ऽयं दे वदत्त इितवत् । यथा सो ऽयम् इत्यत्र स इित
शब्दे न दे शान्तरकालान्तरसंबन्धी पुरुषः प्रतीयत अयम् इित च संिनिहतदे शवतर्मानकालसंबन्धी, तयोः
सामानािधकरण्येनाइक्यं प्रतीयते । तत्रैकस्य युगपिद्वरुद्धदे शकालसंबिन्धतया प्रतीितनर् घटत इित
द्वयोपर्दयोः स्वरूपमात्रोपस्थापनपरत्वं स्वरूपस्य चाइक्यं प्रितपद्यत इित चेन्नैतदे वम् । सो ऽयं दे वदत्त
इत्यत्रािप लक्षणागन्धो न िवद्यते । िवरोधाभावात् । एकस्य भूतवतर्मानिक्रयाद्वयसंबंधो न िवरुद्धः ।
दे शान्तरिस्थितभूर्त्वा संिनिहतदे शिस्थितवर्तर्ते । अतो भूतवतर्मानिक्रयाद्वयसंबिन्धतया+ऐक्यप्रितपादनम्
अिवरुद्धम् । दे शद्वयिवरोधश्च कालभेदेन पिरहृतः । लक्षणायाम् अिप न द्वयोरिप पदयोलर्क्षणासमाश्रयणम् ।
एतेनैव लिक्षतेन िवरोधपिरहारात् । लक्षणाभाव एव+उक्तः । दे शान्तरसंबिन्धतया
भूतस्यैवान्यदे शसंबिन्धतया वतर्मानत्वािवरोधात् ।
(२६) एवम् अत्रािप जगत्कारणबूतस्यैव परस्य ब्रह्मणो जीवान्तयार्िमतया जीवात्मत्वम् अिवरुद्धम् इित
प्रितपािदतम् । यथा भूतयोरे व िह द्वयोरै क्यं सामानािधकरण्येन प्रतीयते । तत्पिरत्यागेन स्वरूपमात्रैक्यं न
सामानािधकरण्याथर्ः िभन्नप्रवृित्तिनिमत्तानां शब्दानामेकिस्मन्नथेर् वृित्तः सामानािधकरण्यम् इित िह तिद्वदः ।
तथाभूतयोरै क्यम् उपपािदतम् अस्मािभः । उपक्रमिवरोध्युपसंहारपदे न वाक्यतात्पयर्िनश्चयश्च न घटते ।
उपक्रमे िह तदै क्षत बहु स्याम् इत्यािदना सत्यसंकल्पत्वं जगदे ककारणत्वम् अप्युक्तम् । तिद्वरोिध
चािवद्याश्रयत्वािद ब्रह्मणः ।
(२७) अिप चाथर्भेदतत्संसगर्िवशेषबोधनकृतपदवाक्यस्य स्वरूपतालब्धप्रमाणभावस्य शब्दस्य
िनिवर्शेषवस्तुबोधनासामथार्न्न िनिवर्शेषवस्तुिन शब्दः प्रमाणम् । िनिवर्शेष इत्यािदशब्दास्तु केनिचिद्वशेषेण
िविशष्टतया+अवगतस्य वस्तुनो वस्त्वन्तरगतिवशेषिनषेधपरतया बोधकाः । इतरथा तेषम्
अप्यनवबोधकत्वमेव । प्रकृितप्रत्ययरूपेण पदस्यैवानेकिवशेषगभर्त्वादनेकपदाथर्संसगर्बोधकत्वाच्च
वाक्यस्य ।
(२८) अथ स्यात् नास्मािभिनर्िवर्शेषे स्वयंप्रकाशे वस्तुिन शब्दः प्रमाणम् इत्युच्यते । स्वतःिसद्धस्य
प्रमाणानपेक्षत्वात् । सवैर्ः शब्दै स्तदु परागिवशेषा ज्ञातृत्वादयः सवेर् िनरस्यन्ते । सवेर्षु िवशेषेषु िनवृत्तेषु
वस्तुमात्रम् अनविच्छन्नं स्वयंप्रकाशं स्वत एवावितष्ठत इित । नैतदे वम् । केन शब्दे न तद्वस्तु िनिदर्श्य
तद्गतिवशेषा िनरस्यन्ते । ज्ञिप्तमात्रशब्दे न+इित चेन्न । सो ऽिप सिवशेषमेव वस्त्ववलम्बते ।
प्रकृितप्रत्ययरूपेण िवशेषगभर्त्वात् । ज्ञा अवबोधन इित सकमर्कः सकतृर्कः िक्रयािवशेषः
िक्रयान्तरव्यावतर्कस्वभाविवशेषश्च प्रकृत्या+अवगम्यते । प्रत्ययेन च िलङ्गसंख्यादयः ।
स्वतःिसद्धावप्येतत्स्वभाविवशेषिवरहे िसिद्धरे व न स्यात् । अन्यसाधनस्वभावतया िह ज्ञप्तेः
स्वतःिसिद्धरुच्यते ।
(२९) ब्रह्मस्वरूपं कृत्स्नं सवर्दा स्वयमेव प्रकाशते चेन्न तिस्मन्नन्यधमार्ध्यासः संभवित । न िह रज्जुस्वरूपे
ऽवभासमाने सपर्त्वािदरध्यस्यते । अत एव िह भविद्भराच्छािदकािवद्या+अभ्युपगम्यते । ततश्च
शास्त्रीयिनवतर्कज्ञानस्य ब्रह्मिण ितरोिहतांशो िवषयः । अन्यथा तस्य िनवतर्कत्वं च न स्यात् ।
अिधष्ठानाितरे िकरज्जुत्वप्रकाशनेन िह सपर्त्वं बाध्यते । एकश्चेिद्वशेषो ज्ञानमात्रे वस्तुिन शब्दे नािभधीयते स
च ब्रह्मिवशेषणं भवित+इित सवर्श्रुितप्रितपािदतसवर्िवशेषणिविशष्टं ब्रह्म भवित ।
(३०) अतः प्रामािणकानां न केनािप प्रमाणेन िनिवर्शेषवस्तुिसिद्धः । िनिवर्कल्पकप्रत्यक्षे ऽिप सिवशेषमेव
वस्तु प्रतीयते । अन्यथा सिवकल्पके सो ऽयम् इित पूवार्वगतप्रकारिविशष्टप्रत्ययानुपपत्तेः ।
वस्तुसंस्थानिवशेषरूपत्वाद्गोत्वादे िनर्िवर्कल्पतदशायाम् अिप ससंस्थानमेव विस्त्वत्थम् इित प्रतीयते ।
िद्वतीयािदप्रत्ययेषु तस्य संस्थानिवशेषस्यानेकवस्तुिनष्ठतामात्रं प्रतीयते । संस्थानरूपप्रकाराख्यस्य
पदाथर्स्यानेकवस्तुिनष्ठतया+अनेकवस्तुिवशेषणत्वं िद्वतीयािदप्रत्ययावगम्यम् इित िद्वतीयािदप्रत्ययाः
सिवकल्पका इत्युच्यन्ते । अत एवैकस्य पदाथर्स्य िभन्नािभन्नत्वरूपेण द्व्यात्मकत्वं िवरुद्धं प्रत्युक्तम् ।
संस्थानस्य संस्थािननः प्रकारतया पदाथार्न्तरत्वम् । प्रकारत्वादे व पृथिक्सद्ध्यनहर् त्वं पृथगनुपलम्भश्च+इित
न द्व्यात्मकत्विसिद्धः ।
(३१) अिप च िनिवर्शेषवस्त्वािदना स्वयंप्रकाशे वस्तुिन तदु परागिवशेषाः सवैर्ः शब्दै िनर्रस्यन्त इित वदता के
ते शब्दा िनषेधका इित वक्तव्यम् । वाचा+आरम्भणं िवकारो नामधेयं मृित्तकेत्येव सत्यम् इित
िवकारनामधेययोवार्चा+आरम्भणमात्रत्वात् । यत्तत्र कारणतया+उपलक्ष्यते वस्तुमात्रं तदे व सत्यम्
अन्यदसत्यम् इित+इयं श्रुितवर्दित+इित चेन्नैतदु पपद्यते । एकिस्मन् िवज्ञाते सवर्ं िवज्ञातं भवित+इित
प्रितज्ञाते ऽन्यज्ञानेनान्यज्ञानासंभवं मन्वानस्यैकमेव वस्तु िवकाराद्यवस्थािवशेषेण पारमािथर्केनैव नामरूपम्
अविस्थतं चेत्तत्रैकिस्मन् िवज्ञाते तस्मािद्वलक्षणसंस्थानान्तरम् अिप तदे व+इित तत्र दृष्टान्तो ऽयं िनदिशर्तः ।
नात्र कस्यिचिद्वशेषस्य िनषेधकः को ऽिप शब्दो दृश्यते । वाचा+आरम्भणम् इित वाचा व्यवहारे णारभ्यत
इत्यारम्भणम् । िपण्डरूपेणाविस्थतायाः मृित्तकाया नाम वा+अन्यद्व्यवहारश्चान्यः ।
घटशरावािदरूपेणाविस्थतायास्तस्या एव मृित्तकाया अन्यािन नामधेयािन व्यवहाराश्चान्यद्दशाः ।
तथा+अिप सवर्त्र मृित्तकाद्रव्यमेकमेव नानासंस्थाननानानामधेयाभ्यां नानाव्यवहारे ण चारभ्यत इत्येतदे व
सत्यम् इत्यनेनान्यज्ञानेनान्यज्ञानसंभवो िनदिशर्तः । नात्र िकंिचद्वस्तु िनिषध्यत इित पूवर्मेवायम् अथर्ः
प्रपिञ्चतः ।
(३२) अिप च येनाश्रुतं श्रुतम् इत्यािदना ब्रह्मव्यितिरक्तस्य सवर्स्य िमथ्यात्वं प्रितज्ञातं चेद्यथा सोम्यैकेन
मृित्पण्डे न+इत्यािददृष्टान्तः साध्यिवकलः स्यात् । रज्जुसपार्िदवन् मृित्तकािवकारस्य घटशरावादे रसत्यत्वं
श्वेतकेतोः शुश्रूषोः प्रमाणान्तरे ण युक्त्या चािसद्धम् इत्येतदिप िसषाधियिषतम् इित चेत् । यथेित
दृष्टान्तया+उपादानं न घटते ।
(३३) सदे व सोम्य+इदम् अग्र आसीदे कमेवािद्वतीयमेवािद्वतीयम् इत्यत्र
सदे वैकमेव+इत्यवधारणद्वयेनािद्वतीयम् इत्यनेन च सन्मात्राितरे िकसजातीयिवजातीयाः सवेर् िवशेषा
िनिषद्धा इित प्रतीयत इित चेन्नेतदे वम् । कायर्कारणभावावस्थाद्वयाविस्थतस्यैकस्य वस्तुन
एकावस्थाविस्थतस्य ज्ञानेनावस्थान्तराविस्थतस्यािप वस्त्वैक्येन ज्ञाततां दृष्टान्तेन दशर्ियत्वा
श्वेतकेतोरप्रज्ञातं सवर्स्य ब्रह्मकारणत्वं च वक्तुं सदे व सोम्य+इदम् इत्यारब्धम् । इदम् अग्रे सदे वासीिदित ।
अग्र इित कालिवशेषः । इदं शब्दवाच्यस्य प्रपञ्चस्य सदापित्तरूपां िक्रयां सद्रव्यतां च वदित । एकमेव+इित
चास्य नानानामरूपिवकारप्रहाणम् । एतिस्मन् प्रितपािदते ऽस्य जगतः सदु पादानता प्रितपािदता भवित ।
अन्यत्र+उपादानकारणस्य स्वव्यितिरक्तािधष्ठात्रपेक्षादशर्ने ऽिप सवर्िवलक्षणत्वादस्य सवर्ज्ञस्य ब्रह्मणः
सवर्शिक्तयोगो न िवरुद्ध इत्यिद्वतीयपदम् अिधष्ठात्रन्तरं िनवारयित । सवर्शिक्तयुक्तत्वादे व ब्रह्मणः ।
काश्चन श्रुतयः प्रथमम् उपादानकारणत्वं प्रितपाद्य िनिमत्तकारणम् अिप तदे व+इित प्रितपादयिन्त । यथेयं
श्रुितः । अन्याश्च श्रुतयो ब्रह्मणो िनिमत्तकारणत्वम् अनुज्ञायास्यैव+उपादानतािद कथम् इित पिरचोद्य,
सवर्शिक्तयुक्तत्वादु पादानकारणं तिदतराशेषोपकरणं च ब्रह्मैव+इित पिरहरिन्त िकंिस्वद्वनं क उ स वृक्ष
आसीद्यतो द्यावापृिथवी िनष्टक्षु मर्णीिषणो मनसा पृच्छतेदुत्द्यदध्यितष्ठद्भुवनािन धारयन् । ब्रह्म वनं ब्रह्म स
वृक्ष आसीद्यतो द्यावापृिथवी िनष्टतक्षु मर्नीिषणो मनसा िवब्रवीिम वः ब्रह्माध्यितष्ठद्भुवनािन । धारयिन्नित
सामान्यतो दृष्टे न िवरोधम् आशङ्क्य ब्रह्मणः सवर्िवलक्षणत्वेन पिरहार उक्तः । अतः सदे व सोम्य+इदम्
अग्र आसीिदत्यत्राप्यग्र इत्याद्यनेकिवशेषा ब्रह्मणो प्रितपािदताः । भवदिभमतिवशेषिनषेधवाची को ऽिप
शब्दो न दृश्यते । प्रत्युत जगद्ब्रह्मणोः कायर्कारणभावज्ञापनायाग्र इित कालिवशेषसद्भावः । आसीिदित
िक्रयािवशेषो, जगदु पादानता जगिन्निमत्तता च, िनिमत्तोपादानयोभेर्दिनरसनेन तस्यैव ब्रह्मणः
सवर्शिक्तयोगश्च+इत्यप्रज्ञातः सहस्रशो िवशेषा एव प्रितपािदताः ।
(३४) यतो वास्तवकायर्कारणभावािदिवज्ञाने प्रवृत्तम् अत एवासदे व+इदम् अग्र
आसीिदत्यारभ्यासत्कायर्वादिनषेधश्च िक्रयते कुतस्तु खलु सोम्यैवं स्यािदित । प्रागसत उत्पित्तरहे तुकेत्यथर्ः
। तदे व+उपपादयित कथम् असतः सज् जायेत+इित । असत उत्पन्नम् असदात्मकमेव भवित+इत्यथर्ः ।
यथा मृदुत्पन्नं घटािदकं मृदात्मकम् । सत उत्पित्तनार्म व्यवहारिवशेषहे तुभूतो ऽवस्थािवशेषयोगः ।
(३५) एतदु क्तं भवित । एकमेव कारणभूतं द्रव्यम् अवस्थान्तरयोगेन कायर्म् इत्युच्यत इत्येकिवज्ञानेन
सवर्िवज्ञानं प्रितिपपादियिषतम् । तदसत्कायर्वादे न सेत्स्यित । तथा िह िनिमत्तसमवाय्यसमवाियप्रभृितः
कारणैरवयव्याख्यं कायर्ं द्रव्यान्तरमेव+उत्पद्यत इित कारणभूताद्वस्तुनः कायर्स्य वस्त्वन्तरत्वान्न
तज्ज्ञानेनास्य ज्ञातता कथम् अिप संभवित+इित । कथम् अवयिव द्रव्यान्तरं िनरस्यत इित चेत् ।
कारणगतावस्थान्तरयोगस्य द्रव्यान्तरोत्पित्तवािदनः
संप्रितपन्नस्यैवैकत्वनामान्तरादे रुपपादकत्वाद् द्रव्यान्तरादशर्नाच्च+इित कारणमेवावस्थान्तरापन्नं कायर्म्
इत्युच्यत इत्युक्तम् ।
(३६) ननु िनरिधष्ठानभ्रमासंभवज्ञापनायासत्कायर्वादिनरासः िक्रयते । तथा ह्ये कं िचद्रूपं
सत्यमेवािवद्याच्छािदतं जगद्रूपेण िववतर्त इत्यिवद्याश्रयत्वाय मूलकारणं सत्यम् इत्यभ्युपगन्तव्यम्
इत्यसत्कायर्वादिनरासः । नैतदे वम् । एकिवज्ञानेन सवर्िवज्ञानप्रितज्ञादृष्टान्तमुखेन सत्कायर्वादस्यैव
प्रसक्तत्वािदत्युक्तम् । भवत्पक्षे िनरिधष्ठानभ्रमासंभवस्य दु रुपपादत्वाच्च । यस्य िह चेतनगतदोषः
पारमािथर्को दोषाश्रयत्वं च पारमािथर्कं तस्य पारमािथर्कदोषेण युक्तस्यापारमािथर्कगन्धवर्नगरािददशर्नम्
उपपन्नं, यस्य तु दोषश्चापारमािथर्को दोषाश्रयत्वं चापारमािथर्कं तस्यापारमािथर्केनाप्याश्रयेण तदु पपन्नम्
इित भवत्पक्षे न िनरिधष्ठानभ्रमासंभवः ।
(३७) शोधकेष्विप सत्यं ज्ञानम् अनन्तं ब्रह्म, आनन्दो ब्रह्म+इत्यािदषु वाक्येषु
सामान्यािधकरण्यव्युत्पित्तिसद्धानेकगुणिविशष्टै काथार्वबोधनम् अिवरुद्धम् इित सवर्गुणिविशष्टं
ब्रह्मािभधीयत इित पूवर्मेव+उक्तम् ।
(३८) अथात आदे शो न+इित न+इित+इित बहुधा िनषेधो दृष्यत इित चेत् । िकम् अत्र िनिषध्यत इित
वक्तव्यम् । द्वे वाव ब्रह्मणो रूपे मूतर्ं चैवामूतर्ं च+इित मूतार्मूतार्त्मकः प्रपञ्चः सवोर् ऽिप िनिषध्यत इित
चेन्नैवम् । ब्रह्मणो रूपतया+अप्रज्ञातं सवर्ं रूपतया+उपिदश्य पुनतर्देव िनषेद्धुम् अयुक्तम् । प्रक्षालनािद्ध
पङ्कस्य दू रादस्पशर्नं वरम् इित न्यायात् । कस्तिहर् िनषेधवाक्याथर्ः । सूत्रकारः स्वयमेव वदित प्रकृतैतावत्त्वं
िह प्रितषेधित ततो ब्रवीित च भूय इित । उत्तरत्र अथ नामधेयं सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यम्
इित सत्यािदगुणगणस्य प्रितपािदतत्वात्पूवर्प्रकृतैतावन्मात्रं न भवित ब्रह्म+इित, ब्रह्मण एतावन्मात्रता
प्रितिषध्यत इित सूत्राथर्ः ।
(३९) न+इह नाना+अिस्त िकंचन+इत्यािदना नानात्वप्रितषेध एव दृष्यत इित चेत् । अत्राप्युत्तरत्र सवर्स्य
वशी सवर्स्य+ईशन इित सत्यसङ्कल्पत्वसवेर्श्वरत्वप्रितपादनाच्चेतनवस्तुशरीर ईश्वर इित
सवर्प्रकारसंिस्थतः स एक एव+इित तत्प्रत्यनीकाब्रह्मात्मकनानात्वं प्रितिषद्धं न भवदिभमतम् ।
सवार्स्वेवंप्रकारासु श्रुितिष्वयमेव िस्थितिरित न क्विचदिप ब्रह्मणः सिवशेषत्विनषेधकवाची को ऽिप शब्दो
दृश्यते ।
(४०) अिप च िनिवर्शेषज्ञानमात्रं ब्रह्म तच्चाछािदकािवद्याितरोिहतस्वरूपं स्वगतनानात्वं पश्यित+इत्ययम्
अथोर् न घटते । ितरोधानं नाम प्रकाशिनवारणम् । स्वरूपाितरे िकप्रकाशधमार्नभ्युपगमेन प्रकाशस्यैव
स्वरूपत्वात्स्वरूपनाश एव स्यात् । प्रकाशपयार्यं ज्ञानं िनत्यं स च प्रकाशो ऽिवद्याितरोिहत इित
बािलशभािषतम् इदम् । अिवद्यया प्रकाशितरोिहत इित प्रकाश+उत्पित्तप्रितबन्धो िवद्यमानस्य िवनाशो वा ।
प्रकाशस्यानुत्पाद्यत्वािद्वनाश एव स्यात् । प्रकाशो िनत्यो िनिवर्कारिस्तष्ठित+इित चेत् । सत्याम्
अप्यिवद्यायां ब्रह्मिण न िकंिचित्तरोिहतम् इित नानात्वं पश्यित+इित भवताम् अयं व्यवहारः सत्स्विनवर्चनीय
एव ।


(४१) ननु च भवतो ऽिप िवज्ञानस्वरूप आत्माभ्युपगन्तव्यः । स च स्वयंप्रकाशः । तस्य च
दे वािदस्वरूपात्मािभमाने स्वरूपप्रकाशितरोधानम् अवश्यम् आश्रयणीयम् । स्वरूपप्रकाशे सित
स्वात्मन्याकारान्तराध्यासायोगात् । अतो भवतश्चायं समानो दोषः । िकं चास्माकमेकिस्मन्नेवात्मिन
भवदु दीिरतं दु घर्टत्वं भवताम् आत्मानन्त्याभ्युपगमात्सवेर्ष्वयं दोषः पिरहरणीयः ।
(४२) अत्र+उच्यते स्वभावतो मलप्रत्यनीकानन्तज्ञानानन्दै कस्वरूपं
स्वाभािवकानविधकाितशयापिरिमतोदारगुणसागरं
िनमेषकाष्ठाकलामुहूतार्िदपराधर्पयर्न्तापिरिमतव्यवच्छे दस्वरूपसवोर्त्पित्तिस्थितिवनाशािदसवर्पिरणामिनिम
त्तभूतकालकृतपिरणामास्पष्टानन्तमहािवभूित
स्वलीलापिरकरस्वांशभूतानन्तबद्धमुक्तनानािवधचेतनतद्भोग्यभूतानन्तिविचत्रपिरणामशिक्तचेतनेतरवस्तुजा
तान्तयार्िमत्वकृतसवर्शिक्तशरीरत्वसवर्प्रकशार्वस्थानाविस्थतं परं ब्रह्मैव वेद्य,ं
तत्साक्षात्कारक्षमभगवद्द्वैपायनपराशरवाल्मीिकमनुयाज्ञवल्क्यगौतमापस्तम्बप्रभृितमुिनगणप्रणीतिवध्यथर्
वादमन्त्रस्वरूपवेदमूलेितहासपुराणधमर्शास्त्रोपभृंिहतपरमाथर्भूतानािदिनधनािविच्छन्नपाठसंप्रदायग्यर्जुःसा
माथवर्रूपानन्तशाखं वेदं चाभ्युपगच्छताम् अस्माकं िकं न सेत्स्यित । यथा+उक्तं भगवता द्वैपायनेन
महाभारते
यो माम् अजम् अनािदं च वेित्त लोकमहे श्वरम् । द्वािवमौ पुरषौ लोके क्षरश्चाक्षर एव च । क्षरः सवार्िण
भूतािन कूटस्थो ऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयम् आिवश्य िवभत्यर्व्यय
ईश्वरः ॥ कालं च पचते तत्र न कालस्तत्र वै प्रभूः । एते वै िनरयास्तात स्थानस्य परमात्मनः ॥
अव्यक्तािदिवशेषान्तं पिरणामिद्धर्संयुक्तम् । क्रीडा हरे िरदं सवर्ं क्षरम् इत्यवधायर्ताम् ॥ कृष्ण एव िह
लोकानाम् उत्पित्तरिप चाप्ययः । कृष्णस्य िह कृते भूतम् इदं िवश्वं चराचरम् ॥
इित । कृष्णस्य िह कृत इित कृष्णस्य शेषभूतं सवर्म् इत्यथर्ः ।
भगवता पराशरे णाप्युक्तं शुद्धे महािवभूत्याख्ये परे ब्रह्मिण शब्द्यते । मैत्रेय भगवच्छब्दः सवर्कारणकारणे ॥
ज्ञानशिक्तबलैश्वयर्वीयर्तेजांस्यशेषतः । भगवच्छब्दवाच्यािन िवना हे यैगुर्णािदिभः ॥ एवमेष महाशब्दो मैत्रेय
भगवान् इित । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ तत्र पूज्यपदाथोर्िक्तपिरभाषासमिन्वतः । शब्दो ऽयं
न+उपचारे ण त्वन्यत्र ह्यु पचारतः ॥ एवंप्रकारम् अमलं सत्यं व्यापकम् अक्षयम् । समस्तहे यरिहतं िवष्ण्वाख्यं
परमं पदम् ॥ कलामुहूतार्िदमयश्च कालो न यिद्वभूतेः पिरणामहे तुः ॥ क्रीडतो बालकस्य+इव चेष्टास्तस्य
िनशामय ॥
इत्यािद । मनुना+अिप
प्रशािसतारं सवेर्षाम् अणीयांसम् अणीयसाम् ।
इत्युक्तम् । याज्ञवल्क्येनािप
क्षेत्रस्य+ईश्वरज्ञानािद्वशुिद्धः परमा मता ।
इित । आपस्तम्बेनािप पूः प्रािणनः सवर् एव गुहाशयस्य+इित । सवेर् प्रािणनो गुहाशयस्परमात्मनः पूः पुरं
शरीरम् इत्यथर्ः । प्रािणन इित सजीवात्मभूतसंघातः ।
(४३) ननु च िकम् अनेनाडम्बरे ण । चोद्यं तु न पिरहृतम् । उच्यते । एवम् अभ्युपगच्छताम् अस्माकम्
आत्मधमर्भूतस्य चैतन्यस्य स्वाभािवकस्यािप कमर्णा पारमािथर्कं संकोचं िवकासं च ब्रुवतां सवर्म् इदं
पिरहृतम् । भवस्तु प्रकाश एव स्वरूपम् इित प्रकाशो न धमर्भूतस्तस्य संकोचिवकासौ वा नाब्युपगम्येते ।
प्रकाशप्रसारानुत्पित्तमेव ितरोधानभूताः कमार्दयः कुवर्िन्त । अिवद्या चेित्तरोधानं ितरोधानभूततया ऽिवद्यया
स्वरूपभूतप्रकाशनाश इित पूवर्मेव+उक्तम् । अस्माकं त्विवद्यारूपेण कमर्णा स्वरूपिनत्यधमर्भूतप्रकाशः
संकुिचतः । तेन दे वािदस्वरूपात्मािभमानो भवित+इित िवशेषः । यथा+उक्तम्
अिवद्या कमर्संज्ञान्या तृतीया शिक्तिरष्यते ॥ यथा क्षेत्रशिक्तः सा वेिष्टता नृप सवर्गा । संसारतापान्
अिखलान् अवाप्नोत्यितसंततान् ॥ तया ितरोिहतत्वाच्च शिक्तः क्षेत्रज्ञसंिज्ञता । सवर्भूतेषु भूपाले तारतम्येन
वतर्ते ॥
इित । क्षेत्रज्ञानां स्वधमर्भूतस्य ज्ञानस्य कमर्संज्ञािवद्यया संकोचं िवकासं च दशर्यित ।
(४४) अिप चाच्छािदकािवद्या श्रुितिभश्चाइक्योपदे शबलाच्च ब्रह्मस्वरूपितरोधानहे यदोषरूपाश्रीयते
तस्याश्च िमथ्यारूपत्वेन प्रपञ्चवत्स्वदशर्नमूलदोषापेक्षत्वात् । न सा िमथ्या दशर्नमूलदोषः स्यािदित ब्रह्मैव
िमथ्यादशर्नमूलं स्यात् । तस्याश्चानािदत्वे ऽिप िमथ्यारूपत्वादे व
ब्रह्मदृश्यत्वेनैवानािदत्वात्तद्दशर्नमूलपरमाथर्दोषानभ्युपगमाच्च ब्रह्मैव तद्दशर्नमूलं स्यात् । तस्य
िनत्यत्वादिनमोर्क्ष एव ।
(४५) अत एव+इदम् अिप िनरस्तम् एकमेव शरीरं जीववत्, िनजीर्वािन+इतरािण शरीरािण
स्वप्नदृष्टनानािवधानन्तशरीराणां यथा िनजीर्वत्वम् । तत्र स्वप्ने द्रष्टु ः शरीरमेकमेव जीववत् । तस्य
स्वप्नवेलायां दृश्यभूतनानािवधशरीराणां िनजीर्वत्वमेव । अनेनैकेनैव पिरकिल्पतत्वाज् जीवा िमथ्याभूता
इित ब्रह्मणा स्वस्वरूपव्यितिरक्तस्य जीवभावस्य सवर्शरीराणां च किल्पतत्वादे किस्मन्निप शरीरे शरीरवज्
जीवभावस्य च िमथ्यारूपत्वात्सवार्िण शरीरािण िमथ्यारूपािण, तत्र जीवभावश्च िमथ्यारूप इत्येकस्य
शरीरस्य तत्र जीवभावस्य च न किश्चिद्वशेषः । अस्माकं तु स्वप्ने द्रष्टु ः स्वशरीरस्य तिस्मन्नात्मसद्भावस्य च
प्रबोधवेलायाम् अबािधतत्वान् अन्येषां शरीराणां तद्गतजीवानां च बािधतत्वात्ते सवेर् िमथ्याभूताः
स्वशरीरमेकं तिस्मञ् जीवभावश्च परमाथर् इित िवशेषः ।
(४६) अिप च केन वा िवद्यािनवृित्तः सा कीदृशी+इित िववेचनीयम् । ऐक्यज्ञानं िनवतर्कं
िनवृित्तश्चािनवर्चनीयप्रत्यनीकाकारे ित चेत् । अिनवर्चनीयप्रत्यनीकं िनवर्चनीयं तच्च सद्वा+असद्वा िद्वरूपं वा
कोट्यन्तरं न िवद्यते । ब्रह्मव्यितरे केणैतदभ्युपगमे पुनरिवद्या न िनवृत्ता स्यात् । ब्रह्मैव चेिन्नवृित्तस्तत्प्राग्
अप्यिविशष्टम् इित वेदान्तज्ञानात्पूवर्मेव िनवृित्तः स्यात् । ऐक्यज्ञानं िनवतर्कं तदभावात्संसार इित भवद्दशर्नं
िवहन्यते ।
(४७) िकञ् च िनवतर्कज्ञानस्याप्यिवद्यारूपवार्त्तिन्नवतर्नं केन+इित वक्तव्यम् । िनवतर्कज्ञानं
स्व+इतरसमस्तभेदं िनवत्यर् क्षिणकत्वादे व स्वयमेव िवनश्यित दावानलिवषनाशनिवषान्तरविदित चेन्न ।
िनवतर्कज्ञानस्य ब्रह्मव्यितिरक्तत्वेन तत्स्वरूपतदु त्पित्तिवनाशानां िमथ्यारूपत्वात्तिद्वनाशरूपा िवद्या
ितष्ठत्येव+इित तिद्वनाशदशर्नस्य िनवतर्कं वक्तच्यमेव । दावाग्न्यादीनाम् अिप
पूवार्वस्थािवरोिधपिरणामपरं परावजर्नीया+एव ।
(४८) अिप च िचन्मात्रब्रह्मव्यितिरक्तकृत्स्निनषेधिवषयज्ञानस्य को ऽयं ज्ञाता । अध्यासरूप इित चेन्न । तस्य
िनषेधतया िनवतर्कज्ञानकमर्त्वात्तत्कतृर्त्वानुपपत्तेः । ब्रह्मस्वरूप एव+इित चेन्न । ब्रह्मणो िनवतर्कज्ञानं प्रित
ज्ञातृत्वं िकं स्वरूपम् उताध्यस्तम् । अध्यस्तं चेदयम् अध्यासस्तन्मूलिवद्यान्तरं च िनवतर्कज्ञानिवषयतया
ितष्ठत्येव । तिन्नवतर्कान्तराभ्युपगमे तस्यािप ित्ररूपतया+अनवस्था+एव । सवर्स्य िह ज्ञानस्य
ित्ररूपकत्विवरहे ज्ञानत्वमेव हीयते । कस्यिचत्कंचनाथर्िवशेषं प्रित िसिद्धरूपत्वात् । ज्ञानस्य ित्ररूपत्विवरहे
भवतां स्वरूपभूतज्ञानविन्नवतर्कज्ञानम् अप्यिनवतर्कं स्यात् । ब्रह्मस्वरूपस्यैव ज्ञातृत्वाभ्युपगमे ऽस्मदीय एव
पक्षः पिरगृहीतः स्यात् । िनवतर्कज्ञानस्वरूपज्ञातृत्वं च स्विनवत्यार्न्तगर्तम् इित वचनं भूतलव्यितिरक्तं कृत्स्नं
िछन्नं दे वदत्तेन+इत्यस्यामेव छे दनिक्रयायाम् अस्याश्छे दनिक्रयायाश्छे त्तृत्वस्य च
छे द्यान्तभार्ववचनवदु पहास्यम् ।
(४९) अिप च िनिखलभेदिनवतर्कम् इदम् ऐक्यज्ञानं केन जातम् इित िवमशर्नीयम् । श्रुत्या+एव+इित चेन्न ।
तस्या ब्रह्मव्यितिरक्ताया अिवद्यापिरकिल्पतत्वात्प्रपञ्चबाधकज्ञानस्य+उत्पादकत्वं न संभवित । तथा िह
दु ष्टकारणजातम् अिप रज्जुसपर्ज्ञानं न दु ष्टकारणजन्येन रज्जुिरयं न सपर् इित ज्ञानेन बाध्यते ।
रज्जुसपर्ज्ञानभये वतर्माने केनिचद् भ्रान्तेन पुरुषेण रज्जुिरयं न सपर् इत्युक्ते ऽप्ययं भ्रान्त इित ज्ञाते सित
तद्वचनं रज्जुसपर्ज्ञानस्य बाधकं न भवित भयं च न िनवतर्ते । प्रयोजकज्ञानवतः श्रवणवेलायामेव िह
ब्रह्मव्यितिरक्तत्वेन श्रुतेरिप भ्रािन्तमूलत्वं ज्ञातम् इित । िनवतर्कज्ञानस्य ज्ञातुस्तत्सामग्रीभूतशास्त्रस्य च
ब्रह्मव्यितिरक्ततया यिद बाध्यत्वम् उच्यते हन्त तिहर् प्रपञ्चिनवृत्तेिमर्थ्यात्वम् आपतित+इित प्रपञ्चस्य
सत्यता स्यात् । स्वप्नदृष्टपुरुषवाक्यावगतिपत्रािदमरणस्य िमथ्यात्वेन िपत्रािदसत्यतावत् । िकञ्च तत्त्वम्
अस्यािदवाक्यं न प्रपञ्चस्य बाधकम् । भ्रािन्तमूलत्वाद् भ्रान्तप्रयुक्तरज्जुसपर्बाधकवाक्यवत् ।
(५०) ननु च स्वप्ने किस्मंिश्चद्भये वतर्माने स्वप्नदशायामेवायं स्वप्न इित ज्ञाते सित पूवर्भयिनवृित्तदृर् ष्टा ।
तद्वदत्रािप संभवित+इित । नैवम् । स्वप्नवेलायामेव सो ऽिप स्वप्न इित ज्ञाते सित पुनभर्यािनवृित्तरे व दृष्टे ित
न किश्चिद्वशेषः ।
(५१) श्रवणवेलायामेव सोऽिप स्वप्न इित ज्ञातमेव+इत्युक्तम् । यदिप च+इदम् उक्तं
भ्रािन्तपिरकिल्पतत्वेन िमथ्यारूपम् अिप शास्त्रम् अिद्वतीयं ब्रह्म+इित बोधयित तस्य सतो ब्रह्मणो िवषयस्य
पश्चात्तनबाधादशर्नाद्ब्रह्म सुिस्थतमेव+इित । तदयुक्तम् । शून्यमेव तत्त्वम् इित वाक्येन तस्यािप बािधतत्वात्
। इदं भ्रािन्तमूलवाक्यम् इित चेत् । सदिद्वतीयं ब्रह्म+इित वाक्यम् अिप भ्रािन्तमूलम् इित त्वया+एव+उक्तम्
। पश्चात्तनबाधादशर्नं तु सवर्शून्यवाक्यस्यैव+इित िवशेषः । सवर्शून्यवािदनो
ब्रह्मव्यितिरक्तवस्तुिमथ्यात्ववािदनश्च स्वपक्षसाधनप्रमाणपारमाथ्यार्नब्युपगमेनािभयुक्तैवार्दानिधकार एव
प्रितपािदतः । अिधकारो ऽनभ्युपायत्वान्न वादे शून्यवािदनः । इित ।
(५२) अिप च प्रत्यक्षदृष्टस्य प्रपञ्चस्य िमथ्यात्वं केन प्रमाणेन साध्यते । प्रत्यक्षस्य
दोषमूलत्वेनान्यथािसिद्धसंभवािन्नदोर्षं शास्त्रम् अनन्यथािसद्धं प्रत्यक्षस्य बाधकम् इित चेत् । केन दोषेण
जातं प्रत्यक्षम् अनन्तभेदिवषयम् इित वक्तव्यम् । अनािदभेदवासनाख्यदोषजातं प्रत्यक्षम् इित चेत् । हन्त
तह्यर् नेनैव दोषेण जातं शास्त्रम् अिप+इत्येकदोषमूलत्वाच्छास्त्रप्रत्यक्षयोनर् बाध्यबाधकभाविसिद्धः ।
(५३) आकाशवाय्वािदभूततदारब्धशब्दस्पशार्िदयुक्तमनुष्यत्वािदसंस्थानसंिस्थतपदाथर्ग्रािह प्रत्यक्षम् ।
शास्त्रं तु
प्रत्यक्षाद्यपिरच्छे द्यसवार्न्तरात्मत्वसत्यत्वाद्यनन्तिवशेषणिविशष्टब्रह्मस्वरूपतदु पासनाद्याराधनप्रकारतत्प्रा
िप्तपूवर्कतत्प्रसादलभ्यफलिवशेषतदिनष्टकरणमूलिनग्रहिवशेषिवषयम् इित न शात्रप्रत्यक्षयोिवर्रोधः ।
अनािदिनधनािविच्छन्नपाटसंप्रदायताद्यनेकगुणिविशष्टस्य शास्त्रस्य बलीयस्त्वं वदता प्रत्यक्षपारमाथ्यर्म्
अवश्यम् अभ्युपगन्तव्यम् इत्यलम् अनेन
श्रुितशतिवतितवातवेगपराहतकुदृिष्टदु ष्टयुिक्तजालतूलिनरसनेन+इत्युपरम्यते ।
(५४) िद्वतीये तु पक्ष उपािधब्रह्मव्यितिरक्तवस्त्वन्तरानभ्युपगमाद्ब्रह्मण्येव+उपािधसंसगार्दौपािधकाः सवेर्
दोषा ब्रह्मण्येव भवेयुः । ततश्चापहतपाप्मत्वािदिनदोर्षत्वश्रुतयः सवेर् िवहन्यन्ते ।
(५५) यथा घटाकाशादे ः पिरिच्छन्नतया महाकाशाद्वैलक्षण्यं परस्परभेदश्च दृश्यते तत्रस्था गुणा वा दोषा
वा+अनविच्छन्ने महाकाशे न संबध्यन्ते एवम् उपािधकृतभेदव्यविस्थतजीवगता दोषा अनुपिहते परे ब्रह्मिण
न संबध्यन्त इित चेत् । नैतदु पपद्यते । िनरवयवस्याकाशस्यानवच्छे द्यस्य घटािदिभश्छे दासंभवात्तेनैवाकाशेन
घटादयः संयुक्ता इित ब्रह्मणो ऽप्यच्छे द्यत्वाद्ब्रह्मैव+उपािधसंयुक्तं स्यात् । घटसंयुक्ताकाशप्रदे शो
ऽन्यस्मादाकाशप्रदे शािद्भद्यत इत्चेत् । आकाशस्यैकस्यैव प्रदे शभेदेन घटािदसंयोगाद्घटादौ गच्छित तस्य च
प्रदे शभेदस्यािनयम इित तद्वद्ब्रह्मण्येव प्रदे शभेदािनयमेन+उपािधसंसगार्दुपाधौ गच्छित
संयुक्तिवयुक्तब्रह्मप्रदे शभेदाच्च ब्रह्मण्येव+उपािधसंसगर्ः क्षणे क्षणे बन्धमोक्षौ स्याताम् इित सन्तः
पिरहसिन्त ।
(५६) िनरवयवस्यैवाकाशस्य श्रोत्रेिन्द्रयत्वे ऽिप+इिन्द्रयव्यवस्थावद्ब्रह्मण्यिप व्यवस्था+उपपद्यत इित चेत् ।
न वायुिवशेषसंस्कृतकणर्प्रदे शसंयुक्तस्यैवाकाशप्रदे शस्य+इिन्द्रयत्वात्तस्य च प्रदे शान्तराभेदे
ऽिप+इिन्द्रयव्यवस्था+उपपद्यते । आकाशस्य तु सवेर्षां शरीरे षु गच्छत्स्विनयमेन सवर्प्रदे शसंयोग इित
ब्रह्मण्युपािधसंयोगप्रदे शािनयम एव ।
(५७) आकाशस्य स्वरूपेणैव श्रोत्रेिन्द्रयत्वम् अभ्युपगम्यािप+इिन्द्रयव्यवस्था+उकता । परमाथर्तस्त्वाकाशो
न श्रोत्रेिन्द्रयम् । वैकािरकादहं कारादे कादशेिन्द्रयािण जायन्त इित िह वैिदकाः । यथा+उक्तं भगवता
पराशरे ण
तैजसािन+इिन्द्रयाण्याहुदेर् वा वैकािरका दश । एकादशं मनश्चात्र दे वा वैकािरकाः स्मृताः ॥ इित ।
अयम् अथर्ः । वैकािरकस्तैजसो भूतािदिरित ित्रिवधो ऽहं कारः । स च क्रमात्साित्त्वको राजसस्तामसश्च । तत्र
तामसाद्भूतादे राकाशादीिन भूतािन जायन्त इित सृिष्टक्रमम् उक्त्वा तैजसाद्राजसादहं कारादे कदशेिन्द्रयािण
जायन्त इित परमतम् उपन्यस्य साित्त्वकाहं काराद्वैकािरकािन+इिन्द्रयािण जायन्त इित स्वमतम् उच्यते दे वा
वैकािरकाः स्मृता इित । दे वा इिन्द्रयािण । एवम् इिन्द्रयाणां आहं कािरकाणां भूतैश्चाप्यायनं महाभारत उच्यते
। भौितकत्वे ऽिप+इिन्द्रयाणाम् आकाशािदभूतिवकारत्वादे वाकाशािदभूतपिरणामिवशेषा व्यविस्थता एव
शरीरवत्पुरुषाणाम् इिन्द्रयािण भविन्त+इित ब्रह्मण्यच्छे द्ये िनरवयवे िनिवर्कारे
त्विनयमेनानन्तहे योपािधसंसगर्दोषो दु ष्पिरहर एव+इित श्रद्दधानानामेवायं पक्ष इित शास्त्रिवदो न बहु
मन्यन्ते । स्वरूपपिरणामाभ्युपगमादिवकारत्वश्रुितबार्ध्यते । िनरवद्यता च ब्रह्मणः शिक्तपिरणाम इित चेत् ।
केयं शिक्तरुच्यते । िकं ब्रह्मपिरणामरूपा । उत ब्रह्मणो ऽनन्या का+अिप+इित । उभयपक्षे ऽिप
स्वरूपपिरणामो ऽवजर्नीय एव ।
(५८) तृतीये ऽिप पक्षे जीवब्रह्मणोभेर्दवदभेदस्य चाभ्युपगमात्तस्य च तद्भावात्सौभिरभेदवच्च
स्वावतारभेदवच्च सवर्स्य+ईश्वरभेदतात्सवेर् जीवगता दोषास्तस्यैव स्युः । एतदु क्तं भवित । ईश्वरः
स्वरूपेणैव सुरनरितयर्क्स्थावरािदभेदेनाविस्थत इित िह तदात्मकत्ववणर्नं िक्रयते । तथा
सत्येकमृित्पण्डारब्धघटशरावािदगतान्युदकाहरणादीिन सवर्कायार्िण यथा तस्यैव भविन्त, एवं
सवर्जीवगतसुखदु ःखािद सवर्म् ईश्वरगतमेव स्यात् ।
(५९) घटशरावािदसंस्थानानुपयुक्तमृद्द्रव्यं यथा कायार्न्तरािन्वतमेवमेव
सुरपशुमनुजािदजीवत्वानुपयुक्तेश्वरः सवर्ज्ञः सत्यसंकल्पत्वािदकल्याणगुणाकर इित चेत्सत्यं स
एव+ईश्वर एकेनांशेन कल्याणगुणगणाकरः स एवान्येनांशेन हे यगुणाकर इत्युक्तम् ।
द्वयोरं शयोरीश्वरािवशेषात् । द्ववंशौ व्यविस्थतिवित चेत् । कस्तेन लाभः । एकस्यैवानेकांशेन
िनत्यदु ःिखत्वादं शान्तरे ण सुिखत्वम् अिप न+ईश्वरत्वाय कल्पते । यथा दे वदत्तस्यैकिस्मन् हस्ते
चन्दनपङ्कानुलेपकेयूरकटकाङ्गुलीयालंकारस्तस्यैवान्यिस्मन् हस्ते मुद्गरािभघातः
कालानलज्वालानुप्रवेशश्च तद्वदे व+ईश्वरस्य स्याितित ब्रह्माज्ञानपक्षादिप पापीयान् अयं भेदाभेदपक्षः ।
अपिरिमतदु ःखस्य पारमािथर्कत्वात्संसािरणाम् अनन्तत्वेन दु स्तरत्वाच्च ।
(६०) तस्मािद्वलक्षणो ऽयं जीवांश इित चेत् । आगतो ऽिस तिहर् मदीयं पन्थानम् । ईश्वरस्य स्वरूपेण
तादात्म्यवणर्ने स्यादयं दोषः । आत्मशरीरभावेन तु तादात्म्यप्रितपादने न किश्चद्दोषः । प्रत्युत
िनिखलभुवनिनयमनािदमर्हान् अयं गुणगणः प्रितपािदतो भवित । सामानािधकरण्यं च मुख्यवृत्तम् ।


(६१) अिप चैकस्य वस्तुनो िभन्नािभन्नत्वं िवरुद्धत्वान्न संभवित+इत्युक्तम् । घटस्य पटािद्भन्नत्वे सित तस्य
तिस्मन्नभावः । अिभन्नत्वे सित तस्य च भाव इित । एकिस्मन् काले चैकिस्मन् दे शे चैकस्य िह पदाथर्स्य
युगपत्सद्भावो ऽसद्भावश्च िवरुद्धः ।
(६२) जात्यात्मना भावो व्यक्त्यात्मना चाभाव इित चेत् । जातेमुर्ण्डेन चाभावे सित खण्डे मुण्डस्यािप
सद्भावप्रसङ्गः । खण्डे न च जातेरिभन्नत्वे सद्भावो िभन्नत्वे चासद्भावः अश्वे मिहशत्वस्यैव+इित िवरोधो
दु ष्पिरहर एव । जात्यादे वर्स्तुसंस्थानतया वस्तुनः प्रकारत्वात्प्रकारप्रकािरणोश्च पदाथार्न्तरत्वं प्रकारस्य
पृथिक्सद्ध्यनहर् त्वं पृथगनुपलम्भश्च तस्य च संस्थानस्य चानेकवस्तुषु प्रकारतया+अविस्थतश्च+इत्यािद
पूवर्म् उक्तम् ।
(६३) सो ऽयम् इित बुिद्धः प्रकारै क्यादयम् अिप दण्डी+इित बुिद्धमत् । अयं च जात्यािदप्रकारो वस्तुनो भेद
इत्युच्यते । तद्योग एव वस्तुनो िभन्नम् इित व्यवहारहे तुिरत्यथर्ः । स च वस्तुनो भेदव्यवहारहे तुः स्वस्य च
संवेदनवत् । यथा संवेदनं वस्तुनो व्यवहारहे तुः स्वस्य व्यवहारहे तुश्च भवित ।
(६४) अत एव सन्मात्रग्रािह प्रत्यक्षं न भेदग्रािह+इत्यािदवादा िनरस्ताः । जात्यािदसंस्थानसंिस्थतस्यैव
वस्तुनः प्रत्यक्षेण गृहीतत्वात्तस्यैव संस्थानरूपजात्यादे ः प्रितयोग्यपेक्षया भेदव्यवहारहे तुत्वाच्च ।
स्वरूपपिरणामदोषश्च पूवर्मेव+उक्तः ।
(६५) यः पृिथव्यां ितष्ठन् पृिथव्या अन्तरो यं पृिथवी न वेद यस्य पृिथवी शरीरं यः पृिथवीम् अन्तरो यमयित
एष त आत्मान्तयार्म्यमृतः । य आत्मिन ितष्ठन्नात्मनो ऽन्तरो य आत्मा न वेद यस्यात्मा शरीरं य आत्मानम्
अन्तरो यमयित एष त आत्मान्तयार्म्यमृतः । यः पृिथवीम् अन्तरे संचरन् यस्य पृिथवी शरीरं यं पृिथवी न
वेद+इत्यािद यो ऽक्षरम् अन्तरे संचरन् यस्याक्षरं शरीरं अक्षरं न वेद यो मृत्युम् अन्तरे संचरन् यस्य मृत्युः
शरीरं यं मृत्युनर् वेद एष सवर्भूतान्तरात्मापहतपाप्मा िदव्यो दे व एको नारायणः । द्वा सुपणार् सयुजा सखाया
समानं वृक्षं पिरषस्वजाते । तयोरन्यः िपप्पलं स्वाद्वत्त्यनश्नन्नन्यो ऽिभचाकिश+इित । अन्तः प्रिवष्टः शास्ता
जनानां सवार्त्मा । तत्सृष्ट्वा तदे वानुप्रािवशत् । तदनुप्रिवश्य सच्च त्यच्चानृतं च सत्यम् अभवत् । अनेन
जीवेनात्मनेत्यािद । पृथगात्मानं प्रेिरतारं मत्वा जष्टस्ततस्तेनामृतत्वमेित । भोक्ता भोग्यं प्रेिरतारं च मत्वा सवर्ं
प्रोक्तं ित्रिवधं ब्रह्म, एतत् । िनत्यो िनत्यानां चेतनश्चेतनानामेको बहूनां यो िवदधाित कामान् ।
प्रधानक्षेत्रज्ञपितगुर्णेशः । ज्ञाज्ञौ द्ववजवीशानीशिवत्यािदश्रुितशतैस्तदु पबृंहणैः
जगत्सवर्ं शरीरं ते स्थैयर्ं ते वसुधातलम् ॥ यित्कंिचत्सृज्यते येन सत्त्वजातेन वै िद्वज । तस्य सृज्यस्य संभूतौ
तत्सवर्ं वै हरे स्तनुः ॥ अहम् आत्मा गुडाकेश सवर्भूताशयिस्थतः ॥ सवर्स्य चाहं हृिद संिनिवष्टो मत्तः
स्मृितज्ञार्नम् अपोहनं च ॥
इत्यािदवेदिवदग्रेसरवाल्मीिकपराशरद्वैपायनवचोिभश्च परस्य ब्रह्मणः
सवर्स्यात्मत्वावगमािच्चदिचदात्मकस्य वस्तुनस्तच्छरीरत्वावगमाच्च शरीरस्य शरीिरणं प्रित
प्रकारतया+एव पदाथर्त्वात्शरीरशरीिरणोश्च धमर्भेदे ऽिप तयोरसंकरात्सवर्शरीरं ब्रह्म+इित ब्रह्मणो वैभवं
प्रितपादयिद्भः सामानािधकरण्यािदिभमुर्ख्यवृत्तैः सवर्चेतनाचेतनप्रकारं ब्रह्मैवािभधीयते । सामानािधकरण्यं
िह द्वयोः पदयोः प्रकारद्वयमुखेनैकाथर्िनष्ठत्वं । तस्य चैतिस्मन् पक्षे मुख्यता । तथा िह तत्त्वम् इित
सामानािधकरण्ये तिदत्यनेन जगत्कारणं सवर्कल्याणगुणगणाकरं िनरवद्यं ब्रह्म+उच्यते । त्वम् इित च
चेतनसामानािधकरण्यवृत्तेन जीवान्तयार्िनरूिप तच्छरीरं तदात्मतया+अविस्थतं तत्प्रकारं ब्रह्म+उच्यते ।
इतरे षु पक्षेषु सामानािधकरण्यहािनब्रर्ह्मणः सदे षता च स्यात् ।
(६६) एतदु क्तं भवित । ब्रह्मैवम् अविस्थतम् इत्यत्रैवंशब्दाथर्भूतप्रकारतया+एव
िविचत्रचेतनाचेतनात्मकप्रपञ्चस्य स्थूलस्य सूक्ष्मस्य च सद्भावः । तथा च बहु स्यां प्रजायेय+इत्ययम् अथर्ः
संपन्नो भवित । तस्यैव+ईश्वरस्य कायर्तया कारणतया च नानासंस्थानसंिस्थतस्य संस्थानतया
िचदिचद्वस्तुजातम् अविस्थतम् इित ।
(६७) ननु च संस्थानरूपेण प्रकारतया+एवंशब्दाथर्त्वं जाितगुणयोरे व दृष्टं न द्रव्यस्य ।
स्वतन्त्रिसिद्धयोग्यस्य पदाथर्स्यैवंशब्दाथर्तया+ईश्वरस्य प्रकारमात्रत्वम् अयुक्तं । उच्यते द्रव्यस्यािप
दण्डकुण्डलादे द्रर्व्यान्तरप्रकारत्वं दृष्टमेव । ननु च दण्डादे ः स्वतन्त्रस्य द्रव्यान्तरप्रकारत्वे मत्वथीर्यप्रत्ययो
दृष्टः । यथा दण्डी कुण्डली+इित । अतो गोत्वािदतुल्यतया चेतनाचेतनस्य द्रव्यभूतस्य वस्तुन
ईश्वरप्रकारतया सामानािधकरण्येन प्रितपादनं न युज्यते । अत्र+उच्यते गौरश्वो मनुष्यो दे व इित
भूतसंघातरूपाणां द्रव्याणामेव दे वदत्तो मनुष्यो जातः पुण्यिवशेषेण यज्ञदत्तो गौजार्तः पापेन, अन्यश्चेतनः
पुण्याितरे केण दे वो जात इत्यािददे वािदशरीराणां चेतनप्रकारतया लोकदे वयोः सामानािधकरण्येन
प्रितपादनं दृष्टम् ।
(६८) अयम् अथर्ः जाितवार् गुणो वा द्रव्यं वा न तत्रादरः । कंचन द्रव्यिवशेषं प्रित िवशेषणतया+एव यस्य
सद्भावस्तस्य तदपृथिक्सद्धे स्तत्प्रकारतया तत्सामानािधकरण्येन प्रितपादनं युक्तम् । यस्य पुनद्रर्व्यस्य
पृथिक्सद्धस्यैव कदािचत्क्विचद् द्रव्यान्तरप्रकारत्वम् इष्यते तत्र मत्वथीर्यप्रत्यय इित िवशेषः । एवमेव
स्थावरजङ्गमात्मकस्य सवर्स्य वस्तुन ईश्वरशरीरत्वेन तत्प्रकारतया+एव स्वरूपसद्भाव इित ।
तत्प्रकािरईश्वर एव तत्तच्छब्दे नािभधीयत इित तत्सामानािधकरण्येन प्रितपादनं युक्तं । तदे वैतत्सवर्ं पूवर्मेव
नामरूपव्याकरणश्रुितिववरणे प्रपिञ्चतम् ।
(६९) अतः
प्रकृितपुरुषमहदहं कारतन्मात्रभूतेिन्द्रयतदारब्धचतुदर्शभुवनात्मकब्रह्माण्डतदन्तवर्ितर् दे वितयर्ङ्मनुष्यस्थावरा
िदसवर्प्रकारसंस्थानसंिस्थतं कायर्म् अिप सवर्ं ब्रह्मैव+इित कारणभूतब्रह्मिवज्ञानादे व सवर्ं िवज्ञातं
भवित+इत्येकिवज्ञानेन सवर्िवज्ञानम् उपपन्नतरम् । तदे वं कायर्कारणभावािदमुखेन कृत्स्नस्य िचदिचद्वस्तुनः
परब्रह्मप्रकारतया तदात्मकत्वम् उक्तम् ।
(७०) ननु च परस्य ब्रह्मणः स्वरूपेण पिरणामास्पदत्वं िनिवर्कारत्विनरवद्यत्वश्रुितव्याकोपप्रसञ्गेन
िनवािरतम् । प्रकृितश्च प्रितज्ञादृष्टान्तानुपरोधािदत्येकिवज्ञानेन सवर्िवज्ञानप्रितज्ञानमृत्तत्कायर्दृष्टान्ताभ्यां
परमपुरुषस्य जगदु पादानकारणत्वं च प्रितपािदतम् । उपादानकारणत्वं च पिरणामास्पदत्वमेव । कथम्
इदम् उपपद्यते ।
(७१) अत्र+उच्यते सजीवस्य प्रपञ्चस्यािवशेषेण कारणत्वम् उक्तम् । तत्र+ईश्वरस्य
जीवरूपपिरणामाभ्युपगमेन नात्मा श्रुतेिनर्त्यत्वाच्च ताभ्य इित िवरुध्यते । वैषम्यनैघृर्ण्यपिरहारश्च जीवनम्
अनािदत्वाभ्युपगमेन तत्कमर्िनिमत्ततया प्रितपािदतः वैषम्यनैघृर्ण्ये न सापेक्षत्वान्न कमर्िवभागािदित चेन्न
अनािदत्वादु पपद्यते चाप्युपलभ्यते च+इत्यकृताभ्यागमकृतिवप्रणाशप्रसङ्गश्चािनत्यत्वे ऽिभिहतः ।
(७२) तथा प्रकृतेरप्यनािदता श्रुितिभः प्रितपिदता
अजामेकां लोिहतशुक्लकृष्णां बह्नीं प्रजां जनयन्तीं सरूपाम् । अजो ह्ये को जुषमाणो ऽनुशेते जहात्येनां
भुक्तभोगाम् अजो ऽन्यः ॥
इित प्रकृितपुरुषयोरजत्वं दशर्यित । अस्मान् मायी सृजते िवश्वमेतत्तिस्मंश्चान्यो मायया संिनरुद्धः मायां तु
प्रकृितं िवद्यान् माियनं तु महे श्वरम् इित प्रकृितरे व स्वरूपेण िवकारास्पदम् इित च दशर्यित । गौरनाद्यन्तवती
सा जिनत्री भूतभािवनी+इित च । स्मृितश्च भवित
प्रकृितं पुरुषं चैव िवद्ध्यनादी उभविप । िवकारांश्च गुणांश्चैव िविद्ध प्रकृितसंभवान् ॥ भूिमरापो ऽनलो वायुः
खं मनो बुिद्धरे व च । अहं कार इित+इयं मे िभन्ना प्रकृितरष्टधा ॥ अपरे यम् इतस्त्वन्यां प्रकृितं िविद्ध मे पराम् ।
जीवभूतां महाबाहो ययेदं धायर्ते जगत् ॥ प्रकृितं स्वाम् अवष्टभ्य िवसृजािम पुनः पुनः । मया+अध्यक्षेण
प्रकृितः सूयते सचराचरम् ॥
इत्यािदका ।
(७३) एवं च प्रकृतेरिप+ईश्वरशरीरत्वात्प्रकृितशब्दो ऽिप तदात्मभूतस्य+ईश्वरस्य तत्प्रकारसंिस्थतस्य
वाचकः । पुरुषशब्दो ऽिप तदात्मभूतस्य+ईश्वरस्य पुरुषप्रकारसंिस्थतस्य वाचकः । अतस्तिद्वकाराणाम्
अिप तथा+ईश्वर एवात्मा । तदाह
व्यक्तं िवष्णुस्तथा+अव्यक्तं पुरुषः काल एव च । सा एव क्षोभको ब्रह्मन् क्षोभ्यश्च परमेश्वरः ॥
इित । अतः प्रकृितप्रकारसंिस्थते परमात्मिन प्रकारभूतप्रकृत्यंसे िवकारः प्रकायर्ंसे चािवकारः । एवमेव
जीवप्रकारसंिस्थते परमात्मिन च प्रकारभूतजीवांशे सवेर् चापुरुषाथार्ः प्रकायर्ंशो िनयन्ता िनरवद्यः
सवर्कल्याणगुणाकरः सत्यसंकल्प एव ।
(७४) तथा च सित कारणावस्थ ईश्वर एव+इित तदु पादानकजगत्कायार्वस्थो ऽिप स एव+इित
कायर्कारणयोरनन्यत्वं सवर्श्रुत्यिवरोधश्च भवित । तदे वं नामरूपिवभागानहर् सूक्ष्मदशापन्नप्रकृितपुरुषशरीरं
ब्रह्म कारणावस्थं, जगतस्तदापित्तरे व च प्रलयः । नामरूपिवभागिवभक्तस्थूलिचदिचद्वस्तुशरीरं ब्रह्म
कायर्त्व,ं ब्रह्मणस्तथािवधस्थूलभाव एव जगतः सृिष्टिरत्युच्यते । यथा+उक्तं भगवता पराशरे ण
प्रधानपुंसोरजयोः कारणं कायर्भूतयोः । इित ।
(७५) तस्मादीश्वरप्रकारभूतसवार्वस्थप्रकृितपुरुषवािचनः शब्दास्तत्प्रकारिविशष्टतया+अविस्थते
परमात्मिन मुख्यतया वतर्न्ते । जीवात्मवािचदे वमनुष्यशब्दवत् । यथा दे वमनुष्यािदशब्दा
दे वमनुष्यािदप्रकृितपिरणामिवशेषाणां जीवात्मप्रकारतया+एव पदाथर्त्वात्प्रकािरिण जीवात्मिन मुख्यतया
वतर्न्ते । तस्मात्सवर्स्य िचदिचद्वस्तुनः परमात्मशरीरतया तत्प्रकारत्वात्परमात्मिन मुख्यतया वतर्न्ते सवेर्
वाचकाः शब्दाः ।
(७६) अयमेव चात्मशरीरभावः पृथिक्सद्ध्यनहार्धाराधेयभावो िनयन्तृिनयाम्यभावः शेषशेिषभावश्च ।
सवार्त्मना+आधारतया िनयन्तृतया शेिषतया च आप्नोित+इत्यात्मा सवार्त्मना+आधेयतया िनयाम्यतया
शेषतया च अपृथिक्सद्धं प्रकारभूतम् इत्याकारः शरीरम् इित च+उच्यते । एवमेव िह जीवात्मनः
स्वशरीरसंबन्धः । एवमेव परमात्मनः सवर्शरीरत्वेन सवर्शब्दवाच्यत्वम् ।
(७७) तदाह श्रुितगणः सवेर् वेदा यत्पदम् आमनिन्त सवेर् वेदा यत्रैकं भविन्त+इित । तस्यैकस्य
वाच्यत्वादे काथर्वािचनो भविन्त+इत्यथर्ः । एको दे वो बहुधा िनिवष्टः, सहै व सन्तं न िवजानिन्त दे वा इत्यािद ।
दे वा इिन्द्रयािण । दे वमनुष्यादीनाम् अन्तयार्िमतया+आत्मत्वेन िनिवश्य सहै व सन्तं तेषाम् इिन्द्रयािण
मनःपयर्न्तािन न िवजानिन्त+इत्यथर्ः । तथा च पौरािणकािन वचांिस
नताः स्म सवर्वचसां प्रितष्ठा यत्र शश्वती ।
वाच्ये िह वचसः प्रितष्ठा ।
कायार्णां कारणां पूवर्ं वचसां वाच्यम् उत्तमम् । वेदैश्च सवैर्रहमेव वेद्यः ।
इत्यादीिन सवार्िण िह वचांिस सशरीरात्मिविशष्टम् अन्तयार्िमणमेवाचक्षते । हन्ताहम् इमािस्तस्रो दे वता
अनेन जीवेनात्मानुप्रिवश्य नामरूपे व्याकरवािण+इित िह श्रुितः । तथा च मानवं वचः
प्रशािसतारं सवेर्षाम् अणीयांसम् अणीयसां रुक्माभं स्वप्नधीगम्यं िवद्यात्तं पुरुषं परम् ॥
अन्तः प्रिवश्यान्तयार्िमतया सवेर्षां प्रशािसतारं िनयन्तारम् अणीयांस आत्मानः कृत्स्नस्याचेतनस्य
व्यापकतया सूक्ष्मभूतास्ते तेषाम् अिप व्यापकत्वात्तेभ्यो ऽिप सूक्ष्मतर इत्यथर्ः रुक्माभः आिदत्यवणर्ः
स्वप्नकल्पबुिद्धप्राप्यः, िवशदतमप्रत्यक्षतापन्नानुध्यानैकलभ्य इत्यथर्ः ।
एनमेके वदन्त्यिग्नं मारुतो ऽन्ये प्रजापितम् । इन्द्रमेके परे प्रमाणम् अपरे ब्रह्म शाश्वतम् ॥
इित । एके वेदा इत्यथर्ः । उक्तरीत्या परस्यैव ब्रह्मणः सवर्स्य प्रशािसतृत्वेन सवार्न्तरात्मतया
प्रिवश्याविस्थतत्वादग्न्यादयः शब्दा अिप शाश्वतब्रह्मशब्दवत्तस्यैव वाचका भविन्त+इत्यथर्ः । तथा च
स्मृत्यन्तरम्
ये यजिन्त िपत्ह्न् दे वान् ब्राह्मणान् सहुताशनान् । सवर्भूतान्तरात्मानं िवष्णुमेव यजिन्त ते ॥
इित । िपतृदेवब्राह्मणहुताशनािदशब्दास्तन्मुखेन तदन्तरात्मभूतस्य िवष्णोरे व वाचका इत्युक्तं भवित ।
(७८) अत्र+इदं सवर्शास्त्रहृदयं जीवात्मानः स्वयम् असंकुिचतापिरिच्छन्निनमर्लज्ञानस्वरूपाः सन्तः
कमर्रूपािवद्यावेिष्टतास्तत्तत्कमार्नुरूपज्ञानसंकोचम् आपन्नाः, ब्रह्मािदस्तम्बपयर्न्तिविवधिविचत्रदे हेषु
प्रिवश्टास्तत्तद्दे होिचतलब्धज्ञानप्रसरास्तत्तद्दे हात्मािभमािननस्तदु िचतकमार्िण
कुवार्णास्तदनुगुणसुखदु ःखोपभोगरूपसंसारप्रवाहं प्रितपद्यन्ते । एतेषां संसारमोचनं भगवत्प्रपित्तम् अन्तरे ण
न+उपपद्यत इित तदथर्ः प्रथममेषां दे वािदभेदरिहतज्ञानैकाकारतया सवेर्षां साम्यं प्रितपाद्य, तस्यािप
स्वरूपस्य भगवच्छे षतैकरसतया भगवदात्मकताम् अिप प्रितपाद्य, भगवत्स्वरूपं च
हे यप्रत्यनीलकल्याणैकतानतया सकलेतरिवसजातीयम् अनविधकाितशयासंख्येयकल्याणगुणगणाश्रयं
स्वसंकल्पप्रवृत्तसमस्तिचदिचद्वस्तुजाततया सवर्स्यात्मभूतं प्रितपाद्य, तदु पासन साङ्गं तत्प्रापकं
प्रितपदयिन्त शास्त्रािण+इित ।
(७९) यथा+उक्तम्
िनवार्णमय एवायम् आत्मा ज्ञानमयो ऽमलः । दु ःखाज्ञानमला धमार् प्रकृतेस्ते न चात्मनः ।
इित प्रकृितसंसगर्कृतकमर्मूलत्वान्नात्मद्वरूपप्रयुक्ता धमार् इत्यथर्ः । प्राप्ताप्राप्तिववेकेन प्रकृतेरेव धमार्
इत्युक्तम् ।
िवद्यािवनयसंपन्ने ब्राह्मणे गिव हिस्तिन । शुिन चैव श्वपाके च पािण्डताः समदिशर्नः ।
इित । दे वितयर्ङ्मनुष्यस्थावररूपप्रकृितसंसृष्टस्यात्मनः स्वरूपिववेचनी बुिद्धरे षां ते पिण्डताः । तत्तत्
प्रकृितिवशेषिवयुक्तात्मयाथात्म्यज्ञानवन्तस्तत्र तत्रात्यन्तिवषमाकारे वतर्मानम् आत्मानं समानाकारं
पश्यिन्त+इित समदिशर्न इत्युक्तम् । तिददं आह
इहै व तैिजर्तः सगोर् येषां साम्ये िस्थतं मनः । िनदोर्षं िह समं ब्रह्म तस्माद्ब्रह्मिण ते िस्थताः ॥
इित । िनदोर्षं दे वािदप्रकृितिवशेषसंसगर्रूपदोषरिहतं स्वरूपेणाविस्थतं सवर्म् आत्मवस्तु
िनवार्णरूपज्ञानैकाकारतया समम् इत्यथर्ः ।
(८०) तस्यैवंभूतस्यात्मनो भगवच्छे षतैकरसता तिन्नयाम्यता तदे काधारता च तच्छरीरतत्तनुप्रभृितिभः
शब्दै स्तत्समानािधकरण्येन च श्रुितस्मृितइितहासपुराणेषु प्रितपाद्यत इित पूवर्मेव+उक्तम् ।
(८१) दै वी ह्ये षा गुणमयी मम माया दु रत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरिन्त ते ॥
इित तस्यात्मनः कमर्कृतिविचत्रगुणमयप्रकृितसंसगर्रूपात्संसारान् मोक्षो भगवत्प्रपित्तम् अन्तरे ण
न+उपपदयत इत्युक्तं भवित । नान्यः पन्था अयनाय िवद्यत इत्यािदश्रुितिभश्च ।
मया ततम् इदं सवर्ं जगदव्यक्तमूितर् ना । मत्स्थािन सवर्भूतािन न चाहं तेषु अविस्थतः ॥ न च मत्स्थािन भूतािन
पश्य मे योगम् ऐश्वरम् ॥
इित सवर्शिक्तयोगात्स्वाइश्वयर्वैिचत्र्यम् उक्तम् । तदाह
िवष्टभ्याहम् इदं कृत्स्नमेकांशेन िस्थतो जगत् ।
इित अनन्तिविचत्रमहाश्चयर्रूपं जगन् ममायुतांशेनात्मतया प्रिवश्य सवर्ं मत्संकल्पेन िवष्टभ्यानेन
रूपेणानन्तमहािवभूितपिरिमतोदारगुणसागरो िनरितशयाश्चयर्भूतः िस्थतो ऽहम् इत्यथर्ः । तिददं आह
एकत्वे सित नानात्वं नानात्वे सित चैकता । अिचन्त्यं ब्रह्मणो रूपं कुतस्तद्वेिदतुम् अहर् ित ॥
इित । प्रशािसतृत्वेनैक एव सिन्विचत्रिचदिचद्वस्तुष्वन्तरात्मतया प्रिवश्य तत्तद्रूपेण िविचत्रप्रकारो िविचत्रकमर्
कारयन्नानारूपां भजते । एवं स्वल्पांशेन तु सवार्श्चयर्ं नानारूपं जगत्तदन्तरात्मतया प्रिवश्य िवष्टभ्य
नानात्वेनाविस्थतो ऽिप सन्ननविधकाितशयासंख्येयकल्याणगुणगणः सवेर्श्वरः परब्रह्मभूतः पुरुषोत्तमो
नारायणो िनरितशयाश्चयर्भूतो नीलतोयदसंकाशः पुण्डरीकदलामलायतेक्षणः सहस्रांशुसहस्रिकरणः परमे
व्योिम्न यो वेद िनिहतं गुहायां परमे व्योमंस्तदक्षरे परमे व्योमिन्नत्यािदश्रुितिसद्ध एक एवाितष्ठते ।
(८२) ब्रह्मव्यितिरक्तस्य कस्यिचदिप वस्तुन एकस्वभावस्यैककायर्शिक्तयुक्तस्यैकरूपस्य रूपान्तरयोगः
स्वभावान्तरयोगः शक्त्यन्तरयोगश्च न घटते । तस्यैतस्य परब्रह्मणः सवर्वस्तुिवजातीयतया सवर्स्वभावत्वं
सवर्शिक्तयोगश्च+इत्येकस्यैव िविचत्रानन्तरूपता च पुनरप्यनन्तापिरिमताश्चयर्योगेनैकरूपता च न
िवरुद्धे ित वस्तुमात्रसाम्यािद्वरोधिचन्ता न युक्तेत्यथर्ः । यथा+उक्तं
शक्तयः सवर्भावानाम् अिचन्त्यज्ञानगोचराः । यतो ऽतो ब्रह्मणस्तास्तु सगार्द्या भावशक्तयः ॥ भविन्त तपसां
श्रेष्ट पावकस्य यथा+उष्णता ॥इित ।
एतदु क्तं भवित सवेर्षाम् अिग्नजलादीनां भावानामेकिस्मन्निप भावे दृष्टा+एव शिक्तस्तिद्वजातीयभावान्तरे
ऽिप+इित न िचन्तियतुं युक्ता जलादावदृष्टा+अिप तिद्वजातीयपावके भास्वरत्वोष्णतािदशिक्तयर्था
दृश्यते, एवमेव सवर्वस्तुिवसजातीये ब्रह्मिण सवर्साम्यं नानुमातुं युक्तम् इित । अतो िविचत्रानन्तशिक्तयुक्तं
ब्रह्मैव+इत्यथर्ः तदाह
जगदे तन् महाश्चयर्ं रूपं यस्य महात्मनः । तेनाश्चयर्वरे णाहं भवता कृष्ण संगतः ॥
इित ।
(८३) तदे तन्नानािवधानन्तश्रुितिनकरिशष्टपिरगृहीततद्व्याख्यानपिरश्रमादवधािरतम् । तथा िह
प्रमाणान्तरापिरदृष्टापिरिमतपिरणामान् एकतत्त्विनयतक्रमिविशष्टौ सृिष्टप्रलयौ ब्रह्मणो ऽनेकिवधाः
श्रुतयो वदिन्त िनरवद्यं िनरञ्जनं िवज्ञानम् आनन्दं िनिवर्कारं िनष्कलं िनिष्क्रयं शान्तं िनगुर्णम् इत्यािदकाः
िनगुर्णं ज्ञानस्वरूपं ब्रह्म+इित काश्चन श्रुतयो ऽिभदधित । न+इह नाना+अिस्त िकंचन मृत्योः स मृत्युम्
आप्नोित य इह नानेव पश्यित यत्र त्वस्य सवर्म् आत्मा+एवाभूत् तत्केन कं पश्येत्तत्केन कं
िवजातीयािदत्यािदका नानात्विनषेधवािदन्यः सिन्त काश्चन श्रुतयः । यः सवर्ज्ञः सवर्िवत् यस्य ज्ञानमयं तपः
सवार्िण रूपािण िविचत्य धीरो नामािन कृत्वा+अिभवदन् यदास्ते सवेर् िनमेषा जिज्ञरे िवद्युतः पुरुषादिध
अपहतपाप्मा िवजरो िवमृत्युिवर्शोको िवजघत्सो ऽिपपासः सत्यकामः सत्यसंकल्प इित सवर्िस्मञ् जगित
हे यतया+अवगतं सवर्गुणं प्रितिषध्य िनरितशयकल्याणगुणानन्त्यं सवर्ज्ञता सवर्शिक्तयोगं
सवर्नामरूपव्याकरणं सवर्स्यावधारतां च काश्चन श्रुतयो ब्रुवते । सवर्ं खिल्वदं ब्रह्म तज्जलान् इित
ऐतदात्म्यम् इदं सवर्ं एकः सन् बहुधा िवचार इत्यािदका ब्रह्मसृष्टं जगन्नानाकारं प्रितपाद्य तदै क्यं च
प्रितपादयिन्त काश्चन । पृथगात्मानं प्रेिरतारं च मत्वा भोक्ता भोग्यं प्रेिरतारं च मत्वा प्रजापितरकामयत
प्रजाः सृजेय+इित पितं िवश्वस्यात्मेश्वरं श्वास्तं िशवम् अच्युतं तम् ईश्वराणां परं महे श्वरं तं दे वतानां परं
च दै वतं सवर्स्य वशी सवर्स्य+ईशान इत्यािदका ब्रह्मणः सवर्स्मादन्यत्वं सवर्स्य+ईिशतव्यम् ईश्वरत्वं च
ब्रह्मणः सवर्स्य शेषतां पितत्वं च+ईश्वरस्य काश्चन । अन्तः प्रिवष्टः शास्ता जनानां सवार्त्मा एष त
आत्मान्तयार्म्यमृतः यस्य पृिथवी शरीरं यस्यापः शरीरं यस्य तेजः शरीरम् इत्यािद यस्याव्यक्तं शरीरं
यस्याक्षरं शरीरं यस्य मृत्युः शरीरं यस्यात्मा शरीरम् इित ब्रह्मव्यितिरक्तस्य सवर्स्य वस्तुनो ब्रह्मणश्च
शरीरात्मभावं दशर्यिन्त काश्चन+इित ।
(८४) नानारूपाणां वाक्यानाम् अिवरोधो मुख्याथार्पिरत्यागश्च यथा संभवित तथा वणर्नीयम् । विणर्तं च
अिवकारश्रुतयः स्वरूपपिरणामपिरहारादे व मुख्याथार्ः । िनगुर्णवादाश्च प्राकृतहे यगुणिनषेधपरतया
व्यविस्थताः । नानात्विनषेधवादाश्चैकस्य ब्रह्मणः शरीरतया प्रकारभूतं सवर्ं चेतनाचेतनं विस्त्वित
सवर्स्यात्मतया सवर्प्रकारं ब्रह्मैवाविस्थतम् इित सुरिक्षताः ।
सवर्प्रकारिवलक्षणत्वपितत्वेश्वरत्वसवर्कल्याणगुणगणाकारत्वसत्यकामत्वसत्यसंकल्पत्वािदवाक्यं
तदभ्युपगमादे व सुरिक्षतम् । ज्ञानानन्दमात्रवािद च सवर्स्मादन्यस्य सवर्कल्याणगुणगणाश्रयस्य सवेर्श्वरस्य
सवर्शेिषणः सवार्धारस्य सवोर्त्पित्तिस्थितप्रलयहे तुभूतस्य िनरवद्यस्य िनिवर्कारस्य सवार्त्मभूतस्य परस्य
ब्रह्मणः स्वरूपिनरूपकधमोर् मलप्रत्यनीकानन्दरूपज्ञानमेव+इित स्वप्रकाशतया स्वरूपम् अिप
ज्ञानमेव+इित च प्रितपादनादनुपािलतम् । ऐक्यवादाश्च शरीरात्मभावेन
सामानािधकरण्यमुख्याथर्तोपपादनादे व सुिस्थताः ।
(८५) एवं च सत्यभेदो वा भेदो वा द्व्यात्मकता वा वेदान्तवेद्यः को ऽयम् अथर्ः समिथर्तो भवित । सवर्स्य
वेदवेद्यत्वात्सवर्ं समिथर्तम् । सवर्शरीरतया सवर्प्रकारं ब्रह्मैवाविस्थतम् इत्यभेदः समिथर्तः । एकमेव ब्रह्म
नानाभूतिचदिचद्वस्तुप्रकारं नानात्वेनाविस्थतम् इित भेदाभेदौ । अिचद्वस्तुनिश्चद्वस्तुनश्च+ईश्वरस्य च
स्वरूपस्वभाववैलक्षण्यादसंकराच्च भेदः समिथर्तः ।
(८६) ननु च तत्त्वम् अिस श्वेतकेतो तस्य तावदे व िचरम् इत्यैक्यज्ञानमेव परमपुरुषाथर्लक्षणमोक्षसाधनम्
इित गम्यते । नैतदे वम् । पृथगात्मानं प्रेिरतारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेित+इत्यात्मानं प्रेिरतारं
चान्तयार्िमणं पृथग् मत्वा ततः पृथक्त्वज्ञानाद्धे तोस्तेन परमात्मना जुष्टो ऽमृतत्वमेित+इित
साक्षादमृतत्वप्रािप्तसाधनम् आत्मनो िनयन्तुश्च पृथग्भावज्ञानमेव+इत्यवगम्यते ।
(८७) ऐक्यवाक्यिवरोधादे तदपरमाथर्सगुणब्रह्मप्रािप्तिवषयम् इत्यभ्युपगन्तव्यम् इित चेत् ।
पृथक्त्वज्ञानस्यैव साक्षादमृतत्वप्रािप्तसाधनत्वश्रवणािद्वपरीतं कस्मान्न भवित ।
एतदु क्तं भवित । द्वयोतुर्ल्ययोिवर्रोधे सत्यिवरोधेन तयोिवर्षयो िववेचनीय इित । कथम् अिवरोध इित चेत् ।
अन्तयार्िमरूपेणाविस्थतस्य परस्य ब्रह्मणः शरीरतया प्रकारत्वाज् जीवात्मनस्तत्प्रकारं ब्रह्मैव त्वम् इित
शब्दे नािभधीयते । तथा+एव ज्ञातव्यम् इित तस्य वाक्यस्य िवषयः । एवंभूताज्
जीवात्तदात्मतया+अविस्थतस्य परमात्मनो िनिखलदोषरिहततया
सत्यसंकल्पत्वादनविधकाितशयासंख्येयकल्याणगुणगणाकरत्वेन च यः पृथग्भावः सो ऽनुसंधेय इत्यस्य
वाक्यस्य िवषय इत्ययम् अथर्ः पूवर्म् असकृदु क्तः । भोक्ता भोग्यं प्रेिरतारं च मत्वेित भोग्यरूपस्य वस्तुनो
ऽचेतनत्वं परमाथर्त्वं सततं िवकारास्पदत्वम् इत्यादयः स्वभावाः,
भोक्तुजीर्वात्मनश्चामलापिरिच्छन्नज्ञानानन्दस्वभावस्यैवानािदकमर्रूपािवद्याकृतनानािवधज्ञानसंकोचिवका
सौ भोग्यभूतािचद्वस्तुसंसगर्श्च परमात्मोपासनान् मोक्षश्च+इत्यादयः स्वभावाः,
एवंभूतभोक्तृभोग्ययोरन्तयार्िमरूपेणावस्थानं स्वरूपेण चापिरिमतगुणौघाश्रयत्वेनावस्थानम् इित परस्य
ब्रह्मिस्त्रिवधावस्थानं ज्ञातव्यम् इत्यथर्ः ॥
(८८) तत्त्वम् अिस+इित सिद्वद्यायाम् उपास्यं ब्रह्म सगुणं सगुणब्रह्मप्रािप्तश्च फलम् इत्यिभयुक्तैः
पूवार्चायैर्व्यार्ख्यातम् । यथा+उक्तं वाक्यकारे ण युक्तं तद्गुणकोपासनािदित । व्याख्यातं च द्रिमडाचायेर्ण
िवद्यािवकल्पं वदता यद्यिप सिच्चतो न िनभुर्ग्नदै वतं गुणगणं मनसानुधावेत्तथा+अप्यन्तगुर्णामेव दे वतां
भजत इित तत्रािप सगुणा+एव दे वता प्राप्यत इित । सिच्चत्तः सिद्वद्यािनष्ठः । न िनभुर्ग्नदै वतं गुणगणं
मनसा+अनुधावेतपहतपाप्मत्वािदकल्याणगुणगणं दै वतािद्वभक्तं यद्यिप दहरिवद्यािनष्ठ इव सिच्चतो न
स्मरे त् । तथा+अप्यन्तगुर्णामेव दे वतां भजते दे वतास्वरूपानुबिन्धत्वात्सकलकल्याणगुणगणस्य
केनिचद् परदे वतासाधारणेन िनिखलजगत्कारणत्वािदना गुणेन+उपास्यमाना+अिप दे वता वस्तुतः
स्वरूपानुबिन्ध सवर्कल्याणगुणगणिविशष्टा+एव+उपास्यते । अतः सगुणमेव ब्रह्म तत्रािप प्राप्यम् इित
सिद्वद्यादहरिवद्ययोिवर्कल्प इत्यथर्ः ।
(८९) ननु च सवर्स्य जन्तोः परमात्मान्तयार्मी तिन्नयाम्यं च सवर्मेव+इत्युक्तम् । एवं च सित
िविधिनषेधशास्त्राणाम् अिधकारी न दृश्यते । यः स्वबुद्ध्या+एव प्रवृित्तिनवृित्तशक्तः स एवं कुयार्न्न
कुयार्िदित िविधिनषेधयोग्यः । न चैष दृश्यते । सवर्िस्मन् प्रवृित्तजाते सवर्स्य प्रेरकः परमात्मा कारियतेित
तस्य सवर्िनयमनं प्रितपािदतम् । तथा च श्रूयते एष एव साधु कमर् कारयित ते यमेभ्यो लोकेभ्य उिन्ननीषित ।
एष एवासाधु कमर् कारयित तं यम् अधो िननीषित+इित । साध्वसाधुकमर्कारियतृत्वान्नैघृर्ण्यं च ।
(९०) अत्र+उच्यते सवेर्षामेव चेतनानां िचच्छिक्तयोगः प्रवृित्तशिक्तयोग इत्यािद सवर्ं प्रवृित्तिनवृित्तपिरकरं
सामान्येन संिवधाय तिन्नवर्हणाय तदाधारो भूत्वा+अन्तः प्रिवश्यानुमन्तृतया च िनयमनं कुवर्ञ्
शेिषत्वेनाविस्थतः परमात्मैतदािहतशिक्तः सन्प्रवृित्तिनवृत्त्यािद स्वयमेव कुरुते । एवं कुवार्णम् ईक्षमाणः
परमात्मोदासीन आस्ते । अतः सवर्म् उपपन्नम् । साध्वसाधुकमर्णोः कारियतृत्वं तु व्यविस्थतिवषयं न
सवर्साधारणम् । यस्तु सवर्ं स्वयमेवाितमात्रम् आनुकूल्ये प्रवृत्तस्तं प्रित प्रीतः स्वयमेव भगवान्
कल्याणबुिद्धयोगदानं कुवर्न् कल्याणे प्रवतर्यित । यः पुनरितमात्रं प्राितकूल्ये प्रवृत्तस्तस्य क्रूरां बुिद्धं ददन्
स्वयमेव क्रूरे ष्वेव कमर्सु प्रेरयित भगवान् । यथा+उक्तं भगवता
तेषां सततयुक्तानां भजतां प्रीितपूवर्कम् । ददािम बुिद्धयोगं तं येन माम् उपयािन्त ते ॥ तेषामेवानुकम्पाथर्ं
अहम् अज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ तान् अहं िद्वषतः क्रूरान् संसारे षु
नराधमान् । िक्षपाम्यजस्रम् अशुभान् आसुरीष्वेव योिनषु ॥ इित ।
(९१) सो ऽयं परब्रह्मभूतः पुरुषोत्तमो िनरितशयपुण्यसंचयक्षीणाशेषजन्मोपिचतपापराशेः
परमपुरुषचरणारिवन्दशरणागितजिनततदिभमुख्यस्य
सदाचायोर्पदे शोपबृंिहतशास्त्रािधगततत्त्वयाथात्म्यावबोधपूवर्काहरहरुपचीयमानशमदमतपःशौचक्षमाजर्वभ
याभयस्थानिववेकदयािहं साद्यात्मगुणोपेतस्य
वणार्श्रमोिचतपरमपुरुषाराधनवेषिनत्यनैिमित्तककमोर्पसंहृितिनिषद्धपिरहारिनष्टस्य
परमपुरुषचरणारिवन्दयुगलन्यस्तात्मात्मीयस्य
तद्भिक्तकािरतानवरतस्तुितस्मृितनमस्कृितवन्दनयतनकीतर्नगुणश्रवणवचनध्यानाचर्नप्रणामािदप्रीतपरमका
रुिणकपुरुषोत्तमप्रसादिवध्वस्तस्वान्तध्वान्तस्यानन्यप्रयोजनानवरतिनरितशयिप्रयिवशदतमप्रत्यक्षतापन्नानु
ध्यानरूपभक्त्येकलभ्यः । तदु क्तं परमगुरुिभभर्गवद्यामुनाचायर्पादै ः
उभयपिरकिमर्तस्वान्तस्यैकािन्तकात्यिन्तकभिक्तयोगलभ्य इित ।
ज्ञानयोगकमर्योगसंस्कृतान्तःकरणस्य+इत्यथर्ः । तथा च श्रुितः ।
िवद्यां चािवद्यां च यस्तद्वेद+उभ्यं सह । अिवद्यया मृत्युं तीत्वार् िवद्यया+अमृतम् अश्नुते ॥
इित । अत्रािवद्याशब्दे न िवद्याइतरत्वाद्वणार्श्रमाचारािद पूवोर्क्तं कमर्+उच्यते िवद्याशब्दे न च भिक्तरूपापन्नं
ध्यानम् उच्यते । यथा+उक्तम्
इजाय सो ऽिप सुबहून्यज्ञाञ् ज्ञानव्यपाश्रयः । ब्रह्मिवद्याम् अिधष्ठाय ततुर्ं मृत्युम् अिवद्यया ॥
इित । तमेवं िवद्वान् अमृत इह भवित नान्यः पन्था अयनाय िवद्यते । य एनं िवदु रमृतास्ते भविन्त ।
ब्रह्मिवदाप्नोित परम् । सो यो ह वै तत्परं वेद ब्रह्म वेद ब्रह्मैव भवित+इत्यािद । वेदनशब्दे न ध्यानमेवािभिहतम्
। िनिदध्यािसतव्य इत्यािदना+ऐकाथ्यार्त् । तदे व ध्यानं पुनरिप िविशनिष्ट नायम् आत्मा प्रवचनेन लभ्यो न
मेधया न बहुधा श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा िववृणुते तनूं स्वाम् इित ।
भिक्तरूपापन्नानुध्यानेनैव लभ्यते न केवल,, वेदनामात्रेण न मेधयेित केवलस्य िनिषद्धत्वात् ।
(९२) एतदु क्तं भवित यो ऽयं मुमुक्षुवेर्दान्तिविहतवेदनरूपध्यानािदिनष्ठो यदा तस्य तिस्मन्नेवानुध्याने
िनरविधकाितशया प्रीितजार्यते तदा+एव तेन लभ्यते परः पुरुष इित । यथा+उक्तं भगवता
पुरुषः स परः पाथर् भक्त्या लभ्यस्त्वनन्यया । भक्त्या त्वनन्यया शक्यो ऽहमेवंिवधो ऽजुर्न । ज्ञातुं द्रष्टुं च
तत्त्वेन प्रवेष्टं च परं तप ॥ भक्त्या माम् अिभजानाित यावान् यश्चािस्म तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा
िवशते तदनन्तरम् ॥
इित । तदनन्तरं तत एव भिक्ततो िवशत इत्यथर्ः । भिक्तरिप
िनरितशयिप्रयानन्यप्रयोजनसकलेतरवैतृष्ण्यावहज्ञानिवशेष एव+इित । तद्युक्त एव तेन परे णात्मना
वरणीयो भवित+इित तेन लभ्यत इित श्रुत्यथर्ः । एवंिवधपरभिक्तरूपज्ञानिवशेषस्य+उत्पादकः
पूवोर्क्ताहरहरुपचीयमानज्ञानपूवर्ककमार्नुगृहीतभिक्तयोग एव । यथोक्तं भगवता पराशरे ण
वणार्श्रमाचारवता पुरुषेण परः पुमान् । िवष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥
इित । िनिखलजगदु द्धारणायाविनतले ऽवतीणर्ः परब्रह्मभूतः पुरुषोत्तमः स्वयमेवैतदु क्तवान्
स्वकमर्िनरतः िसिद्धं यथा िवन्दित तच्छृणु ॥ यतः प्रवृित्तभूर्तानां येन सवर्म् इदं ततम् । स्वकमर्णा तम् अभ्यच्यर्
िसिद्धं िवन्दित मानवः ॥
इित । यथोिदतक्रमपिरणतभक्त्येकलभ्य एव ।
(९३)
बोधायनटङ्कद्रिमडगुहदे वकपिदर्भारुिचप्रभृत्यिवगीतिशष्टपिरगृहीतपुरातनवेदवेदान्तव्याख्यानसुव्यक्ताथर्
श्रुितिनकरिनदिशर्तो ऽयं पन्थाः । अनेन चावार्कशाक्यौलूक्याक्षपादक्षपणककिपलपतञ्जिलमतानुसािरणो
वेदबाह्या वेदावलिम्बकुदृिष्टिभः सह िनरस्ताः । वेदावलिम्बनाम् अिप यथाविस्थतवस्तुिवपयर्यस्ताडृ शां
बाह्यसाम्यं मनुना+एव+उक्तम्
यो वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सवर्स्ता िनष्फलाः प्रेत्य तमोिनष्ठा िह ताः स्मृताः ॥
इित । रजस्तमोभ्याम् अस्पृष्टम् उत्तमं सत्त्वमेव येषां स्वाभािवको गुणस्तेषामेव वैिदकी
रुिचवेर्दाथर्याथात्म्यावबोधश्च+इत्यथर्ः ।
(९४) यथोक्तं मात्स्ये
संकीणार्ः साित्त्वकाश्चैव राजसास्तामसास्तथा ।
इित । केिचद्ब्रह्मकल्पाः संकीणार्ः केिचत्सत्त्वप्रायाः केिचत्रजःप्राया केिचत्तमःप्राया इित कल्पिवभागम्
उक्त्वा सत्त्वरजस्तमोमयानां तत्त्वानां माहात्म्यवणर्नं च तत्तत्कल्पप्रोक्तपुराणेषु सत्त्वािदगुणमयेन ब्रह्मणा
िक्रयत इित च+उक्तम्
यिस्मन् कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा । तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वण्यर्ते ॥
इित । िवशेषतश्च+उक्तम्
अग्नेः िशवस्य माहात्म्यं तामसेषु प्रकीत्यर्ते । राजसेषु च माहात्म्यम् अिधकं ब्रह्मणो िवदु ः ॥ साित्त्वकेषु च
कल्पेषु माहात्म्यम् अिधकं हरे ः । तेष्वेव योगसंिसद्धा गिमष्यिन्त परां गितम् ॥ संकीणेर्षु सरस्वत्याः
॥॥॥॥॥॥॥॥॥॥॥। ॥
इत्यािद । एतदु क्तं भवित आिदक्षेत्रज्ञत्वाद्ब्रह्मणस्तस्यािप केषुिचदहस्सु सत्त्वमुिद्रकं केषुिचद्रजः केषुिचत्तमः
। यथोक्तं भगवता
न तदिस्त पृिथव्यां वा िदिव दे वेषु वा पुनः । सत्त्वं प्रकृितजैमुर्क्तं यदे िभः स्याित्त्रिभगुर्णैः ॥
इित । यो ब्रह्मणं िवदधित पूवर्ं यो वै वेदांश्च प्रिहणोित तस्मा इित श्रुतेः । ब्रह्मणो ऽिप सृज्यत्वेन
शास्त्रवश्यत्वेन च क्षेत्रज्ञत्वं गम्यते । सत्त्वप्रायेष्वहस्सु तिदतरे षु यािन पुराणािन ब्रह्मणा प्रोक्तािन तेषां
परस्परिवरोधे सित साित्त्वकाहःप्रोक्तमेव पुराणं यथाथर्ं तिद्वरोध्यन्यदयथाथर्म् इित पुराणिनणर्यायैव+इदं
सत्त्विनष्ठे न ब्रह्मणा+अिभिहतम् इित िवज्ञायत इित ।
सत्त्वादीनां कायर्ं च भगवता+एव+उक्तम्
सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतो ऽज्ञानमेव च ॥ प्रवृित्तं च िनवृित्तं च
कायार्कायेर् भयाभये । बन्धं मोक्षं च या वेित्त बुिद्धः सा पाथर् साित्त्वकी ॥ यथा धमर्म् अधमर्ं च कायर्ं
चाकायर्मेव च । अयथावत्प्रजानाित बुिद्धः सा पाथर् राजसी ॥ अधमर्ं धमर्म् इित या मन्यते तमसावृता ।
सवार्थार्न् िवपरीतांश्च बुिद्धः सा पाथर् तामसी ॥
इित ।
सवार्न् पुराणाथार्न् ब्रह्मणः सकाशादिधगम्या+एव सवार्िण पुराणािन पुराणकाराश्चक्रुः । यथोक्तम्
कथयािम यथा पूवर्ं दक्षाद्यैमुर्िनसत्तमैः । पृष्टः प्रोवाच भगवान् अब्जयोिनः िपतामहः ॥
इित ।
(९५) अपौरुषेयेषु वेदवाक्येषु परस्परिवरुद्धे षु कथम् इित चेत् । तात्पयर्िनश्चयादिवरोधः पूवर्मेव+उक्तः ।
यदिप चेदेवं िवरुद्धवद्दश्यृ ते प्राणं मनिस सह कारणैनार्दान्ते परमात्मिन संप्रितष्ठाय ध्यायीतव्यं
प्रध्यायीतव्यं सवर्म् इदं , ब्रह्मिवष्णुरुद्रास्ते सवेर् संप्रसूयन्ते, न कारणं, कारणं तु ध्यायः, सवैर्श्वयर्संपन्नः
सवेर्श्वरः शंभुराकाशमध्ये ध्येयः यस्मात्परं नापरम् अिस्त िकंिचद्यस्मान्नाणीयो न ज्यायो ऽिस्त किश्चत्
वृक्ष इव स्तब्धो िदिव ितष्ठत्येकस्तेन+इदं पूणर्ं पुरुषेण सवर्ं ततो यदु त्तरतरं तदरूपम् अनामयं य
एतिद्वदु रमृतास्ते भविन्त, अथ+इतरे दु ःखमेवािपयिन्त
सवार्ननिशरोग्रीवः सवर्भूतगुहाशयः । सवर्व्यापी च भगवांस्तस्मात्सवर्गतः िशवः ॥ यदा तमस्तन्न िदवा न
राित्रनर् सन्न चासिच्छव एव केवलः । तदक्षरं तत्सिवतुवर्रेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥
इत्यािद नारायणः परं ब्रह्म+इित च पूवर्मेव प्रितपािदतं, तेनास्य कथम् अिवरोधः ।
(९६) अत्यल्पमेतत्
वेदिवत्प्रवरप्रोक्तवाक्यन्यायोपबृंिहताः । वेदाः साङ्गा हिरं प्राहुजर्गज्जन्मािदकारणं ॥
जन्माद्यस्य यतः यतो वा इमािन भूतािन जायन्ते, येन जातािन जीविन्त, यत्प्रयन्त्यिभसंिवशिन्त,
तिद्विजज्ञानस्व तद्ब्रह्म+इित जगज्जन्मािदकारणं ब्रह्म+इत्यवगम्यते । तच्च
जगत्सृिष्टप्रलयप्रकरणेष्ववगन्तव्यम् । सदे व सोम्य+इदम् अग्र आसीदे कमेवािद्वतीयम् इित
जगदु पादानताजगिन्निमत्तताजगदन्तयार्िमतािदमुखेन परमकारणं सच्छब्दे न प्रैत्पािदतं ब्रह्म+इत्यवगतम् ।
अयमेवाथर्ः ब्रह्म वा इदमेकमेवाग्र आसीिदित शाखान्तरे ब्रह्मशब्दे न प्रितपिदतः । अनेन सच्छब्दे नािभिहतं
ब्रह्म+इत्यवगतम् । अयमेवाथर्स्तथा शाखान्तर आत्मा वा इदमेक एवाग्र आसीन्नान्यित्कंचन िमषिदित
सद्ब्रह्मशब्दाभ्याम् आत्मैवािभिहत इत्यवगम्यते । तथा च शाखान्तर एको ह वै नारायण आसीन्न ब्रह्म
न+ईशानो न+इमे द्यावपृिथवी न नक्षत्रािण+इित सद्ब्रह्मात्मािदपरमकारणवािदिभः शब्दै नार्रायण
एवािभधीयत इित िनश्चीयते ।
(९७) यम् अन्तः समुद्रे कवयो वयिन्त+इत्यािद नैनम् ऊध्वर्ं न ितयर्ञ्चं न मध्ये पिरजग्रभत् । न तस्य+ईशे
कश्चन तस्य नाम महद्यशः ॥ न संदृशे ितष्ठित रूपम् अस्य न चक्षु षा पश्यित कश्चनैनम्, हृदा मनीषा
मनसा+अिभक्L◌्प्तो य एवं िवदु रमृतास्ते भविन्त+इित सवर्स्मात्परत्वम् अस्य प्रितपाद्य, न तस्य+ईशे
कश्चन+इित तस्मात्परं िकम् अिप न िवद्यत इित च प्रितिषध्य, अद्भ्यः सम्भूतो िहरण्यगभर् इत्यष्टािवित
तेनैकवाक्यतां गमयित । तच्च महापुरुषप्रकरणं ह्रीश्च ते लक्ष्मीश्च पत्न्यािवित च नारायण एव+इित
द्योतयित ।
(९८) अयम् अथोर् नारायणानुवाके प्रपिञ्चतः । सहस्रशीषर्ं दे वम् इत्यारभ्य स ब्रह्म स िशवः स+इन्द्रः सो
ऽक्षरः परमः स्वराड् इित । सवर्शाखासु परतत्त्वप्रितपादनपरान्
अक्षरिशवशंभुपरब्रह्मपरज्योितःपरतत्त्वपरायणपरमात्मािदसवर्शब्दांस्तत्तद्गुणयोगेन नारायण एव प्रयुज्य
तद्व्यितिरक्तस्य समस्तस्य तदाधारतां तिन्नयाम्यतां तच्छे षतां तदात्मकतां च प्रितपाद्य
ब्रह्मिशवयोरिप+इन्द्रािदसमानाकारतया तिद्वभूितत्वं च प्रितपािदतम् । इदं च वाक्यं
केवलपरतत्त्वप्रितपादनैकपरम् अन्यित्कंिचदप्यत्र न िवधीयते ।
(९९) अिस्मन् वाक्ये प्रितपािदतस्य सवर्स्मात्परत्वेनाविस्थतस्य ब्रह्मणो वाक्यान्तरे षु ब्रह्मिवदाप्नोित परम्
इत्यािदषु+उपासनािद िवधीयते । अतः प्राणं मनिस सह करणैिरत्यािद वाक्यं सवर्कारणे परमात्मिन
करणप्राणािद सवर्ं िवकारजातम् उपसंहृत्य तमेव परमात्मानं सवर्स्य+ईशानं ध्यायीत+इित
परब्रह्मभूतनारायणस्यैव ध्यानं िवदधाित ।
(१००) पितं िवश्वस्य+इित न तस्य+ईशे कश्चन+इित च तस्यैव सवर्स्य+ईशानता प्रितपािदता । अत एव
सवैर्श्वयर्संपन्नः सवेर्श्वरः शंभुराकाशमध्ये ध्येय इित नारायणस्यैव परमकारणस्य शंभुशब्दवाच्यस्य ध्यानं
िवधीयते । कश्च ध्येय इत्यारभ्य कारणं तु ध्येय इित कायर्स्याध्येयतापूवर्ककारणैकध्येयतापरत्वाद्वाक्यस्य
। तस्यैव नारायणस्य परमकारणता शंभुशब्दवाच्यता च परमकारणप्रितपादनैकपरे नारायणानुवाक एव
प्रितपन्नेित तिद्वरोध्यथार्न्तरपिरकल्पनं कारणस्यैव ध्येयत्वेन िविधवाक्ये न युज्यते ।


(१०१) यदिप ततो यदु त्तरम् इत्यत्र पुरुषादन्यस्य परतरत्वं प्रतीयत इत्यभ्यधािय तदिप यस्मात्परं नापरम्
अिस्त िकंिचद्यस्मान्नाणीयो न ज्यायो ऽिस्त किश्चत् यस्मादपरं यस्मादन्यित्कंिचदिप परं नािस्त केनािप
प्रकारे ण पुरुषव्यितिरक्तस्य परत्वं नािस्त+इत्यथर्ः । अणीयस्त्वं सूक्ष्मत्वम् । ज्यायस्त्वं सवेर्श्वरत्वम् ।
सवर्व्यािपत्वात्सवेर्श्वरत्वादस्यैतद्व्यितिरिकतस्य कस्याप्यणीयस्त्वं ज्यायस्त्वं च नािस्त+इत्यथर्ः ।
यस्मान्नाणीयो न ज्यायो ऽिस्त किश्चिदित पुरुषादन्यस्य कस्यािप ज्यायस्त्वं िनिषद्धम् इित तस्मादन्यस्य
परत्वं न युज्यत इित प्रत्युक्तम् ।
(१०२) कस्तह्यर् स्य वाक्यस्याथर्ः । अस्य प्रकरणस्य+उपक्रमे तमेव िविदत्वा+अितमृत्युमेित नान्यः पन्था
िवद्यते ऽयनाय+इित पुरुषवेदनस्यामृतत्वहे तुतां तद्व्यितिरक्तस्यापथतां च प्रितज्ञाय यस्मात्परं नापरम् अिस्त
िकंिचत्तेन+इदं पूणर्ं पुरुषेण सवर्म् इत्येतदन्तेन सवर्स्मात्परत्वं प्रितपािदतम् । यतः पुरुषतत्त्वमेव+उत्तरतरं
ततो यदु त्तरतरं पुरुषतत्त्वं तदे वारूपम् अनामयं य एतिद्वदु रमृतास्ते भविन्त, अथ+इतरे
दु ःखमेवािपयिन्त+इित पुरुषवेदनस्यामृतत्वहे तुत्वं तिदतरस्यापथत्वं प्रितज्ञातं सहे तुकम् उपसंहृतम् ।
अन्यथा+उपक्रमगतप्रितज्ञाभ्यां िवरुध्यते । पुरुषस्यैव शुिद्धगुणयोगेन िशवशब्दािभप्रायत्वं शाश्वतं िशवम्
अच्युतम् इत्यािदना ज्ञातमेव । पुरुष एव िशवशब्दािभधेय इत्यनन्तरमेव वदित महान् प्रभुवैर् पुरुषः सत्त्वस्यैष
प्रवतर्क इित । उक्तेनैव न्यायेन न सन्न चासिच्छव एव केवल इत्यािद सवर्ं न+इयम् ।
(१०३) िकंच न तस्य+ईशे कश्चन+इित िनरस्तसमाभ्यिधकसंभावनस्य
पुरुषस्याणोरणीयािनत्यिस्मन्ननुवाके वेदाद्यन्तरूपतया वेदबीजभूतप्रणवस्य प्रकृितभूताकारवाच्यतया
महे श्वरत्वं प्रितपाद्य दहरपुण्डरीकमध्यस्थाकाशान्तवर्ितर् तया+उपास्यत्वम् उक्तम् । अयम् अथर्ः सवर्स्य
वेदजातस्य प्रकृितः प्रणव उक्तः । प्रणवस्य च प्रकृितरकारः । प्रणविवकारो वेदः स्वप्रकृितभूते प्रणवे लीनः ।
प्रणवो ऽप्यकारिवकारभूतः स्वप्रकृतावकारे लीनः । तस्य प्रणवप्रकृितभूतस्याकारस्य यः परो वाच्यः स एव
महे श्वर इित सवर्वाचकजातप्रकृितभूताकारवाच्यः सवर्वाच्यजातप्रकृितभूतनारायणो यः स महे श्वर इत्यथर्ः
। यथोक्तं भगवता
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यित्कंिचदिस्त धनंजय ॥ अक्षरणाम् अकारो ऽिस्म

इित । अ इित ब्रह्म+इित च श्रुतेः । अकारो वै सवार् वाग् इित च । वाचकजातस्याकारप्रकृितत्वं वाच्यजातस्य
ब्रह्मप्रकृितत्वं च सुस्पष्टम् । अतो ब्रह्मणो ऽकारवाच्यताप्रितपादनादकारवाच्यो नारायण एव महे श्वर इित
िसद्धम् ।
(१०४) तस्यैव सहस्रशीषर्ं दे वम् इित केवलपरतत्त्विवशेषप्रितपादनपरे ण नारायणानुवाकेन सवर्स्मात्परत्वं
प्रपिञ्चतम् । अनेनानन्यपरे ण प्रितपािदतमेव परतत्त्वम् अन्यपरे षु सवर्वाक्येषु केनािप शब्दे न प्रतीयमानं
तदे व+इत्यवगम्य इित शास्त्रदृष्त्या तु+उपदे शो वामदे वविदित सूत्रकारे ण िनणीर्तम् । तदे तत्परं ब्रह्म
क्विचद्ब्रह्मिशवािदशब्दादवगतम् इित केवलब्रह्मिशवयोनर् परत्वप्रसङ्गः । अिस्मन्ननन्यपरे ऽनुवाके
तयोिरन्द्रािदतुल्यतया तिद्वभूितत्वप्रितपादनात् । क्विचदाकाशप्राणािदशब्दे न परं ब्रह्मािभिहतम् इित
भूताकाशप्राणादे यर्था न परत्वम् । यत्पुनिरदम् आशङ्िकतम् अथ यिददम् अिस्मन् ब्रह्मपुरे दहरं पुण्डरीकं
वेश्म दहरो ऽिस्मन्नन्तराकाशस्तिस्मन् यदन्तस्तदन्वेष्टव्यं तद्वा व िविजज्ञािसतव्यम् इत्यत्राकाशशब्दे न
जगदु पादानकारणं प्रितपाद्य तदन्तवर्ितर् नः कस्यिचत्तत्त्विवशेषस्यान्वेष्टव्यता प्रितपाद्यते । अस्याकाशस्य
नामरूपयोिनर्वोढृ त्वश्रवणात्पुरुषसूक्ते पुरुषस्य नामरूपयोः
कतृर्त्वदशर्नाच्चाकाशपयार्यभूतात्पुरुषादन्यस्यान्वेष्टव्यतया+उपास्यत्वं प्रतीयत इत्यनधीतवेदानाम्
अदृष्टशास्त्राणाम् इदं चोद्यं ।
(१०५) यतस्तत्र श्रुितरे वास्य पिरहारं आह । वाक्यकारश्च दहरो ऽिस्मन्नन्तराकाशः िकं तदत्र िवद्यते
यदन्वेष्टव्यं यद्वा व िविजज्ञािसतव्यम् इित चोिदते यावान् वा अयम् आकाशस्तावान् एषो ऽन्तहृर् दय
आकाश इत्यािदना+अस्याकाशशब्दवाच्यस्य परमपुरुषस्यानविधकमहत्त्वं सकलजगदाधारत्वं च
प्रितपाद्य तिस्मन् कामाः समािहता इित कामशब्दे नापहतपाप्मत्वािदसत्यसंकल्पपयर्न्तगुणाष्टकं िनिहतम्
इित परमपुरुषवत्परमपुरुषगुणाष्टकस्यािप पृिथिविजज्ञािसतव्यताप्रितपादियषया तिस्मन्
यदन्तस्तदन्वेष्टव्यम् इत्युक्तम् इित श्रुत्या+एव सवर्ं पिरहृतम् ।
(१०६) एतदु क्तं भवित िकं तदत्र िवद्यते यदनेष्टव्यम् इत्यस्य चोद्यस्य तिस्मन् सवर्स्य जगतः स्रष्टृ त्वम्
आधारत्वं िनयन्तृत्वं शेिषत्वम् अपहतपाप्मत्वादयो गुणाश्च िवद्यन्त इित पिरहार इित । तथा च
वाक्यकारवचनं तिस्मन् यदन्तिरित कामव्यपदे श इित । काम्यन्त इित कामाः । अपहतपाप्मत्वादयो गुणा
इत्यथर्ः । एतदु क्तं भवित यदे तद्दहराकाशशब्दािभधेयं िनिखलजगदु दयवैभवलयलीलं परं ब्रह्म तिस्मन्
यदन्तिनर्िहतम् अनविधकाितशयम् अपहतपाप्मत्वािदगुणाष्टकं तदु भयम् अप्यन्वेष्टव्यं िविजज्ञािसतव्यम्
इित । यथा+आह अथ य इहात्मानम् अनुिवद्य व्रजन्त्येतांश्च सत्यान् कामांस्तेषां सवेर्षु लोकेषु कामचारो
भविन्त+इित ।
(१०७) यः पुनः कारणस्यैव ध्येयताप्रितपादनपरे वाक्ये िवष्णोरनन्यपरवाक्यप्रितपािदतपरतत्त्वभूतस्य
कायर्मध्ये िनवेशः स स्वकायर्भूततत्त्वसंख्यापूरणं कुवर्तः स्वलीलया जगदु पकाराय स्व+इच्छावतार
इत्यवगन्तव्यः । यथा लीलया दे वसंख्यापूणर्ं कुवर्त उपेन्द्रत्वं परस्यैव, यथा च सूयर्वंशोद्भवराजसंख्यापूणर्ं
कुवर्तः परस्यैव ब्रह्मणो दाशरिथरूपेण स्वेच्छावतारः, यथा च सोमवंशसंख्यापूरणं कुवर्तो भगवतो
भूभारावतारणाय स्वेच्छया वसुदेवगृहे ऽवतारः ।
(१०८) सृिष्टप्रलयप्रकरणेषु नारायण एव परमकारणतया प्रितपाद्यत इित पूवर्मेव+उक्तम् ।
यत्पुनरथवर्िशरिस रुद्रेण स्वसवैर्श्वयर्ं प्रपिञ्चतं तत्सो ऽन्तरादन्तरं प्रािवशिदित परमात्मप्रवेशादु क्तम् इित
श्रुत्या+एव व्यक्तम् । शास्त्रदृष्ट्या तु+उपदे शो वामदे वविदित सूत्रकारे णैवंवािदनाम् अथर्ः प्रितपािदतः ।
यथा+उक्तं प्रह्लादे नािप
सवर्गत्वादनन्तरस्य स एवाहम् अविस्थतः । मत्तः सवर्ं अहं सवर्ं मिय सवर्ं सनातने ॥
इत्यािद । अत्र सवर्गत्वादनन्तस्य+इित हे तुरुक्तः । स्वशरीरभूतस्य सवर्स्य िचदिचद्वस्तुन आत्मत्वेन सवर्गः
परमात्मेित सवेर् शब्दाः सवर्शरीरं परमात्मानमेवािभदधित+इत्युक्तम् । अतो ऽहम् इित शब्दः
स्वात्मप्रकारप्रकािरणं परमात्मानमेवाचष्टे । अत इदम् उच्यते । आत्मेत्येव तु गृह्णीयात्सवर्स्य
तिन्नष्पत्तेिरत्यािदना+अहं ग्रहणोपासनं वाक्यकारे ण कायार्वस्थः कारणावस्थश्च
स्थूलसूक्ष्मिचदिचद्वस्तुशरीरः परमात्मा+एव+इित सवर्स्य तिन्नष्पत्तेिरत्युक्तम् । आत्मेित तु+उपगच्छिन्त
ग्राहयिन्त च+इित सूत्रकारे ण च । महाभारते च ब्रह्मरुद्रसंवादे ब्रह्मा रुद्रं प्रयाह
तवान्तरात्मा मम च ये चान्ये दे िहसंिज्ञताः ।
इित । रुद्रस्य ब्रह्मणश्चान्येषां च दे िहनां परमेश्वरो नारायणो ऽन्तरात्मतया+अविस्थत इित । तथा तत्रैव
िवष्णुरात्मा भगवतो भवस्यािमततेजसः । तस्माद्धनुज्यार्संस्पशर्ं स िवषेहे महे श्वरः ॥
इित । तत्रैव
एतौ द्वौ िवबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ । तदादिशर्तपन्थानौ सृिष्टसंहारकारकौ ॥
इित । अन्तरात्मतया+अविस्थतनारायणदिशर्तपथौ ब्रह्मरुद्रौ सृिष्टसंहारकायर्करािवत्यथर्ः ।
(१०९) िनिमत्तोपादानयोस्तु भेदं वदन्तो वेदबाह्या एव स्युः । जन्माद्यस्य यतः प्रकृितश्च
प्रितज्ञादृष्टान्तानुपरोधािदत्यािद वेदिवत्प्रणीतसूत्रिवरोधात् । सदे व सोम्य+इदम् अग्र आसीदे कमेवािद्वतीयं
तदै क्षत बहु स्यां प्रजायेय+इित ब्रह्मवनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृिथवी िनष्टतक्षु ः
ब्रह्माध्यितष्ठद्भुवनािन धारयन् सवेर् िनमेषा जिज्ञरे िवद्युतः पुरुषादिध न तस्य+ईशे कश्चन तस्य नाम
महद्यशः न+इह नाना+अिस्त िकंचन सवर्स्य वशी सवर्स्य+ईशानः पुरुष एव+इदं सवर्ं यद्भूतं यच्च भव्यम्
उतामृतत्त्वस्य+ईशानः नान्यः पन्था अयनाय िवद्यत इत्यािदसवर्श्रुितिवरोधाच्च ।
(११०) इितहासपुराणेषु च सृिष्टिस्थितप्रलयप्रकरणयोिरदमेव परतत्त्वम् इत्यवगम्यते । यथा महाभारते
कुतः सृष्टम् इदं सवर्ं जगत्स्थावरजङ्गमम् । प्रलये च कम् अभ्येित तन् तो ब्रूिह िपतामह ॥
इित पृष्टो
नारायणो जगन्मूितर् रनन्तात्मा सनातन ।
इत्यािद च वदित
ऋषयः िपतरो दे वा महाभूतािन धातवः । जङ्गमाजङ्गमं च+इदं जगन्नारायणोद्भवम् ॥
इित च । प्राच्योदीच्यदािक्षणात्यपाश्चात्यसवर्िशष्टै ः सवर्धमर्सवर्तत्त्वव्यवस्थायाम् इदमेव पयार्प्तम्
इत्यिवगानपिरगृहीतं वैष्णवं च पुराणं जन्माद्यस्य यत इित जगज्जन्मािदकारणं ब्रह्म+इत्यवगम्यते ।
तज्जन्मािदकारणं िकम् इित प्रश्नपूवर्कं िवष्णोः सकाशाद्भूतम् इत्यािदना
ब्रह्मस्वरूपिवशेषप्रितपादनैकपरतया प्रवृत्तम् इित सवर्संमतम् । तथा तत्रैव
प्रकृितयार् ख्याता व्यक्ताव्यक्तस्वरूिपणी । पुरुषश्च+प्युभावेतौ लीयेते परमात्मिन ॥ परमात्मा च सवेर्षाम्
आधारः परमेश्वरः । िवष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥
इित । सवर्वेदवेदान्तेषु सवैर्ः शब्दै ः परमकारणतया+अयमेव गीयत इत्यथर्ः । यथा सवार्सु ष्रुितषु
केवलपरब्रह्मस्वरूपिवशेषप्रितपादनायैव प्रवृत्तो नारायणानुवाकस्तथेदं वैष्णवं च पुराणम्
सो ऽहम् इच्छािम धमर्ज्ञ श्रोतुं त्वत्तो यथा जगत् । बभूव भूयश्च यथा महाभाग भिवष्यित ॥ यन्मयं च
जगद्ब्रह्मन्यतश्चैतच्चराचरम् । लीनम् आसीद्यथा यत्र लयमेष्यित यत्र च ॥
इित परं ब्रह्म िकम् इित प्रक्रम्य
िवष्णोः सकाशादु द्भूतं जगत्तत्रैव च िस्थतम् । िस्थितसंयमकतार्+असौ जगतो ऽस्य जगच्च सः ॥ परः पराणां
परमः परमात्मात्मसंिस्थतः । रूपवणार्िदिनदेर् शिवशेषणिवविजर्तः ॥ अपक्षयिवनाशाभ्यां पिरणामिद्धर्जन्मिभः
। विजर्तः शक्यते वक्तुं यः सदिस्त+इित केवलम् ॥ सवर्त्रासौ समस्तं च वसत्यत्र+इित वै यतः । ततः स
वासुदेव+इित िवद्विद्भः पिरपठ्यते ॥ तद्ब्रह्म परं िनत्यम् अजम् अक्षयम् अव्ययम् । एकस्वरूपं च सदा
हे याभावाच्च िनमर्लम् ॥ तदे व सवर्मेवैतद्व्यक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च िस्थतम् ॥ स
सवर्भूतप्रकृितं िवकारान् गुणािददोषांश्च मुने व्यतीतः । अतीतसवार्वरणो ऽिखलात्मा तेनास्तृतं
यद्भुवनान्तराले ॥ समस्तकल्याणगुणात्मको ऽसौ स्वशिक्तलेशोद्धृतभूतवगर्ः । इच्छागृहीतािभमतोरुदे हः
संसािधताशेषजगिद्धतो ऽसौ ॥ तेजोबलैश्वयर्महावबोधसुवीयर्शक्त्यािदगुणैकरािशः । परः पराणां सकला न
यत्र क्लेशादयः सिन्त परावरे शे ॥ स ईश्वरो व्यिष्टसमिष्टरूपो ऽव्यक्तस्वरूपः प्रकटस्वरूपः । सवेर्श्वरः
सवर्दृक्सवर्वेत्ता समस्तशिक्तः परमेश्वराख्यः ॥ संज्ञायते येन तदस्तदोषं शुद्धं परं िनमर्लमेकरूपम् । संदृश्यते
वा+अप्यिधगम्यते वा तज्ज्ञानम् अज्ञानम् अतो ऽन्यदु क्तम् ॥
इित परब्रह्मस्वरूपिवशेषिनणर्यायैव प्रवृत्तम् ।
(१११) अन्यािन सवार्िण पुराणान्येतदिवरोधेन नेयािन । अन्यपरत्वं च तत्तदारम्भप्रकारै रवगम्यते । सवार्त्मना
िवरुद्धांशस्तामसत्वादनादरणीयः ।
(११२) नन्विस्मन्निप
सृिष्टिस्थत्यन्तकरणीं ब्रह्मिवष्नुिशवाित्मकां । स संज्ञा याित भगवान् एक जनादर् नः ॥
इित ित्रमूतोर्साम्यं प्रतीयते । नैतदे वम् । एक एव जनादर् न इित जन अदर् नस्यैव
ब्रह्मिशवािदकृत्स्नप्रपञ्चतादात्म्यं िवधीयते । जगच्च स इित पूवोर्क्तमेव िववृणोित स्रष्टा सृजित चात्मानं
िवष्णुः पाल्यं च पाित च ।
उपसंिह्रयते चान्ते संहतार् च स्वत्यंप्रभुः ॥
इित च स्रष्टृ त्वेनाविस्थतं ब्रह्मणं सृज्यं च संहतार्रं संहायर्ं च युगपिन्निदर्श्य सवर्स्य
िवष्णुतादात्म्योपदे शात्सृज्यसंहायर्भूताद्वस्तुनः स्रष्टृ संहत्रोर्जर्नादर् निवभूितत्वेन िवशेषो दृश्यते ।
जनादर् निवष्णुशब्दयोः पयार्यत्वेन ब्रह्मिवष्णुिशवाित्मकाम् इित िवभूितम् । अत एव स्वेच्छया लीलाथर्ं
िवभूत्यन्तभार्व उच्यते । यथेदम् अनन्तरमेव+उच्यते
पृिथव्यापस्तथा तेजो वायुराकाश एव च । सवेर्िन्द्रयान्तःकरणं पुरुषाख्यं िह यज् जगत् ॥ स एव सवर्भूतात्मा
िवश्वरूपो यतो ऽव्ययः । सगार्िदकं ततो ऽस्यैव भूतस्थम् उपकारकम् ॥ स एव सृज्यः स च सवर्कतार् स एव
पात्यित्त च पाल्यते च । ब्रह्माद्यवस्थािभरशेषमूितर् िवर्ष्णुवर्िरष्ठो वरदो वरे ण्यः ॥ इित ।
(११३) अत्र सामानािधकरण्यिनिदर्ष्टं हे यिमश्रप्रपञ्चतादात्म्यं िनरवद्यस्य िनिवर्कारस्य
समस्तकल्याणगुणात्मकस्य ब्रह्मणः कथम् उपपद्यत इत्याशङ्ख्य स एव सवर्भूतात्मा िवश्वरूपो यतो
ऽव्यय इित स्वयमेव+उपपादयित । स एव सवेर्श्वरः परब्रह्मभूतो िवष्णुरेव सवर्ं जगिदित प्रितज्ञाय
सवर्भूतात्मा िवश्वरूपो यतो ऽव्यय इित हे तुरुक्तः । सवर्भूतानाम् अयम् आत्मा िवश्वशरीरो यतो ऽव्यय
इत्यथर्ः । वक्ष्यित च सत्सवर्ं वै हरे स्तनुिरित ।
एतदु क्तं भवित । अस्याव्ययस्यािप परस्य ब्रह्मणो िवष्णोिवर्श्वशरीरतया तादात्म्यिवरुद्धम्
इत्यात्मशरीरयोश्च स्वभावा व्यविस्थता एव । एवंभूतस्य सवेर्श्वरस्य िवष्णोः
प्रपञ्चान्तभूर्तिनयाम्यकोिटिनिवष्टब्रह्मािददे वितयर्ङ्मनुष्येषु तत्तत्समाश्रयणीयत्वाय स्वेच्छावतारः पूवोर्क्तः ।
तदे तद्ब्रह्मादीनां भावनात्रयान्वयेन कमर्वश्यत्वं भगवतः परब्रह्मभूतस्य वासुदेवस्य िनिखलजगदु पकाराय
स्वेच्छया स्वेनैव रूपेण दे वािदष्ववतार इित च षष्टे $◌ंशे शुभाश्रयप्रकरणे सुव्यक्तम् उक्तम् । अस्य
दे वािदरूपेणावतारे ष्विप न प्राकृतो दे ह इित महाभारते न भूतसंघसंस्थानो दे हो ऽस्य परमात्मनः । इित
प्रितपािदतः । श्रुितिभश्च अजायमानो बहुधा िवजायते तस्य धीराः पिरजानिन्त योिनम् इित । कमर्वश्यानां
ब्रह्मादीनाम् अिनच्छताम् अिप तत्तत्कमार्नुगुणप्रकृितपिरणामरूपभूतसंघसंस्थानिवशेषदे वािदशरीरप्रवेशरूपं
जन्मावजर्नीयम् । अयं तु सवेर्श्वरः सत्यसंकल्पो भगवान् एवंभूतशुभेतरजन्माकुवर्न्निप स्वेच्छया स्वेनैव
िनरितशयकल्याणरूपेण दे वािदषु जगदु पकाराय बहुधा जायते, तस्यैतस्य शुभेतरजन्माकुवर्तो ऽिप
स्वकल्याणगुणानन्त्येन बहुधा योिनं बहुिवधजन्म धीराधीरमताम् अग्रेसरा जानिन्त+इत्यथर्ः ।
(११४) तदे तिन्निखलजगिन्निमत्तोपादानभूताज् जन्माद्यस्य यतः प्रकृितश्च
प्रितज्ञादृष्टान्तानुपरोधािदत्यािदसूत्रैः प्रितपािदतात्परस्माद्ब्रह्मणः परमपुरुषादन्यस्य कस्यिचत्परतरत्वं
परमतः सेतून् मानसंबन्धभेदव्यपदे शेभ्य इत्याशङ्क्य सामान्यात्तु बुद्ध्यथर्ः पादवत्
स्थानिवशेषात्प्रकाशािदवत् उपपत्तेश्च तथा+अन्यप्रितषेधात् अनेन सवर्गतत्वमायाम् आिदशब्दािदभ्य इित
सूत्रकारः स्वयमेव िनराकरोित ।
(११५) मानवे च शास्त्रे
प्रादु रासीत्तमोनुदः िससृक्षुिवर्िवधाः प्रजाः । अप एव ससजार्दौ तासु वीयर्म् अपासृजत् ॥ तिस्मञ् जज्ञे स्वयं
ब्रह्म
इित ब्रह्मणो जन्मश्रवणात्क्षेत्रज्ञत्वमेवावगम्यते । तथा च स्रष्टु ः परमपुरुषस्य तिद्वसृष्टस्य च ब्रह्मणः
अयं तस्य ताः पूवर्ं तेन नारायणः स्मृतः । तिद्वसृष्टः स पुरुषो लोके ब्रह्म+इित कीत्यर्ते ॥
इित नामिनदेर् शाच्च । तथा च वैष्णवे पुराणे िहरण्यगभार्दीनां भावनात्रयान्वयादशुद्धत्वेन
शुभाश्रयत्वानहर् तोपपादनात्क्षेत्रज्ञत्वं िनश्चीयते ।
(११६) यदिप कैिश्चदु क्तं सवर्स्य शब्दजातस्य िवध्यथर्वादमन्त्ररूपस्य कायार्िभधाियत्वेनैव प्रामाण्यं
वणर्नीयम् । व्यवहारादन्यत्र शब्दस्य बोधकत्वशक्त्यवधारणासंभवाद्व्यवहारस्य च
कायर्बुिद्धमूलत्वात्कायर्रूप एव शब्दाथर्ः । न पिरिनष्पन्ने वस्तुिन शब्दः प्रमाणम् इित । अत्र+उच्यते ।
प्रवतर्कवाक्यव्यवहार एव शब्दानाम् अथर्बोधकत्वशक्त्यवधारणं कतर्व्यम् इित िकम् इयं राजाज्ञा ।
िसद्धवस्तुषु शब्दस्य बोधकत्वशिक्तग्रहणम् अत्यन्तसुकरम् । तथा िह केनिचद्धस्तचेष्टािदना+अपवरके
दण्डः िस्थत इित दे वदत्ताय ज्ञापय+इित प्रेिषतः किश्चत्तज्ज्ञापने प्रवृत्तो ऽपवरके दण्डः िस्थत इित शब्दं
प्रयुङ्क्ते । मूकवद्धस्तचेष्टाम् इमां जानन् पाश्वर्स्थो ऽन्यः प्राग्व्युत्पन्नो ऽिप तस्याथर्स्य बोधनायापवरके
दण्डः िस्थत इत्यस्य शब्दस्य प्रयोगदशर्नादस्याथर्स्यायं शब्दो बोधक इित जानाित+इित िकम् अत्र
दु ष्करम् । तथा बालस्तातो ऽयम् इयं माता+अयं मातुलो ऽयं मनुष्यो ऽयं मृगश्चन्द्रो ऽयम् अयं च सपर् इित
मातािपतृप्रभृितिभः शब्दै ः शनैः शनैरङ्गुल्या िनदेर् शने तत्र तत्र बहुशः िशिक्षतस्तैरेव शब्दै स्तेष्वथेर्षु
स्वात्मनश्च बुद्ध्युत्पित्तं दृष्ट्वा तेष्वथेर्षु तेषां शब्दानाम् अङ्गुल्या िनदेर् शपूवर्कः प्रयोगः
सम्बन्धान्तराभावात्संकेतियतृपुरुषाज्ञानाच्च बोधकत्विनबन्धन इित क्रमेण िनिश्चत्य पुनरप्यस्य
शब्दस्यायम् अर् थ इित पूवर्वृद्धैः िशिक्षतः सवर्शब्दानाम् अथर्म् अवगम्य स्वयम् अिप सवर्ं वाक्यजातं
प्रयुङ्क्ते । एवमेव सवर्पदानां स्वाथार्िभधाियत्वं संघातिवशेषणां च यथाविस्थतसंसगर्िवशेषवािचत्वं च
जानाित+इित कायार्थैर्व व्युित्तपित्तिरत्यािदिनबर्न्धो िनबर्न्धनः । अतः पिरष्पन्नः वस्तुिन
शब्दस्यबोधकत्वशक्त्यवधारणात्सवार्िण वेदान्तवाक्यािन सकलजगत्कारणं
सवर्कल्याणगुणाकरमुक्तलक्षणं ब्रह्म बोधयन्त्येव ।
(११७) अिप च कायार्थर् एव व्युत्पित्तरस्तु । वेदान्दवाक्यान्यप्युपासनिवषयकायार्िधकृतिवशेषणभूतफलत्वेन
दु ःखासंिभन्नदे शिवशेषरूपस्वगार्िदवद्राित्रसत्रप्रितष्ठानािदवदपगोरणशतयातनासाध्यसाधनभाववच्च
कयोर्पयोिगतया+एव सवर्ं बोधयिन्त । तथा+िह ब्रह्मिवदाप्नोित परम् इत्यत्र
ब्रह्मोपासनिवषयकायार्िधकृतिवशेषणभूतफलत्वेन ब्रह्मप्रािप्तः श्रूयते परप्रािप्तकामो ब्रह्म िवद्यािदत्यत्र
प्राप्यतया प्रतीयमानं ब्रह्मस्वरूपं तिद्वशेषणं च सवर्ं कायोर्पयोिगतया+एव िसद्धं भवित । तदन्तगर्तमेव
जगत्स्रष्टृ त्वं संहतृर्त्वम् आधारत्वम् अन्तरात्मत्वम् इत्याद्युक्तम् अनुक्तं च सवर्म् इित न िकंिचदनुपपन्नम् ।
(११८) एवं च सित मन्त्राथर्वादगता ह्यिवरुद्धा अपूवार्श्चाथार्ः सवेर् िविधशेषतया+एव िसद्धा भविन्त ।
यथा+उक्तं द्रिमडभाष्ये ऋणं िह वै जायत इित श्रुतेिरत्युपक्रम्य यद्यप्यवदानस्तुितपरं वाक्यं तथा+अिप
नासता स्तुितरुपपद्यत इित । एतदु क्तं भवित सवोर् ह्यथर्वादभागो दे वताराधनभूतयागादे ः
साङ्गस्याराध्यदे वतायाश्चादृष्टरूपान् गुणान् सहस्रशो वदन् सहस्रशः कमर्िण प्राशस्त्यबुिद्धम् उत्पादयित ।
तेषाम् असद्भावे प्राशस्त्यबुिद्धरे व न स्यािदित कमर्िण प्राशस्त्यबुद्ध्यथर्ं गुणसद्भावमेव बोधयित+इित ।
अनया+एव िदशा सवेर् मन्त्राथर्वादावगता अथार्ः िसद्धाः ।
(११९) अिप च कायर्वाक्याथर्वािदिभः िकम् इदं कायर्त्वं नाम+इित वक्तव्यम् । कृितभावभािवता
कृत्युद्देश्यता च+इित चेत् । िकम् इदं कृत्युद्देश्यत्वम् । यदिधकृत्य कृितवर्तर्ते तत्कृत्युद्देश्यत्वम् इित चेत् ।
पुरुषव्यापाररूपायाः कृतेः को ऽयम् अिधकारो नाम । यत्प्रािप्तइच्छया कृितम् उत्पादयित पुरुषः
तत्कृत्युद्देश्यत्वम् इित चेथन्त तिहर् +इष्टत्वमेव कृत्युद्देश्यत्वम् । अथैवं मनुषे इष्टस्यैव रूपद्वयम् अिस्त ।
इच्छािवषयतया िस्थितः पुरुषप्रेरकत्वं च । तत्र प्रेरकत्वाकारः कृत्युद्देश्यत्वम् इित सो ऽयं
स्वपक्षािभिनवेशकािरतो वृथाश्रमः । तथा िह+इच्छािवषयतया प्रतीतस्य स्वप्रयत्नोत्पित्तम्
अन्तरे णािसिद्धरे व प्रेरकत्वम् । तत एव प्रवृत्तेः । इच्छायां जातायाम् इष्टस्य स्वप्रयत्नोत्पित्तम् अन्तरे णािसिद्धः
प्रतीयते चेत्ततिश्चकीषार् जायते ततः प्रवतर्ते पुरुष इित तत्त्विवदां प्रिक्रया । तस्मािदष्टस्य
कृत्यधीनात्मलाभत्वाितरे िक कृत्युद्देश्यत्वं नाम िकं िप न दृष्यते । अथ+उच्यते इष्टताहे तुश्च पुरुषानुकूलता ।
तत्पुरुषानुकूलत्वं कृत्युद्देश्यत्वम् इित चेत् । नैवम् । पुरुषानुकूलं सुखम् इत्यनथार्न्तरम् । तथा पुरुषानुकूलं
दु ःखपयार्यम् । अतः सुखव्यितिरक्तस्य कस्यािप पुरुषानुकूलत्वं न संभवित ।
ननु च दु ःखिनवृत्तेरिप सुखव्यितिरक्तायाः पुरुषानुकूलता दृष्टा । नैतत् । आत्मानुकूलं सुखम् आत्मप्रितकूलं
दु ःखम् इित िह सुखदु ःखयोिवर्वेकः । तत्रात्मानुकूलं सुखम् इष्टं भवित । तत्प्रितकूलं दु ःखं चािनष्टम् । अतो
दु ःखसंयोगस्यासह्यतया तिन्नवृित्तरिप+इष्टा भवित । तत एव+इष्टतासाम्यादनुकूलताभ्रमः । तथा िह
प्रकृितसंसृष्टस्य संसािरणः पुरुषस्यानुकूलसंयोगः प्रितकूलसंयोगः स्वरूपेणाविस्थितिरित च ितस्रो
ऽवस्थाः । तत्र प्रितकूलसंबन्धिनवृित्तश्चानुकूलसंबन्धिनवृित्तश्च स्वरूपेणाविस्थितरे व ।
तस्मात्प्रितकूलसंयोगे वतर्माने तिन्नवृित्तरूपा स्वरूपेणाविस्थितरिप+इष्टा भवित ।
तत्र+इष्टतासाम्यादनुकूलताभ्रमः ।
(१२०) अतः सुखरूपत्वादनुकूलतायाः िनयोगस्यानुकूलतां वदन्तं प्रामािणकाः पिरहसिन्त ।
इष्टस्याथर्िवशेषस्य िनवतर्कतया+एव िह िनयोगस्य िनयोगत्वं िस्थरत्वम् अपूवर्त्वं च प्रतीयते । स्वगर्कामो
यजेत+इत्यत्र कायर्स्य िक्रयाितिरक्ता स्वगर्कामपदसमिभव्याहारे ण स्वगर्साधनत्विनश्चयादे व भविन्त । न च
वाच्यं यजेत+इत्यत्र प्रथमं िनयोगः स्वप्रधानतया+एव प्रतीयते स्वगर्कामपदसमिभव्याहारात्स्विसद्धये
स्वगर्िसद्ध्यनुकूलता च िनयोगस्य+इित । यजेत+इित िह धात्वथर्स्य पुरुषप्रयत्नसाध्यता प्रतीयते ।
स्वगर्कामपदसमिभव्याहारादे व धात्वथार्ितरे िकणो िनयोगत्वं िस्थरत्वम् अपूवर्त्वं च+इत्यािद । तच्च
स्वगर्साधनत्वप्रतीितिनबन्धनम् । समिभव्याहृतस्वगर्कामपदाथार्न्वययोग्यं स्वगर्साधनमेव कायर्ं िलङादयो
ऽिभदधित+इित लोकव्युत्पित्तरिप ितरस्कृता । एतदु क्तं भवित
समिभव्यहृतपदान्तरवाच्याथार्न्वययोग्यमेव+इतरपदप्रितपाद्यम्
इत्यिन्वतािभधाियपदसंघातरूपवाक्यश्रवणसमन् अन्तरमेव प्रतीयते । तच्च स्वगर्साधनरूपम् । अतः
िक्रयावदनन्याथर्ता+अिप िवरोधादे व पिरत्यक्तेित । अत एव गङ्गायां घोष इत्यादौ
घोषप्रितवासयोग्याथोर्पस्थापनपरत्वं गङ्गापदस्याश्रीयते । प्रथमं गङ्गापदे न गङ्गाथर्ः स्मृत इित
गङ्गापदाथर्स्य पेयत्वं न वाक्याथार्न्वयीभवित । एवम् अत्र अिप यजेत+इत्येतावन्मात्रश्रवणे कायर्म्
अनन्याथर्ं स्मृतम् इित वाक्याथार्न्वयसमये कायर्स्यानन्याथर्ता नावितष्ठते । कायार्िभधाियपदश्रवणवेलायां
प्रथमं कायर्म् अनन्याथर्ं प्रतीतम् इत्येतदिप न संगच्छते । व्युत्पित्तकाले गवानयनािदिक्रयाया दु ःखरूपाया
इष्टिवशेषसाधनतया+एव कायर्ताप्रतीतेः । अतो िनयोगस्य पुरुषानुकूलत्वं सवर्लोकिवरुद्धं िनयोगस्य
सुखरूपपुरुषानुकूलतां वदतः स्वानुभविवरोधश्च । करीयार् वृिष्टकामो यजेय्त+इत्यािदषु िसद्धे ऽिप िनयोगे
वृष्ट्यािदिसिद्धिनिमत्तस्य वृिष्टव्यितरे केण िनयोगस्यानुकूलता नानुभूयते । यद्यप्यिस्मञ् जन्मिन
वृष्ट्यािदिसद्धे रिनयमस्तथा+अप्यिनयमादे व िनयोगिसिद्धरवश्याश्रयणीया ।
तिस्मन्ननुकूलतापयार्यसुखानुभूितनर् दृश्यते । एवम् उक्तरीत्या कृितसाध्येष्टत्वाितरे िक कृत्युद्देश्यत्वं न
दृश्यते ।


(१२१) कृितं प्रित शेिषत्वं कृत्युद्देश्यत्वम् इित चेत् । िकम् इदं शेिषत्वं िकं च शेषत्वम् इित वक्तव्यम् । कायर्ं
प्रित संबन्धी शेषः । तत्प्रितसंबिन्धत्वं शेिषत्वम् इित चेत् । एवं तिहर् कायर्त्वमेव शेिषत्वम् इत्युक्तं भवित ।
कायर्त्वमेव िवचायर्ते । परोद्दे शप्रवृत्तकृितव्याप्त्यहर् त्वं शेषत्वम् इित चेत् । को ऽयं परोद्दे शो नाम+इित ।
अयमेव िह िवचायर्ते । उद्दे श्यत्वं नाम+ईिप्सतत्वसाध्यत्वम् इित चेत् । िकम् इदम् ईिप्सतत्वम् ।
कृितप्रयोजनत्वम् इित चेत्पुरुषस्य कृत्यारम्भप्रयोजनमेव िह कृितप्रयोजनम् । स च+इच्छािवषयः
कृत्यधीनात्मलाभ इित पूवोर्क्त एव । अयमेव िह सवर्त्र शेषशेिषभावः । परगताितशयाधानेच्छोपादे यत्वमेव
यस्य स्वरूपं स शेषः परः शेषी । फलोत्पित्तइच्छया यागादे स्तत्प्रयत्नस्य च+उपादे यत्वं
यागािदिसिद्धइच्छया+अन्यत्सवर्म् उपादे यम् ।
(१२२) एवं गभर्दासादीनाम् अिप पुरुषिवशेषाितशयाधानोपादे यत्वमेव स्वरूपम् । एवम्
ईश्वरगताितशयाधानेच्छया+उपादे यत्वमेव चेतनाचेतनात्मकस्य िनत्यस्यािनत्यस्य च सवर्स्य वस्तुनः
स्वरूपम् इित सवर्म् ईश्वरशेषत्वमेव सवर्स्य च+ईश्वरः शेषी+इित सवर्स्य वशी सवर्स्य+ईशानः पितं
िवश्वस्य+इत्याद्युक्तम् । कृितसाध्यं प्रधानं यत्तत्कायर्म् अिभधीयत इत्ययम् अथर्ः श्रद्दधानेष्वेव शोभते ।
(१२३) अिप च स्वगर्कामो यजेत+इत्यािदषु लकारवाच्यकतृर्िवशेषसमपर्णपराणां स्वगर्कामािदपदानां
िनयोज्यिवशेषसमपर्णपरत्वं शब्दानुशासनिवरुद्धं केनावगम्यते । साध्यस्वगर्िविशष्टस्य स्वगर्साधने
कतृर्त्वान्वयो न घटत इित चेत् । िनयोज्यत्वान्वयो ऽिप न घटत इित िह स्वगर्साधनत्विनश्चयः । स तु
शास्त्रिसद्धे कतृर्त्वान्वये स्वगर्साधनत्विनश्चयः िक्रयते । यथा भोक्तुकामो दे वदत्तगृहं गच्छे िदत्युक्ते
भोजनकामस्य दे वदत्तगृहगमने कतृर्त्वश्रवणादे व प्रागज्ञातम् अिप भोजनसाधनत्वं
दे वदत्तगृहगमनस्यावगम्यते । एवम् अत्रािप भवित । न िक्रयान्तरं प्रित कतृर्तया श्रुतस्य िक्रयान्तरे
कतृर्त्वकल्पनं युक्तं यजेत+इित िह यागकतृर्तया श्रुतस्य िबद्धौ कतृर्त्वकल्पनं िक्रयते । बुद्धेः
कतृर्त्वकल्पनमेव िह िनयोज्यत्वम् । यथोक्तं
िनयोज्य सवर्कायर्ं यः स्वकीयत्वेन बुध्यते ।
इित । यष्टृ त्वानुगुणं तद्बोधृत्वम् इित चेत् । दे वदत्तः पचेिदित पाके कतृर्तया श्रुतस्य दे वदत्तस्य पाकाथर्गमनं
पाकानुगुणम् इित गमने कतृर्त्वकल्पनं न युज्यते ।
(१२४) िकं च िलङािदशब्दवाच्यं स्थाियरूपं िकम् इत्यपूवर्म् आश्रीयते ।
स्वगर्कामपदसमिभव्याहारानुपपत्तेिरित चेत् । का+अत्रानुपपित्तः । िसषाधियिषतस्वगोर् िह स्वगर्कामः । तस्य
स्वगर्कामस्य कालान्तरभािवस्वगर्िसद्धौ क्षणभङ्िगनी यागािदिक्रया न समथेर्ित चेत् ।
अनाघ्रातवेदिसद्धान्तानाम् इयम् अनुपपित्तः । सवैर्ः कमर्िभरारािधतः परमेश्वरो भगवान्नारायणस्तत्तिदष्टं
फलं ददाित+इित वेदिवदो वदिन्त । यथा+आहुवेर्दिवदग्रेसरा द्रिमडाचायार्ः फलसंिबभत्सया िह
कमर्िभरात्मानं िपप्रीषिन्त स प्रीतो ऽलं फलाय+इित शास्त्रमयार्दा इित । फलसंबन्धेच्छया
कमर्िभयार्गदानहोमािदिभिरिन्द्रयािददे वतामुखेन तत्तदन्तयार्िमरूपेणाविस्थतम् इन्द्रािदशब्दवाच्यं परमात्मानं
भगवन्तं वासुदेवम् आिरराधियषिन्त, स िह कमर्िभरारािधतस्तेषाम् इष्टािन फलािन प्रयच्छित+इत्यथर्ः ।
तथा च श्रुितः इष्टापूतर्ं बहुधा जातं जायमानं िवश्वं िबभितर् भुवनस्य नािभिरित । इष्टापूतर्म् इित
सकलश्रुितस्मृितचोिदतं कमर्+उच्यते । तिद्वश्वं िबभितर् इन्द्रािग्नवरुणािदसवर्देवतासंबिन्धतया प्रतीयमानं
तत्तदन्तरात्मतया+अविस्थतः परमपुरुषः स्वयमेव िबभितर् स्वयमेव स्वीकरोित । भुवनस्य नािभः
ब्रह्मक्षत्रािदसवर्वणर्पूणर्स्य भुवनस्य धारकः तैस्तैः कमर्िभरारािधतस्तत्तिदष्टफलप्रदानेन भुवनानां धारक इित
नािभिरत्युक्तः । अिग्नवायुप्रभृितदे वतान्तरात्मतया तत्तच्छब्दािभधेयो ऽयमेव+इत्याह
तदे वािग्नस्तद्वायुस्तत्सूयर्स्तदु चन्द्रमा इित । यथोक्तं भगवता
यो यो यां यां तनुं भक्तः श्रद्धया+अिचर्तुम् इच्छित । तस्य तस्याचलां श्रद्धां तामेव िवदधाम्यहम् ॥ स तस्य
श्रद्धया युक्तस्तस्याराधनं ईहते । लभते च ततः कामान् मया+एव िविहतान् इह तान् ॥ इित ।
यां यां तनुम् इित+इन्द्रािददे वतािवशेषास्तत्तदन्तयार्िमतया+अविस्थतस्य भगवतस्तनवः शरीरािण+इत्यथर्ः ।
अहं िह सवर्यज्ञानां भोक्ता च प्रभुरेव च ।
इत्यािद । प्रभुरेव च+इित सवर्फलानां प्रदाता च+इत्यथर्ः । यथा च
यज्ञैस्त्वम् इज्यसे िनत्यं सवर्देवमयाच्युत । यैः स्वधमर्परै नार्थ नरै रादािधतो भवान् । ते तरन्त्यिखलामेतां
मयाम् आत्मिवमुक्तये ॥
इित । सेितहासपुराणेषु सवेर्ष्वेव वेदेषु सवार्िण कमार्िण सवेर्श्वराराधनरूपािण, तैस्तैः कमर्िभरारािधतः
पुरुषोत्तमस्तत्तिदष्टं फलं ददाित+इित तत्र तत्र प्रपिञ्चतम् । एवम् िह सवर्शिक्तं सवर्ज्ञं सवेर्श्वरं भगवन्तम्
इन्द्रािददे वतान्तयार्िमरूपेण यागदानहोमािदवेदोिदतसवर्कमर्णां भोक्तारं सवर्फलानां प्रदातारं च सवार्ः
श्रुतयो वदिन्त । चतुहोर्तारो यत्र संपदं गच्छिन्त दे वैिरत्याद्याः । चतुहोर्तारो यज्ञाः, यत्र परमात्मिन
दे वेष्वन्तयार्िमरूपेणाविस्थते, दे वैः संपदं गच्छिन्त दे वैः संबन्धं गच्छिन्त यज्ञा इत्यथर्ः ।
अन्तयार्िमरूपेणाविस्थतस्य परमात्मनः शरीरतया+अविस्थतानाम् इन्द्रादीनां यागािदसंबन्ध इत्युक्तं भवित
। यथा+उक्तं भगवता
भोक्तारं यज्ञतपसां सवर्लोकमहे श्वरम् ।
इित । तस्मादग्न्यािददे वतान्तरात्मभूतपरमपुरुषाराधनरूपभूतािन सवार्िण कमार्िण, स एव
चािभलिषतफलप्रदातेित िकम् अत्रापूवेर्ण व्युत्पित्तपथदू रवितर् ना वाच्यतया+अभ्युपगतेन किल्पतेन वा
प्रयोजनम् । एवं च सित िलङादे ः को ऽयम् अथर्ः पिरगृहीतो भवित । यज दे वपूजायाम् इित
दे वताराधनभूतयागादे ः प्रकृत्यथर्स्य कतृर्व्यापारसाध्यतां व्युत्पित्तिसद्धां िलङादयो ऽिभदधित+इित न
िकंिचदनुपपन्नम् । कतृर्वािचनां प्रत्ययानां प्रकृत्यथर्स्य कतृर्व्यापारसंबन्धप्रकारो िह वाच्यः ।
भूतवतर्मानािदकम् अन्ये वदिन्त । िलङादयस्तु कतृर्व्यापारसाध्यतां वदिन्त ।
(१२५) अिप च कािमनः कतर्व्यता कमर् िवधाय कमर्णो दे वताराधनरूपतां तद्द्वारा फलसंभवं च
तत्तत्कमर्िविधवाक्यान्येव वदिन्त । वायव्यं श्वेतम् आलभत भूितकामो वायुवैर् क्षेिपष्ठा दे वता वायुमेव स्वेन
भागधेयेन+उपधावित स एवैनं भूितं गमयित+इत्यादीिन । नात्र फलिसद्ध्यनुपपित्तः का+अिप दृश्यत इित
फलसाधनत्वावगितरौपादािनकी+इत्यिप न संगच्छित । िवध्यपेिक्षतं यागादे ः फलसाधनत्वप्रकारं
वाक्यशेष एव बोधयित+इत्यथर्ः । तस्माद्ब्राह्मणाय नापगुरेत+इत्यत्रापगोरणिनषेधिविधपरवाक्यशेषे
श्रूयमाणं िनषेध्यस्यापगोरणस्य शतयातनासाधनत्वं िनषेधिवध्युपयोगी+इित िह स्वीिक्रयते । अत्र पुनः
कािमनः कतर्व्यतया िविहतस्य यागादे ः काम्यस्वगार्िदसाधनत्वप्रकारं वाक्यशेषावगतम् अनादृत्य िकम्
इत्युपादानेन यागादे ः फलसाधनत्वं पिरकल्प्यते । िहरण्यिनिधम् अपवरके िनधाय याचते कोद्रवािदलुब्धः
कृपणं जनम् इित श्रूयते तदे तद्युष्मासु दृश्यते । शतयातनासाधनत्वम् अिप नादृष्टद्वारे ण । चोिदतान्यनुितष्ठो
िविहतं कमार्कुवर्तो िनिन्दतािन च कुवर्तः सवार्िण सुखािन दु ःखािन च परमपुरुषानुग्रहिनग्रहाभ्यामेव भविन्त ।
एष ह्ये वानन्दयित अथो सो ऽभयं गतो भवित अथ तस्य भयं भवित भीषा+अस्माद्वा+अतः पवते
भीषा+उदे ित सूयोर् भीषास्मादिग्नश्चन्द्रश्च मृत्युधार्वित पञ्चमः इित । एतस्य वा अक्षरस्य प्रशासने गािगर्
सूयार्चन्द्रमसौ िवधृतौ ितष्ठतः एतस्य वा अक्षरस्य प्रशासने गािगर् ददतो मनुष्याः प्रशंसिन्त यजमानं दे वा
दवीर्ं िपतरो ऽन्वायत्ता इत्याद्यनेकिवधाः श्रुतयः सिन्त । यथा+उक्तं द्रिमडभाष्ये तस्याज्ञया धावित वायुनर्द्यः
स्रविन्त तेन च कृतसीमानो जलाशयाः समदा इव मेषिवसर्िपतं कुवर्िन्त+इित । तत्संकल्पिनबन्धना िह+इमे
लोके न च्यवन्ते न स्फुटन्ते । स्वशासनानुवितर् नां ज्ञात्वा कारुण्यात्स भगवान् वधर्येत िवद्वान् कमर्दक्ष इित च

(१२६) परमपुरुषयाथात्म्यज्ञानपूवर्कतदु पासनािदिविहतकमार्नुष्ठाियनस्तत्प्रसादात्तत्प्रािप्तपयर्न्तािन
सुखान्यभयं च यथािधकारं भविन्त । तज्ज्ञानपूवर्कं तदु पासनािदिविहतं कमार्कुवर्तो िनिन्दतािन च
कुवर्तस्तिन्नग्रहादे व तदप्रािप्तपूवर्कापिरिमतदु ःखािन भयं च भविन्त । यथोक्तं भगवता
िनयतं कुरु कमर् त्वं कमर् ज्यायो ह्यकमर्णः ।
इत्यािदना कृत्स्नं कमर् ज्ञानपूवर्कम् अनुष्ठेयं िवधाय
मिय सवार्िण कमार्िण संन्यस्य
इित सवर्स्य कमर्णः स्वाराधनताम् आत्मनां स्विनयाम्यतां च प्रितपाद्य
ये मे मतम् इदं िनत्यम् अनुितष्ठिन्त मानवाः । श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽिप कमर्िभः ॥ ये
त्वेतदभ्यसूयन्तो नानुितष्ठिन्त मे मतम् । सवर्ज्ञानिवमूढांस्तान् िविद्ध नष्टान् अचेतसः ॥
इित स्वाज्ञानुवितर् नः प्रशस्य िवपरीतान् िविनन्द्य पुनरिप स्वाज्ञानुपालनम् अकुवर्ताम् आसुरप्रकृत्यन्तभार्वम्
अिभधायाधमा गितश्च+उक्ता
तान् अहं िद्वषतः क्रूरान् संसारे षु नराधमान् । िक्षपाम्यजस्रम् अशुभान् आसुरीष्वेव योिनषु ॥ आसुरीं योिनम्
आपन्ना मूढा जन्मिन जन्मिन । माम् अप्राप्यैव कौन्तेय ततो यान्त्यधमां गितम् ॥ इित । सवर्कमार्ण्यिप सदा
कुवार्णो मद् व्य्पाश्रयः । मत्प्रसादादवाप्नोित शाश्वतं पदम् अव्ययम् ॥
इित च स्वाज्ञानुवितर् नां शाश्वतं पदं च+उक्तम् । अश्रुतवेदान्तानां कमर्ण्यश्रद्धा मा भूिदित दे वतािधकरणे
ऽितवादाः कृताः कमर्मात्रे यथा श्रद्धा स्यािदित सवर्मेकशास्त्रम् इित वेदिवित्सद्धान्तः ।
(१२७) तस्यैतस्य परस्य ब्रह्मणो
नारायणस्यापिरच्छे द्यज्ञानानन्दामलत्वस्वरूपवज्ज्ञानशिक्तबलैश्वयर्वीयर्तेजःप्रभृत्यनविधकाितशयासंख्येय
कल्याणगुणवत्स्वसंकल्पप्रवत्यर्स्वेतरसमस्तिचदिचद्वस्तुजातवत्स्वािभमतस्वानुरूपैकरूपिदव्यरूपतदु िचत
िनरितशयकल्याणिविवधानंतभूषणस्वशिक्तसदृशापिरिमतानन्ताश्चयर्नानािवधायुधस्वािभमतानुरूपस्वरूप
गुणिवभवैश्वयर्शीलाद्यनविधकमिहममिहसीस्वानुरूपकल्याणज्ञानिक्रयाद्यपिरमेयगुणानन्तपिरजनपिरच्छे द
स्वोिचतिनिखलभोग्यभोगोपकरणाद्यनन्तमहािवभवावाङ्मनसगोचरस्वरूपस्वभाविदव्यस्थानािदिनत्यतािनर
वद्यतागोचराश्च सहस्रशः श्रुतयः सिन्त । वेदाहमेतं पुरुषं महान्तम् आिदत्यवणर्ं तमसः परस्तात् । य एषो
ऽन्तरािदत्ये िहरण्मयः पुरुषः । तस्य यथा कप्यासं पुण्डरीकमेवम् अिक्षणी । य एषो ऽन्तहृर् दय
आकाशस्तिस्मन्नयं पुरुषो मनोमयो ऽमृतो िहरण्मयः मनोमय इित मनसा+एव िवशुद्धेन गृह्यत इत्यथर्ः सवेर्
िनमेषा जिज्ञरे िवद्युतः पुरुषादिध िवद्युद्वणार्त्पुरुषािदत्यथर्ः नीलतोयदमध्यस्था िवद्युल्लेखेव भास्वरा
मध्यस्थनीलतोयदा िवद्युल्लेखेव सेयं दहरपुण्डरीकमध्यस्थाकाशवितर् नी विह्निशर्खा
स्वान्तिनर्िहतनीलतोयदाभपरमात्मस्वरूपा अवान्तिनर्िहतनीलतोयदा िवस्युिदवाभाित+इत्यथर्ः । मनोमयः
प्राणशरीरो भारूपः । सत्यकामः सत्यसंकल्पः । आकाशात्मा सवर्कामा सवर्कामः सवर्गन्धः सवर्रसः सवर्म्
इदम् अभ्यात्तो ऽवाक्यानादरः । माहारजनं वास इत्याद्याः । अस्य+ईशाना जगतो िवष्णुपत्नी । ह्रीश्च ते
लक्ष्मीश्च पत्न्यौ ।तिद्वष्णोः परमं पदं सदा पश्यिन्त सूरयः । क्षयन्तम् अस्य रजसः पराके । यदे कम्
अव्यक्तम् अनन्तरूपं िवश्वं पुराणं तमसः परस्तात् । यो वेद िनिहतं गुहायां परमे व्योमन् । यो ऽस्याध्यक्षः
परमे व्योमन् । तदे व तदु भव्यमा इदं तदक्षरे परमे व्योमिन्नत्यािदश्रुितशतिनिश्चतो ऽयम् अथर्ः ।
(१२८) तिद्वष्णोः परमं पदम् इित िवष्णोः परस्य ब्रह्मणः परं पदं सदा पश्यिन्त सूरय इित
वचनात्सवर्कालदशर्नवन्तः पिरपूणर्ज्ञानाः केचन सिन्त+इित िवज्ञायते । ये सूरयस्ते सदा पश्यिन्त+इित
वचनव्यिक्तः, ये सदा पश्यिन्त ते सूरय इित वा । उभयपक्षे ऽप्यनेकिवधानं न संभवित+इित चेत् । न ।
अप्राप्तत्वात्सवर्स्य सवर्िविशष्टं परमस्थानं िवधीयते । यथोक्तं तद्गुणास्ते िवधीयेरन्निवभागािद्वधानाथेर् न
चेदन्येन िशष्टा इित । यथा यदाग्नेयो ऽष्टाकपाल इत्यािदकमर्िवधौ कमर्णो गुणानां चाप्राप्तत्वेन
सवर्गुणिविशष्टं कमर् िवधीयते तथा+अत्रािप सूिरिभः सदा दृश्यत्वेन िवष्णोः परमस्थानम् अप्राप्तं
प्रितपादयित+इित न किश्चिद्वरोधः । करणमन्त्राः िक्रयमाणानुवािदनः स्तोत्रशस्त्ररूपा जपािदषु
िविनयुक्ताश्च प्रकरणपिथताश्चाप्रकरणपिथताश्च स्वाथर्ं सवर्ं यथाविस्थतमेवाप्राप्तम् अिवरुद्धं
ब्राह्मणवद्बोधयिन्त+इित िह वैिदकाः । प्रगीतमन्त्रसाध्यगुणगुिणअिभमानं स्तोत्रम् ।
अप्रगीतमन्त्रसाध्यगुणगुिणिनष्ठगुणािभधानं शस्त्रम् । िनयुक्ताथर्प्रकाशनां च
दे वतािदष्वप्राप्तािवरुद्धगुणिवशेषिप्र्तपादनं िविनयोगानुगुणमेव । न+इयं श्रुितमुर्क्तजनिवषया । तेशां
सदादशर्नानुपपत्तेः । न+िप मुक्तप्रवाहिवषया । सदा पश्यिन्त+इत्येकैककतृर्किवषयतया प्रतीतेः
श्रुितभङ्गप्रसङ्गात् । मन्त्राथर्वादगता ह्यथार्ः कायर्परत्वे ऽिप िसद्ध्यिन्त+इत्युक्तम् । िकं पुनः िसद्धवस्तुन्येव
तात्पयेर् व्युत्पित्तिसद्ध इित सवर्म् उपपन्नम् । ननु चात्र तिद्वष्णोः परमं पदम् इित परस्वरूपमेव
परमपदशब्दे नािभधीयते । समस्तहे यरिहतं िवष्ण्वाख्यं परं पदम् इत्यािदष्वव्यितरे कदशर्नात् । नैवम् ।
क्षयन्तम् अस्य रजतः पराके, तदक्षरे परमे व्योमन्, यो अस्याध्याक्षः परमे व्योमन्, यो वेद िनिहतं गुहायां
परमे व्योमिन्नत्यािदषु परमस्थानस्यैव दशर्नम् । तिद्वष्णोः परमं पदम् इित व्यितरे किनदेर् शाच्च । िवष्ण्वाख्यं
परमं पदम् इित िवशेषणादन्यदिप परमं पदं िवद्यत इित च तेनैव ज्ञायते । तिददं परस्थानं सूिरिभः
सदादृश्यत्वेन प्रितपाद्यते ।
(१२९) एतदु क्तं भवित क्विचत्परस्थानं परमपदशब्दे न प्रितपाद्यते, क्विचत्प्रकृितिवयुक्तात्मस्वरूपं,
क्विचद्भगवत्स्वरूपम् । तिद्वष्णोः परमं पदं सदा पश्यिन्त सूरय इित परस्थानम् ।
सगर्िस्थत्यन्तकालेषु ित्रिवधा+एव प्रवतर्ते । गुणप्रवृत्त्या परमं पदं तस्यागुणं महत् ॥
इत्यत्र प्रकृितिवयुक्तात्मस्वरूपम् ।
समस्तहे यरिहतं िवष्ण्वाख्यं परमं पदम् ।
इत्यत्र भगवत्स्वरूपम् । त्रीण्यप्येतािन परमप्राप्तत्वेन परमपदशब्दे न प्रितपाद्यन्ते । कथं त्रयाणां
परमप्राप्यत्वम् इित चेत् । भगवत्स्वरूपं परमप्राप्यत्वादे व परमं पदम् । इतरयोरिप भगवत्प्रािप्तगभर्त्वादे व
परमपदत्वम् । सवर्कमर्बन्धिविनमुर्क्तात्मस्वरूपावािप्तभर्गवत्प्रािप्तगभार् । त इमे सत्याः कामा अनृतािपधाना
इित भगवतो गुणगणस्य ितरोधायकत्वेनानृतशब्दे न स्वकमर्णः प्रितपादनम् ।
(१३०) अनृतरूपितरोधानं क्षेत्रज्ञकमर्+इित कथम् अवगम्यत इित चेत् ।
अिवद्या कमर्संज्ञान्या तृतीया शिक्तिरष्यते । यथा क्षेत्रज्ञशिक्तः सा वेिष्टता नृप सवर्गा ॥ संसारतापान्
अिखलान् अवाप्नोत्यितसंततान् । तया ितरोिहतत्वाच्च
इत्यािदवचनात् ।
(१३१) परस्थानप्रािप्तरिप भगवत्प्रािप्तगभार्+एव+इित सुव्यक्तम् । क्षयन्तम् अस्य रजसः पराक इित
रजतःशब्दे न ित्रगुणाित्मका प्रकृितरुच्यते केवलस्य रजसो ऽनवस्थानात् । इमां ित्रगुणाित्मकां प्रकृितम्
अितक्रम्य िस्थते स्थाने क्षयन्तं वसन्तम् इत्यथर्ः । अनेन ित्रगुणात्मकात्क्षेत्रज्ञस्य भोग्यभूताद्वस्तुनः
परस्तािद्वष्णोवार्सस्थानम् इित गम्यते । वेदाहमेतं पुरुषं महान्तम् आिदत्यवणर्ं तमसः परस्तािदत्यत्रािप
तमःशब्दे न सा+एव प्रकृितरुच्यते । केवलस्य तमसो ऽनवस्थानादे व । रजसः पराके क्षयन्तम्
इत्यनेनैकवाक्यत्वात्तमसः परस्ताद्वसन्तं महान्तम् आिदत्यवणर्ं पुरुषं अहं वेद+इत्ययम् अथोर् ऽवगम्यते ।
सत्यं ज्ञानम् अनन्तं ब्रह्म । यो वेद िनिहतं गुहायां परमे व्योमन् । तदक्षरे परमे व्योमिन्नित तत्स्थानम्
अिवकाररूपं परमव्योमशब्दािभधेयम् इित च गम्यते । अक्षरे परमे व्योमिन्नत्यस्य
स्थानस्याक्षरत्वश्रवणात्क्षररूपािदत्यमण्डलादयो न परमव्योमशब्दािभधेयाः । यत्र पूवेर् साध्याः सिन्त दे वाः,
यत्र षर्यः प्रथमजा ये पुराणा इत्यािदषु च त एव सूरय इत्यवगम्यते । तिद्वप्रासो िवपन्यवो जागृवांसः
सिमन्धते िवष्णोयर्त्परं पदम् इत्यत्रािप िवप्रासो मेधािवनः, िवपन्यवः स्तुितशीलाः, जागृवांसः
अस्खिलतज्ञानास्त एवास्खिलतज्ञानास्तिद्वष्णोः परमं पदं सदा स्तुवन्तः सिमन्धत इत्यथर्ः ।
(१३२) एतेषां पिरजनस्थानादीनां सदे व सोम्य+इदम् अग्र आसीिदत्यत्र
ज्ञानबलैश्वयार्िदकल्याणगुणगणवत्परब्रह्मस्वरूपान्तभूर्तत्वात्सदे वक ै मेवािद्वतीयम् इित ब्रह्मान्तभार्वो
ऽवगम्यते । एषाम् अिप कल्याणगुणैकदे शत्वादे व सदे व सोम्य+इदम् अग्र आसीिदत्यत्र+इदम् इित शब्दस्य
कमर्वश्यभोक्तृवगर्िमश्रतद्भोग्यभूतप्रपञ्चिवषयत्वाच्च सदा पश्यिन्त सूरय इित सदादिशर्त्वेन च तेषां
कमर्वश्यानन्तभार्वात् । अपहतपाप्मेत्याद्यिपपास इत्यन्तेन
सलीलोपकरणभूतित्रगुणप्रकृितप्राकृततत्संसृष्टपुरुषगतं हे यस्वभावं सवर्ं प्रितिषध्य सत्यकाम इत्यनेन
स्वभोग्यभोगोपकरणजातस्य सवर्स्य सत्यता प्रितपािदता । असत्याः कामा यस्यासौ सत्यकामः । काम्यन्त
इित कामाः । तेन परे ण ब्रह्मणा स्वभोग्यतदु पकरणादयः स्वािभमता ये काम्यन्ते ते सत्याः िनत्या इत्यथर्ः ।
अन्यस्य लीलोपकरणस्यािप वस्तुनः प्रमाणसंबन्धयोग्यत्वे सत्यिप िवकारास्पदत्वेनािस्थरत्वाद् तिद्वपरीतं
िस्थरत्वमेषां सत्यपदे न+उच्यते । सत्यसंकल्प इत्येतेषु भोग्यतदु पकरणािदषु िनत्येषु िनरितशयेष्वनन्तेषु
सत्स्वप्यपूवार्णाम् अपिरिमतानाम् अथार्नाम् अिप संकल्पमात्रेण िसिद्धं वदित । एषां च भोगोपकरणानां
लीलोपकरणानां चेतनानाम् अचेतनानां िस्थराणाम् अिस्थराणां च तत्संकल्पायत्तस्वरूपिस्थितप्रवृित्तभेदािद
सवर्ं वाित सत्यसंकल्प इित ।
(१३३) इितहासपुराणयोवेर्दोपबृंहणयोश्चायम् अथर् उच्यते
तौ ते मेधािवनौ दृष्ट्वा वेदेषु पिरिनिष्ठतौ । वेदोपबृंहणाथार्य तावग्राहयत प्रभुः ॥
इित वेदोपबृंहणतया प्रारब्धे श्रीमद्रामायणे
व्यक्तमेष महायोगी परमात्मा सनातनः । अनािदमध्यिनधनो महतः परमो महान् ॥ तमसः परमो धाता
शङ्खचक्रगदाधरः । श्रीवत्सवक्षा िनत्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ शारा नानािवधाश्चािप धनुरायतिवग्रहम् ।
अन्वगच्छन्त काकुत्स्थं सवेर् पुरुषिवग्रहाः ॥ िववेश वैष्णवं तेजः सशरीरः सहानुगः ॥
श्रीमद्वैष्णवपुराणे
समस्ताः शक्तयश्चैता नृप यत्र प्रितिष्ठताः । तिद्वश्वैरूप्यं रूपम् अन्त्यद्धरे मर्हत् ॥ मूतर्ं ब्रह्म महाभाग
सवर्ब्रह्ममयो हिरः ॥ िनत्यैवैषा जगन्माता िवष्णोः श्रीरनपाियनी । यथा सवर्गतो िवष्णुस्तथा+एव+इयं
िद्वजोत्तम ॥ दे वत्वे दे वदे हेयं मनुष्यत्वे च मानुषी । िवष्णोदेर् हानुरूपां वै करोत्येषा+आत्मनस्तनुम् ॥ एकािन्तनः
सदा ब्रह्मध्याियनो योिगनो िह ये । तेषां तत्परं स्थानं यद्वै पश्यिन्त सूरयः ॥ कलामुहूतार्िदमयश्च कालो न
यिद्वभूतेः पिरणामहे तुः ॥
महाभारते च
िदव्यं स्थानम् अजरं चाप्रमेयं दु िवर्ज्ञेय, चागमैगर्म्यमाद्यम् । गच्छ प्रभो रक्ष चास्मान् प्रपन्नान् कल्पे कल्पे
जायमानः स्वमूत्यार् ॥ कालः स पचते तत्र न कालस्तत्र वै प्रभुः ।
इित । परस्य ब्रह्मणो रूपवत्त्वं सूत्रकारश्च वदित अन्तस्तद्धमोर्पदे शािदित
(१३४) यो ऽसावािदत्यमण्डलान्तवर्तीर् तप्तकातर्स्वरिगिरवरप्रभः सहस्रांशुशतसहस्रिकरणो
गम्भीराम्भःसमुद्भूतसुमृष्टनालिवकरिवकिसतपुण्डरीकदलामलायतेक्षणः सुभ्रूललाटः सुनासः
सुिस्मताधरिवद्रुमः सुरुिचरकोमलगण्डः कम्बुग्रीवः समुन्नतांसिवलिम्बचारुरूपिदव्यकणर्िकसलयः
पीनवृत्तायतभुजश्चारुतरातम्रकरतलानुरक्ताङ्गुलीिभरलंकृतस्तनुमध्यो िवशालवक्षःस्थलः
समिवभक्तसवार्ङ्गो ऽिनदेर् श्यिदव्यरूपसंहननः िस्नग्धवणर्ः प्रबुद्धपुण्डरीकचारुचरणयुगलः
स्वानुरूपपीताम्बरधो
ऽमलिकरीटकुण्डलहारकौस्तुभकेयूरकटकनूपुरोदरबन्धनाद्यपिरिमताश्चयार्नन्तिदव्यभूषणः
शङ्खचक्रगदािसश्रीवत्सवनमालालङ्कृतो
ऽनविधकाितशयसौन्दयार्हृताशेषमनोदृिष्टवृित्तलार्वण्यामृतपूिरताशेषचराचरभूतजातो
ऽत्यद्भुतािचन्त्यिनत्ययौवनः पुष्पहाससुकुमारः
पुण्यगन्धवािसतानन्तिदगन्तरालस्त्रैलोक्याक्रमणप्रवृत्तगम्भीरभावः
करुणानुरागमधुरलोचनावलोिकतािश्रतवगर्ः पुरुषवरो दरीदृश्यते । स च िनिखलजगदु दयिवभवलयलीलो
िनरस्तसमस्तहे यः समस्तकल्याणगुणगणिनिधः स्वेतरसमस्तवस्तुिवलक्षणः परमात्मा परं ब्रह्म नारायण
इत्यवगम्यते । तद्धमोर्पदे शात् स एष सवेर्षां लोकानाम् ईष्टे सवेर्षां कामानां स एष सवेर्भ्यः पापभ्य उिदत
इत्यािददशर्नात् । तस्यैते गुणाः सवर्स्य वशी सवर्स्य+ईशानः अपहतपाप्मा िवजर इत्यािद सत्यसंकल्प
इत्यन्तं िवश्वतः परमं िनत्यं िवश्वं नारायणं हिरम् । पितं िवश्वस्यात्मेश्वरम् इत्यािदवाक्यप्रितपािदताः ।
(१३५) वाक्यकारै श्चैतत्सवर्ं सुस्पष्टं आह िहरण्यमयः पुरुषो दृश्यत इित प्राज्ञः सवार्न्तरः स्याल्
लोककामेशोपदे शात्तथा+उदयात्पाप्मनाम् इत्यािदना । तस्य च रूपस्यािनत्यतािद वाक्यकारे णैव प्रितिषद्धं
स्यात्तद्रूपं कृतकम् अनुग्रहाथर्ं तच्चेतनानाम् ऐश्वयार्िदत्युपािसतुरनुग्रहाथर्ः परमपुरुषस्य रूपसंग्रह इित
पूवर्पक्षं कृत्वा, रूपं वा+अतीिन्द्रयम् अन्तःकरणप्रत्यक्षं तिन्नदेर् शािदित । यथा ज्ञानादयः परस्य ब्रह्मणः
स्वरूपतया िनदेर् शात्स्वरूपभूतगुणास्तथेदम् अिप रूपं श्रुत्या स्वरूपतया िनदेर् शात्स्वरूपभूतम् इत्यथर्ः ।
भाष्यकारे णैतद्व्याख्यातम् अञ्जसा+एव िवश्वसृजो रूपं तत्तु न चक्षु षा ग्राह्यं मनसा त्वकलुषेण
साधनान्तरवता गृह्यते, न चक्षु षा गृह्यते नािप वाचा मनसा तु िवशुद्धेन+इित श्रुतेः, न ह्य्रूपाया दे वताया
रूपम् उपिदश्यते, यथाभूतवािद िह शास्त्रम्, महारजनं वासः वेदाहमेतं पुरुषं महान्तम् आिदत्यवणर्ं तमसः
परस्तािदित प्रकरणान्तरिनदेर् शाच्च सािक्षण इत्यािदना िहरण्यमय इित रूपसामान्याच्चन्द्रमुखवत्, न मयड्
अत्र िवकारम् आदाय प्रयुज्यते, अनारभ्यत्वादात्मन इित । यथा
ज्ञानािदकल्याणगुणगणानन्तयर्िनदेर् शादपिरिमतकल्याणगुणगणिविशष्टं परं ब्रह्म+इत्यवगम्यत एवम्
आिदत्यवणर्ं पुरुषम् इत्यािदिनदेर् शात्स्वािभमतस्वानुरूपकल्याणतमरूपः परब्रह्मभूतः पुरुषोत्तमो नारायण
इित ज्ञायते । तथा+अस्य+ईशना जगतो िवष्णुपत्नी ह्रीश्च ते लक्ष्मीश्च पत्न्यौ सदा पश्यिन्त सूरयः तमसः
परस्तात् क्षयन्तम् अस्य रजसः पराक इत्यािदना पत्नीपिरजनस्थानादीनां िनदेर् शादे व तथा+एव
सिन्त+इत्यवगम्यते । यथा+आह भाष्यकार यथाभूतवािद िह शास्त्रम् इित ।
(१३६) एतदु क्तं भवित यथा सत्यं ज्ञानं अनन्तं ब्रह्म+इित िनदेर् शात्परमात्मस्वरूपं
समस्तहे यप्रत्यनीकानविधकानन्तैकतानतयापिरच्छे द्यतया च सकलेतरिवलक्षणं तथा यः सवर्ज्ञः सवर्िवत्
परा+अस्य शिक्तिवर्िवधा+एव श्रूयते स्वाभािवकी ज्ञानबलिक्रया च तमेव भान्तम् अनुभाित सवर्ं तस्य भासा
सवर्म् इदं िवभाित+इत्यािदिनदेर् शािन्नरितशयासंख्येयाश्च गुणाः सकल+इतरिवलक्षणाः । तथािदत्यवणर्म्
इत्यािदिनदेर् शाद्रूपपिरजनस्थानादयश्च सकलेतरिवलक्षणाः स्वासाधारणा अिनदेर् श्यस्वरूपस्वभावा इित ।
(१३७) वेदाः प्रमाणं चेिद्वध्यथर्वादमन्त्रगतं सवर्म् अपूवर्म् अिवरुद्धम् अथर्जातं यथाविस्थतमेव बोधयिन्त ।
प्रामाण्यं च वेदानाम् औत्पित्तकस्तु शब्दस्याथेर्न संबन्ध इत्युक्तम् । यथािग्नजलादीनाम्
औष्ण्यािदशिक्तयोगः स्वाभािवकः, यथा च चक्षु रादीनाम् इिन्द्रयाणां बुिद्धिवशेषजनशिक्तः स्वाभािवकी
तथा शब्दस्यािप बोधनशिक्तः स्वाभािवकी । न च हस्तचेष्टािदवत्संकेतमूलं शब्दस्य बोधकत्वम् इित वक्तुं
शक्यम् । अनाद्यनुसंधानािवच्छे दे ऽिप संकेतियतृपुरुषाज्ञानात् । यािन संकेतमूलािन तािन सवार्िण साक्षाद्वा
परं परया वा ज्ञायन्ते । न च दे वदत्तािदशब्दवत्कल्पियतुं युक्तम् । तेषु च साक्षाद्वा परं परया वा संकेतो ज्ञायते ।
गवािदशब्दानां त्वनाद्यनुसंधानािवच्छे दे ऽिप संकेताज्ञानादे व बोधकत्वशिक्तः स्वाभािवकी । अतो
ऽग्न्यादीनां दाहकत्वािदशिक्तविदिन्द्रयाणां बोधकत्वशिक्तवच्च शब्दस्यािप बोधकत्वशिक्तराश्रयणीया ॥
(१३८) ननु चेन् इिन्द्रयवच्छब्दस्यािप बोधकत्वं स्वाभािवकं संबन्धग्रहणं बोधकत्वाय िकम् इत्यपेक्षते,
िलङ्गािदविदित उच्यते यथा ज्ञातसंबन्धिनयमं धूमाद्यग्न्यािदिवज्ञानजनकं तथा ज्ञातसंबन्धिनयमः शब्दो
ऽप्यथर्िवशेषबुिद्धजनकः । एवं तिहर् शब्दो ऽप्यथर्िवशेषस्य िलङ्गम् इत्यनुमानं स्यात् नैवम् । शब्दाथर्योः
संबन्धो बोध्यबोध्कभाव एव धूमादीनां तु संबन्धान्तर इित तस्य संबन्धस्य ज्ञानद्वारे ण बुिद्धजनकत्वम् इित
िवशेषः । एवं गृहीतसंबन्धस्य बोधकत्वदशर्नादनाद्यनुसंधानािवच्छे दे ऽिप
संकेताज्ञानाद्बोधकत्वशिक्तरे व+इित िनश्चीयते ।
(१३९) एवं बोधकानां पदसंघातानां संसगर्िवशेषबोधकत्वेन वाक्यशब्दािभधेयानाम् उच्चारणक्रमो यत्र
पुरुषबुिद्धपूवर्कस्ते पौरुषेयाः शब्दा इत्युच्यन्ते । यत्र तु तदु च्चारणक्रमः
पूवर्पूवोर्च्चरणक्रमजिनतसंस्कारपूवर्कः सवर्दा+अपौरुषेयास्ते च वेदा इत्य+उच्यन्ते । एतदे व वेदानाम्
अपौरुषेयत्वं िनत्यत्वं च यत्पूवोर्च्चारणक्रमजिनतसंस्कारे ण तमेव क्रमिवशेषं स्मृत्वा तेनैव
क्रमेण+उच्चायर्माणत्वम् । ते चानुपूवीर्िवशेषेण संिस्थता अक्षरराशयो वेदा ऋग्यजुःसामाथवर्भेदिभन्ना
अनन्तशाखा वतर्न्ते । ते च िवध्यथर्वादमन्त्ररूपा वेदाः परब्रह्मभूतनारायणस्वरूपं
तदाराधनप्रकारािधतात्फलिवशेषं च बोधयिन्त ।
परमपुरुषवत्तत्स्वरूपतदाराधनतत्फलज्ञापकवेदाख्यशब्दजातं िनत्यमेव । वेदानाम् अनन्तत्वाद्दुरवगाहत्वाच्च
परमपुरुषिनयुक्ताः परमषर्यः कल्पे कल्पे िनिखलजगदु पकाराथर्ं वेदाथर्ं स्मृत्वा िवध्यथर्वादमन्त्रमूलािन
धमर्शास्त्रािण+इितहासपुराणािन च चक्रुः । लौिककाश्च शब्दा वेदराशेरुद्धृत्यैव तत्तदथर्िवशेषनामतया
पूवर्वत्प्रयुक्ताः पारं पयेर्ण प्रयुज्यन्ते । ननु च वैिदक एव सवेर् वाचकाः शब्दाश्चेच्छन्दस्यैवं भाषायामेवम् इित
लक्षणभेदः कथम् उपपद्यते । उच्यते तेषामेव शब्दानां तस्यामेवानुपूव्यार्ं वतर्मानां तथा+एव प्रयोगः । अन्यत्र
प्रयुज्यमानानाम् अन्यथेित न किश्चद्दोषः ।
(१४०) एवम् इितहासपुराणधमर्शास्त्रोपबृंिहतसाङ्गवेदवेद्यः परब्रह्मभूतो नारायणो िनिखलहे यप्रत्यनीकः
सकलेतरिवलक्षणो ऽपिरिच्छन्नज्ञानानन्दै कस्वरूपः
स्वाभािवकानविधकाितशयासंख्येयकल्याणगुणगणाकरः
स्वसंकल्पानुिवधाियस्वरूपिस्थितप्रवृित्तभेदिचदिचद्वस्तुजातो
ऽपिरच्छे द्यस्वरूपस्वभावानन्तमहािवभूितनार्नािवधानन्तचेतनाचेतनात्मकप्रपञ्चलीलोपकरण इित
प्रितपािदतम् । सवर्ं खिल्वदं ब्रह्म ऐतदात्म्यम् इदं सवर्ं तत्त्वम् अिस श्वेतकेतो
एनमेके वदन्त्यिग्नं मरुतो ऽन्यो प्रजापितम् । इन्द्रमेके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥ ज्योतींिष शुक्लािन
च यािन लोके त्रयो लोका लोकपालास्त्रयी च । त्रयो ऽग्नयश्चाहुतयश्च पञ्च सवेर् दे व दे वकीपुत्र एव ॥ त्वं
यज्ञस्त्वं वषट् कारस्त्वम् ओं कारः परं तपः । ऋतुधामा वसुः पूवोर् वसूनां त्वं प्रजापितः ॥ जगत्सवर्ं शरीरं ते
स्थैयर्ं ते वसुधातलम् । अिग्नः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ॥ ज्योतींिष िवष्णुभुर्वनािन िवष्णुवर्नािन
िवष्णुिगर्रयो िदशश्च । नद्यः समुद्राश्च स एव सवर्ं यदिस्त यन्नािस्त च िवप्रवयर् ॥
इत्यािदसामानािधकरण्यप्रयोगेषु सवैर्ः शब्दै ः सवर्शरीरतया सवर्प्रकारं ब्रह्मैवािभधीयत इित च+उक्तम् ।
सत्यसंकलपं परं ब्रह्म स्वयमेव बहुप्रकारं स्याम् इित संकल्प्यािचत्समिष्टरूपमहाभूतसूक्ष्मवस्तु
भोक्तृवगर्समूहं च स्विस्मन् प्रलीनं स्वयमेव िवभज्य तस्माद्भूतसूक्ष्माद्वास्तुनो महाभूतािन सृष्ट्वा तेषु च
भोक्तृवगार्त्मतया प्रवेश्य तैिश्चदिधिष्ठतैमर्हाभूतैरन्योन्यसंसृष्टैः कृत्स्नं जगिद्वधाय स्वयम् अिप
सवर्स्यात्मतया प्रिवश्य परमात्मत्वेनाविस्थतं सवर्शरीरं बहुप्रकारम् अवितष्ठते । यिददं महाभूतसूक्ष्मं वस्तु
तदे व प्रकृितशब्दे नािभधीयते । भोक्तृवगर्समूह एव पुरुषशब्दे न च+उच्यते । तौ च प्रकृितपुरुषौ
परमात्मशरीरतया परमात्मप्रकारभूतौ । तत्प्रकारः परमात्मा+एव प्रकृितपुरुषशब्दािभदे यः । सो ऽकामयत
बहु स्यां प्रजायेय+इित तत्सृष्ट्वा तदे वानुप्रिवशत् तदनुप्रिवश्य सच्च त्यच्चाभवित्नरुक्तं चािनरुक्तं च
िनलयनं चािनलयनं च िवज्ञानं चािवज्ञानं च सत्यं चानृतं च सत्यम् अभविदित पूवोर्क्तं सवर्म् अनया+एव
श्रुत्या व्यक्तम् ।
(१४१) ब्रह्मप्राप्त्युपायश्च
शास्त्रािधगततत्त्वज्ञानपूवर्कस्वकमार्नुगृहीतभिक्तिनष्ठासाध्यानविधकाितशयिप्रयिवशदतमप्रत्यक्षतापन्नानु
ध्यानरूपपरभिक्तरे व+इत्युक्तम् । भिक्तशब्दश्च प्रीितिवशेषे वतर्ते । प्रीितश्च ज्ञानिवशेष एव । ननु च सुखं
प्रीितिरत्यनथार्न्तरम् । सुखं च ज्ञानिवशेषसाध्यं पदाथार्न्तरम् इित िह लौिककाः । नैवम् । येन ज्ञानिवशेषेण
तत्साध्यम् इत्युच्यते स एव ज्ञानिवशेषः सुखम् ।
(१४२) एतदु क्तं भवित िवषयज्ञानािन सुखदु ःखमध्यसाधारणािन । तािन च िवषयाधीनिवशेषािण तथा
भविन्त । येन च िवषयिवशेषेण िवशेिषतं ज्ञानं सुखस्य जनकम् इत्यिभमतं तिद्वषयं ज्ञानमेव सुख,ं तदितरे िक
पदाथार्न्तरं न+उपलभ्यते । तेनैव सुिखत्वव्यवहारोपपत्तेश्च । एवंिवधसुखस्वरूपज्ञानस्य िवशेषकत्वं
ब्रह्मव्यितिरक्तस्य वस्तुनः साितशयम् अिस्थरं च । ब्रह्मणस्त्वनविधकाितशयं िस्थरं च+इित । आनन्दो
ब्रह्म+इत्युच्यते । िवषयायत्तत्वाज् ज्ञानस्य सुखस्वरूपतया ब्रह्मैव सुखम् । तिददं आह रसो वै सः रसं हे
एवायं लब्ध्वा+आनन्दी भवित+इित ब्रह्मैव सुखम् इित ब्रह्म लब्ध्वा सुखी भवित+इत्यथर्ः । परमपुरुषः
स्वेनैव स्वयम् अनविधकाितशयसुखः सन् परस्यािप सुखं भवित । सुखस्वरूपत्वािवशेषात् । ब्रह्म यस्य
ज्ञानिवषयो भवित स सुखी भवित+इत्यथर्ः । तदे वं परस्य ब्रह्मणो
ऽनविधकाितशयासंख्येयकल्याणगुणगणाकरस्य
िनरवद्यस्यानन्तमहािवभूतेरनविधकाितशयसौशील्यसौन्दयर्वात्सल्यजलधेः सवर्शेिषत्वादात्मनः
शेषत्वात्प्रितबंिधतया+अनुसंधीयमानम् अनविधकाितशयप्रीितिवषयं सत्परं ब्रह्मैवैनम् आत्मानं
प्रापयित+इित ।
(१४३) ननु चात्यन्तशेषता+एवात्मनो ऽनविधकाितशयसुखम् इत्युक्तं भवित । तदे तत्सवर्लोकिवरुद्धम् ।
तथा िह सवेर्षामेव चेतनानां स्वातन्त्र्यमेव इष्टतमं दृश्यते, पारतन्त्र्यं दु ःखतरम् । स्मृितश्च
सवर्ं परवशं दु ःखं सवर्म् आत्मवशं सुखम् ।
तथा िह
सेवा श्ववृित्तराख्याता तस्मात्तां पिरवजर्येत् ।
इित । तिददम् अनिधगतदे हाितिरक्तात्मरूपाणां शरीरात्मािभमानिवजृिम्भतम् । तथा िह शरीरं िह
मनुष्यत्वािदजाितगुणाश्रयिपण्डभूतं स्वतन्त्रं प्रतीयते । तिस्मन्नेवाहम् इित संसािरणां प्रतीितः ।
आत्मािभमानो यादृशस्तदनुगुणा+एव पुरुषाथर्प्रतीितः ।
िसंहव्याघ्रवराहमनुष्ययक्षरक्षःिपशाचदे वदानवस्त्रीपुंसव्यविस्थतात्मािभमानानां सुखािन व्यविस्थतािन ।
तािन च परस्परिवरुद्धािन । तस्मादात्मािभमानानुगुणपुरुषाथर्व्यवस्थया सवर्ं समािहतम् । आत्मस्वरूपं तु
दे वािददे हिवलक्षणं ज्ञानैकाकारम् । तच्च परशेषतैकस्वरूपम् । यथाविस्थतात्मािभमाने तदनुगुणा+एव
पुरुषाथर्प्रतीितः । आत्मा ज्ञानमयो ऽमल इित स्मृतेज्ञार्नैकाकारता प्रितपन्ना । पितं िवश्वस्य+इत्यािद
श्रुितगुणैः परमात्मशेषतैकाकारता च प्रतीता । अतः िसंहव्याघ्रािदशरीरात्मािभमानवत्स्वातन्त्र्यािभमानो ऽिप
कमर्कृतिवपरीतात्मज्ञानरूपो वेिदतव्यः । अतः कमर्कृतमेव परमपुरुषव्यितिरक्तिवषयाणां सुखत्वम् । अत
एव तेषाम् अल्पत्वम् अिस्थरत्वं च परमपुरुषस्यैव स्वत एव सुखत्वम् । अतस्तदे व िस्थरम् अनविधकाितशयं
च कं ब्रह्म खं ब्रह्म आनन्दो ब्रह्म सत्यं ज्ञानम् अनन्तं ब्रह्म+इित श्रुतेः । ब्रह्मव्यितिरक्तस्य कृत्स्नस्य वस्तुनः
स्वरूपेण सुखत्वाभावः कमर्कृतत्वेन चािस्थरत्वं भगवता पराशरे ण+उक्तम्
नरकस्वगर्संज्ञे वै पापपुण्ये िद्वजोत्तम । वस्त्वेकमेव दु ःखाय सुखाय+ईष्यार्गमाय च । कोपाय च
यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥
सुखदु ःखाद्येकान्तरूिपणो वस्तुनो वस्तुत्वं कुतः । तदे कान्तता पुण्यपापकृतेत्यथर्ः । एवम् अनेकपुरुषापेक्षया
कस्यिचत्सुखमेव कस्यिचद्दुःखं भवित+इत्यवस्थां प्रितपाद्य, एकिस्मन्निप पुरुषे न व्यविस्थतम् इत्याह
तदे व प्रीयते भूत्वा पुनसुर्ःखाय जायते । तदे व कोपाय यतः प्रसादाय च जायते ॥ तस्माद्दुःखात्मकं नािस्त न च
िकंिचत्सुखात्मकम् ।
इित सुखदु ःखात्मकत्वं सवर्स्य वस्तुनः कमर्कृतं न वस्तुस्वरूपकृतम् । अतः कमार्वसाने तदपैित+इत्यथर्ः ।
(१४४) यत्तु सवर्ं परवशं दु ःखम् इत्युक्तं तत्परमपुरुषव्यितिरक्तानां परस्परशेषशेिषभावाभावात्तद्व्यितिरक्तं
प्रित शेषता दु ःखमेव+इत्युक्तम् । सेवा श्ववृित्तराख्यातेत्यत्राप्यसेव्यसेवा श्ववृित्तरे व+इत्युक्तम् । स ह्याश्रमैः
सदा+उपास्यः समस्तैरेक एव ित्वित सवैर्रात्मयाथात्म्यवेिदिभः सेव्यः पुरुषोत्तम एक एव । यथा+उक्तं
भगवता
मां च यो ऽव्यिभचारे ण भिक्तयोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥
इित+इयमेव भिक्तरूपा सेवा ब्रह्मिवदाप्नोित परं तमेवं िवद्वान् अमृत इह भवित ब्रह्म वेद ब्रह्मैव
भवित+इत्यािदषु वेदनशब्दे नािभधीयत इत्युक्तम् । यमेवैष वृणुते तेन लभ्य इित िवशेषणाद्यमेवैष वृणुत
इित भवगता वरणीयत्वं प्रतीयते । वरणीयश्च िप्रयतमः । यस्य भगवत्यनविधकाितशया प्रीितजार्यते स एव
भगवतः िप्रयतमः । तदु क्तं भगवता
िप्रयो िह ज्ञािननो ऽत्यथर्ं अहं स च मम िप्रयः ।
इित । तस्मात्परभिक्तरूपापन्नमेव वेदनं तत्त्वतो भगवत्प्रािप्तसाधनम् । यथा+उक्तं भगवता द्वैपायनेन
मोक्षधमेर् सवोर्पिनषद्व्याख्यानरूपम्
न संदृशो ितष्ठित रूपम् अस्य न चक्षु षा पश्यित कश्चनैनम् । भक्त्या च धृत्या च समािहतात्मा ज्ञानस्वरूपं
पिरपश्यित+इित+इह ॥
धृत्या समािहतात्मा भक्त्या पुरुषोत्तमं पश्यित साक्षात्करोित प्राप्नोित+इत्यथर्ः । भक्त्या त्वनन्न्यया शक्य
इत्यनेनाइकाथ्यार्त् । भिक्तश्च ज्ञानिवशेष एव+इित सवर्म् उपपन्नम् ।
(१४५) सारासारिववेकज्ञा गरीयांसो िवमत्सराः । प्रमाणतन्त्राः सिन्त+इित कृतो वेदाथर्सङ्ग्रहः ॥

You might also like