You are on page 1of 12

श्र्

तिङन्तप्रतिया

१६ – तसिंहावऱोकनम (२)
०२.११.२०१४

vyoma-samskrta-pathashala
sowmya.krishnapur@gmail.com

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


मूऱधाि्

इत्सिंऻा - ऱोऩ्

प्राकृ तिकातन कायााति • धात्वाद् ष् स्


• िो न्
ऱकार् ्
• इतदिो नम धािो्
अडागम्/आडागम् • उऩधायािं च

ऱस्य तिबादय्

तवकरि्


तवकरितनतमत्तम अङ्गकाया ्
म+सतध्

प्रत्ययतनमाािम ्

् म्
प्रत्ययतनतमत्तम अङ्गकाया

सतधकायाम ्

तिऩादरकायााति
Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014
ऱकार्
 धािभ्य् तवतहि् प्रत्यय्।
 विमा ान ऱट ् (३.२.१२३)

 भिू (३.२.८४)
◦ छन्दतस तऱट ् (३.२.१०५)
◦ लुङ ् (३.२.११०)
◦ अनद्यिन ऱङ ् (३.२.१११)
◦ ऩरोऺ तऱट ् (३.२.११५)

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


ऱकार्
 भतवष्यति — (३.३.३)
◦ ऱृट ् शष च (३.३.१३)
◦ अनद्यिन लुट ् (३.३.१५)

◦ तऱतितमत्त ऱृङ ् तियातिऩत्तौ (३.३.१३९)


भूि च (३.३.१४०)
◦ तवतधतनमन्त्रिामन्त्रिाधरष्टसम्प्रश्नप्रार्ना ष तऱङ ् (३.३.१६१)
◦ ऱोट ् च (३.३.१६२)
◦ आतशतष तऱङ्ऱोटौ (३.३.१७३)
◦ तऱङर्े ऱट ् (३.४.७)

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


ऱकार्
 सावधा ािकऱकारा्
◦ ऱट ्, ऱोट ्, ऱङ,् तवतधतऱङ,् सावाधािकऱट ्

 ा ािकऱकारा्
आर्द्ध
◦ तऱट ्, लुट ्, ऱृट ्, आशरतऱाङ,् लुङ,् ऱृङ,् आर्द्ाधािकऱट ्

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


अडागम्
 लुङ्ऱङ्ऱृङ्क्ष्वडदात्त् (६.४.७१)
 लुङ-् ऱङ-् ऱृङ्क्ष ७.३, अट ् १.१, उदात्त् १.१
 अतधकार् – अङ्गस्य ६.१, अतसर्द्वदिाभाि ्
 सिू ार््ा – लुङ-् ऱङ-् ऱृङ-् ऱकारष ऩरष अङ्गस्य अट ्
आगम् स्याि, ् स च उदात्त्।
 उदाहरिम – ्
 ऩठ ् लुङ ् -> अ ऩठ ् ऱ ् -> अऩाठरि ्
 ऩठ ् ऱङ ् –> अ ऩठ ् ऱ ् -> अऩठि ्
 ऩठ ् ऱृङ ् -> अ ऩठ ् ऱ ् -> अऩतठष्यि ्

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


आडागम्
 ्
आडजादरनाम (६.४.७२)
 आट ् १.१, अजादरनाम ६.३ ्
 अनवृतत्त् – लुङ-् ऱङ-् ऱृङ्क्ष ७.३, उदात्त् १.१
 अतधकार् - अङ्गस्य ६.१, अतसर्द्वदिाभाि ्
ू ार््ा - लुङ-् ऱङ-् ऱृङ-् ऱकारष ऩरष अजाद्
 सि
अङ्गस्य आट ् आगम् स्याि, ् स च उदात्त्।

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


आडागम्
 उदाहरिम -्
् ् -> आ एध ऱ
 एध लुङ ् ् -> ऐतधष्ट
् ् -> आ एध ऱ
 एध ऱङ ् ् -> ऐधि
 एध ऱ ् ृ ङ ् -> आ एध ऱ ् ् -> ऐतधष्यि

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


आडागम् - वृतर्द््
 आटश्च (६.१.९०)
 आट् ५.१, च
 अनवृतत्त् – अतच ७.१, वृतर्द्् १.१

 अतधकार् – सिंतहिायाम ७.१, एक् १.१, ऩवू ऩा रयो्
६.२
 सिू ार््ा – आट् अतच ऩर ऩवू ऩा रयो् एका वृतर्द्् स्याि ्
सिंतहिायाम।्

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


आडागम् - वृतर्द््
 उदाहरिम –्
 अट ् -> आ अट ् -> आट ् ‘अक् सविे दरघ ा्’ ६.१.१०१
 आऩ -> ् आ आऩ -> ् आऩ ् इत्यस्याऩवाद्

 ् आ इष ->
इष -> ् ऐष ्
 ् आ ईऺ ->
ईऺ -> ् ऐऺ ्
 उष -> ् आ उष -> ् औष ् ‘आद्गि्’ ६.१.८७
इत्यस्याऩवाद्
 ऊह ् -> आ ऊह ् -> औह ्
 ऋध -> ् आ ऋध -> ् आध ा ्
 एध ->् आ एध -> ् ऐध ् ‘वृतर्द्रतच’ ६.१.८८
 ओख -> ् आ ओख -> ् औख ् इत्यस्याऩवाद्

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


ऱस्य तिबादय्
 तिप्ततझझतसप्र्स्थतमब्वस्मस्तािािंझर्ासार्ािंध्वतमड्वतहम
तहङ ् (३.४.७८)

ऩरस्म ैऩदम ् आत्मनऩदम ्


एक.व ति.व बहु.व एक.व ति.व बहु.व

प्रर्म् तिऩ ् िस ् तझ प्रर्म् ि आिाम ् झ

मध्यम् तसऩ ् र्स ् र् मध्यम् र्ास ् आर्ाम ् ध्वम ्

उत्तम् तमऩ ् वस ् मस ् उत्तम् इट ् वतह मतहङ ्

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014


तवकरिप्रत्यय्
सावाधािकऱकारष आर्द्ाधािकऱकारष
 भावकमािो् सवेभ्य्  सवेभ्य् धािभ्य्
धािभ्य् यक ्  किातर-कमाति-भाव च
 किातर ◦ लुतट िास ्
◦ तदवातदभ्य् श्यन ् ◦ ऱृतट स्य्
◦ स्वातदभ्य् श्न् ◦ लुतङ त्ऱ्
◦ िदातदभ्य् श् ◦ ऱृतङ स्य्
◦ रुधातदभ्य् श्नम ् ◦ ऱतट बहुऱिं तसऩ ्
◦ िनातदभ्य उ्
◦ क्र्यातदभ्य् श्ना
◦ अन्यभ्य् शऩ ्

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

You might also like