You are on page 1of 5

तिङन्तप्रतिया

१. मूलधािुः

 सानबन्धुः, सार् थुः।


डपच ँ॑ष पाके

 गणुः, पदम, ् सेट ्/अतनट ्/वेट ्

भ्वातदुः, उभयपदी, अतनट ्

२. इत्संज्ञा-लोपुः


 उपदेशऽे जननातसक इि (१.३.२)


 हलन्त्यम (१.३.३)

 आतदतञटथ डवुः (१.३.५)

 िस्य लोपुः (१.३.९)

पच ्

३. प्राकृ तिकातन कायाथतण

 धात्वादेुः षुः सुः (६.१.६४)

् तसध, ् ष -> स
तषध->

 णो नुः (६.१.६५)

णी -> नी, णम -> नम


 इतदिो नम धािोुः (७.१.५८)
् इन्व ्
इतव -> इव ->

o नश्चापदान्तस्य झतल (८.३.२४)

बृतह -> बृह ् -> बृन ह् ् -> बृहं ्

o अनस्वारस्य यतय परसवणथुः (८.४.५८)

् कन प् ->
कतप -> कप -> ् कं प ->
् कम्प ्

 उपधायां च (८.२.७८)

कद थ ् -> कू द,थ ् मर् ्थ -> मूर् ्थ

४. लकारुः

 विथमाने लट ् (३.२.१२३)
 लुङ ् (३.२.११०)
 अनद्यिने लङ ् (३.२.१११)
 परोक्षे तलट ् (३.२.११५)

 लृट ् शेष े च (३.३.१३)


 अनद्यिने लुट ् (३.३.१५)

 तलतितमत्ते लृङ ् तियातिपत्तौ (३.३.१३९)


भूि े च (३.३.१४०)
 तवतधतनमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार् थनेष तलङ ् (३.३.१६१)
 लोट ् च (३.३.१६२)
 आतशतष तलङ्लोटौ (३.३.१७३)
 तलङर्े लेट ् (३.४.७)
५. अडागमुः/आडागमुः

 लुङ-् लङ-् लृङ्क्ष्वडदात्तुः (६.४.७१)

पठ ् ल ् -> अपठ ् ल ्


 आडजादीनाम (६.४.७२)

् ् -> आ ईक्ष ल
ईक्ष ल ् ्

o आटश्च (६.१.९०)

् ् -> ऐक्ष ल
आ ईक्ष ल ् ्

६. लस्य तिबादयुः
् -तझ-तसप
 तिप-िस ् ् -र्-तमप
-र्स ् ् -मस
-वस ् -ि-आिाम
् ्
-झ-र्ास ्
-आर्ाम ्
-ध्वम-्

इट ्-वतह-मतहङ ् (३.४.७८)

७. तवकरणुः

 स्यिासी लृलुटोुः (३.१.३३)

 तसब्बहुलं लेतट (३.१.३४)

 तलल लुतङ (३.१.४३)

 सावथधािके यक ् (३.१.६७)


 किथतर शप (३.१.६८)

८. अङ्गकायथम ्


 यस्मात्प्रत्ययतवतधस्तदातद प्रत्ययेऽङ्गम (१.४.१३)
 अङ्गस्य (६.४.१)

 सावथधािकार्द्थधािकयोुः (७.३.८४)

् ने शप, ् भू िृच ->


नी शप -> ् भो िृच ्

 पगन्तलघूपधस्य च (७.३.८६)

् ->
तचि शप ् चेि शप
् , ् मद ् िृच ->
् मोद ् िृच ्

 अचो तणणति (७.२.११५)

् न ै तणच, ् भू घञ ->
नी तणच -> ् भौ घञ ्

 अि उपधायाुः (७.२.११६)

् पाठ ् तणच ्
् पाठ ् घञ, ् पठ ् तणच ->
पठ ् घञ ->

९. प्रत्ययतनमाथणम ्

१०. सतन्धकायथम ्

 इको यणतच (६.१.७७)

करु+अतन्त = कवथतन्त

 एचोऽयवायावुः (६.१.७८)

न ै+अक = नायक

 आद्गणुः (६.१.८७)

अवन्द+इ = अवन्दे

 वृतर्द्रेतच (६.१.८८)

वन्द+ऐ = वन्दै
 अकुः सवणे दीघथुः (६.१.१०१)

भव+आतन = भवातन

 अिो गणे (६.१.९७)

भव+अतन्त = भवतन्त, वन्द+ए = वन्दे

 अतम पूवुःथ (६.१.१०७)

् अभवम ्
अभव+अम =

११. तिपादीकायथम ्

 संयोगान्तस्य लोपुः (८.२.२३)

् अभवन ्
अभवन्त ->

 ससजषो रुुः (८.२.६६)

् अभवर ्
अभवस ->

 खरवसानयोतवथसजथनीयुः (८.३.१५)

अभवर ्-> अभवुः

 आदेशप्रत्यययोुः (८.३.५७)

भतव स्यतस -> भतवष्यतस, सस्वाप -> सष्वाप

 रषाभ्ां नो णुः समानपदे (८.४.१)

िीर+न ्
् -> िीणथ, पष+नाति -> पष्णाति

 अट्कुप्वािम्व्यवायेऽतप (८.४.२)

् भ्रमणम ्
भ्रमनम ->

You might also like