You are on page 1of 5

डी.ए.वी.सैं.प.

ववद्यालय

द्ववतीय माससकपरीक्षा (2020-21)

कक्षा – अष्टमी
ववषय – संस्कृत

समय – 1:30 होरा। अंक-40

सामानयााः निर्दे शााः

1. यथोचित प्रश्नसंख्यानुसारम ् उत्तराणि लिखत।


2. सर्वेषां प्रश्ननानाम ् उत्तराणि श्र्वेतपत्रे (plain sheet) लिखत।

वर्वद्याथी नाम, वर्वषयः, कक्षा, वर्वभागः, परीक्षा-ततचथःि लिखत

3. छात्रः उत्तरपुस्ततकां onlineclasssanskrit8910@gmail.com प्रेवषतं


कुयाात ्।ई-मेि वर्वषयाः एते सस्तत- छात्रतय नाम, वर्वषयः,ततचथः,कक्षा,
वर्वभागः ि

प्रश्ि -1 तनम्नलिणखत-र्वाक्यानां संतकृतभाषायाम ् अनुर्वादं कुरूत - (4)


. 1* हम दोनों वर्वद्यािय जा रहे हैं।

2* घोड़े तेज दौड़ते हैं।

3* पक्षी पेड़ पर बैठे थे।

4* मैं ठं डा जि नहीं पीता।


प्रश्ि-2 संचि संचिवर्वच्छे दं र्वा कुरूत- (3)

1* तथैर्व

2* महेशः

3* स+
ु उस्क्तः

प्रश्ि-3 प्रकृतत-प्रत्ययान ् संयोज्य वर्वभज्य र्वा लिखत- (3)

1* तथा+ क्त्र्वा

2* दृष्ट्र्वा

3* आगम्य

प्रश्ि-4 रे खांककत-पदानां वर्वभस्क्तं एर्वं कारिं लिखत- (3)

1*ज्ञानात ् ऋते मुस्क्तः नास्तत।

2* सा पुत्रे वर्वश्र्वलसतत।

3* र्वक्ष
ृ तय अिः पचथकः ततष्टठतत।

प्रश्ि-5 उचित-अव्ययपदै ः ररक्ततथानातन पूरयत- (3)

मञ्जूषा (अिुना, श्र्वः, बहहः)

1* --------अहं आपिं गलमष्टयालम।

2* गह
ृ ात ् -------कुक्करः ततष्टठतत। . ……. .
3* अहम ् --------श्िोकं पठालम।

प्रश्ि-6 उचित-शब्दरूपैः ररक्ततथानातन पूरयत- (3)

1* --------जनाः तनानं कुर्वास्तत।(नदी)

2* अहं -------नमालम।(मतु न)

3* ---------दे शः महान ् अस्तत।(अतमद्)

प्रश्ि-7 उचित-िातुरूपैः ररक्ततथानातन पूरयत- (3)

1* अहं पाठं ---------(तम ृ – िङ् िकार)

2* ते कुत्र---------?(गम ्- ि् िकार)

3* त्र्वं ककं -------?-(कृ-ि् िकार)

प्रश्ि-8 संतकृत-संख्यां लिखत- (3)

1* अत्र. (63) -------बालिकाः पठस्तत।

2* र्वने (75) --------र्वक्ष


ृ ाः सस्तत।

3* मम समीपे (56) -------पत


ु तकातन सस्तत।

प्रश्ि-9 उपसगाान ् संयोज्य वर्वभज्य र्वा लिखत- (3)

1* तनहदाशतत

2* उत्पततत
3*अलभ+ आसम ्

प्रश्ि –10 गद्यांशं पहठत्र्वा प्रश्नानाम ् उत्तराणि लिखत- (4)

महात्मा वर्वठोर्वा एकतमात ् नगरात ् बहहः कुटीरं तनमााय

र्वसतत तम। अनेके भक्ताः ततय दशानाय आगत्य तं तर्वगह


ृ ं

आगततुम ् आमतत्रयतत तम। एकदा एकः दशानाथी नागररकः

रात्रत्रभोजाय तं महात्मानं प्राथायत ्।

1* महात्मा कुत्र र्वसतत तम?

2* ‘दशानाथी नागररकः’अनयोः पदयोः वर्वशेष्टय पदम ् ककम ्?

3* ‘प्राथायत ्’ इतत कियापदतय कतप


ाृ दं ककम ्?

4*’ महात्मा वर्वठोर्वा’ इतत कतप


ाृ दतय कियापदं ककम ्?

प्रश्ि-11 श्िोकं पहठत्र्वा अतर्वयं परू यत- (2)

श्िोकः- वपबस्तत नद्यः तर्वयमेर्व नाम्भः

तर्वयं न खादस्तत फिातन र्वक्ष


ृ ाः।

नादस्तत सतयं खिु र्वाररर्वाहाः

परोपकाराय सतां वर्वभत


ू यः।।
अतर्वयः- नद्यः तर्वयमेर्व ----- न वपबस्तत, र्वक्ष
ृ ाः-----फिातन

न खादस्तत।र्वाररर्वाहाः खिु सतयं न -----, सतां-----

परोपकाराय(भर्वतत)

प्रश्ि-13 रे खांककत-पदानां प्रश्नतनमाािं कुरूत- (4)

1* महात्मा ततय गह
ृ ं गतर्वान ्।

2* मूषकाः त्रबिं प्रवर्वशस्तत।

3* िोिः मनष
ु यतय नाशं करोतत।

4* दानेन हीनाः मनष्टु याः न शोभतते।

प्रश्ि-14 शब्दाथा-मेिनं कुरूत- (2)

1* भु ्वर्व। खाहदतम
ु ्

2* भक्षतयतम
ु ्। र्वसि
ु ा

3* अनस
ु रतत। इच्छा

4* कामः। अनुसरिं करोतत

You might also like