You are on page 1of 4

www.ncerthelp.

com

KENDRIYA VIDYALAYA SANGATHAN,HYDERARAD REGION


के न्द्रीयविद्यालयसंगठनम्, हैदराबादसंभाग:
SUMMATIVE ASSESSMENT – II (2013-14)
वितीयसङ्कलनात्मकमूल्याङ्कनम् - २ (2013-1४)
Mü¤ÉÉ : wÉ¸Ï mÉÔhÉÉïXçMüÉ: :६०
CLASS : VI MARKS : 60
ÌuÉwÉrÉ : xÉÇxM×üiÉqÉç
(ANSWER KEY)अङ्कयोजना
“क”खण्ड: अपठठतािबोधनम् ( 6 अङ्का: )
1 . अधोवलवखतं अनुच्छेदं पठठत्िा प्रश्नानाम् उत्तरावि वलखत। - 6
I.LMümÉSålÉ E¨ÉUÇ ÍsÉZÉiÉ| (एकशब्दमेंउत्तरवलवखए) ½ x 2=1
१.भरत: २.वहमालय :
II.LMüuÉÉYrÉålÉ E¨ÉUÇ ÍsÉZÉiÉ| 2 x 2=4
१.गङ्गा वहमालयात् एि प्रिहवत। २. भारतदेश: अतीि विशाल: अवतत।
III.ËU£üxjÉÉlÉÉÌlÉ EÍcÉiÉmÉSæ: mÉÔUrÉiÉ | ½ x 2=1
१. भारततय २. ससहवशशुवभ:
खखण्ड: (रचनात्मककाययम)् 12 अङ्का:

2.मञ्जूषात: उवचतपदावन वचत्िा वचत्रािां नामावन संतकृ तेन वलखत। (कोष्ठक से उवचत शब्दों
को चुनकर वचत्रों के नीचे संतकृ तनाम वलवखए ) 1x 6=6

१. अङ्गुलीयकम् २. िैनतेय ३. मत्तय:


४. मधुमविका ५. काक: ६. वपपीलक:

3 .अधोवलवखतान् शब्दान् आधृत्य सार्यकावन िाक्यावन रचयत । 1x 6 = 6

१. िानरा: िृिेषु उत्पतवन्द्त। २. ससहा: िनेषु गजयवन्द्त । ३. मयूरा: उद्याने नृत्यवन्द्त ।

४. मत्तया: जले तरवन्द्त । ५. खगा: आकाशे उत्पतवन्द्त । ६. भारतदेश: उत्सिवप्रय: अवतत ।

Visit www.ncerthelp.com for Ncert Solutions in Text and Video , CBSE Sample papers, Exam tips,
NCERT BOOKS, Motivational Videos, Notes for All Classes and Many More...
www.ncerthelp.com

- 2–

“ग”खण्ड: (अनुप्रयुक्तव्याकरिम्) -18 अङ्का:

4. एकिचने रूपावि वलखत। (एकिचन में रूप वलवखए) 1x4= 4

१. बक: २. मानि: ३. उत्सि: ४. कपोत:

5. बहुिचने रूपावि वलखत । (बहुिचनमेंरूपवलवखए) 1x4=4

१. िनावन २.व्यजनावन ३.कमलावन ४. पुततकावन

6. संतकृ ते संख्याशब्दं वचत्िा वलखत । (संतकृ त में संख्याशब्द चुनकर वलवखए ) ½x4=2

१) - सप्त २) – चतस्र: ३) - पञ्च ४) - त्रय:

7.उवचत विभवक्तरूपावि वचत्िा वलखत । (उवचत विभवक्तरूप चुनकर वलवखए ) 1x2=2

१. ( ब ) वबलात् २. ( अ ) मेघात्

8. िचनासुसारं ठरक्ततर्ानावन पूरयत ।(िचन के अनुसार ठरक्ततर्ान पूरा कीवजए ) ½x4=2


१.वचत्रात् - वचत्रभ्याम् - वचत्रेभ्य: २. पत्रतय - पत्रयो: - पत्रािाम्
9.EÍcÉiÉvÉoSÃmÉæ: ËU£üxjÉÉlÉÉÌiÉmÉÔUrÉiÉ| (EícÉiÉvÉoScÉÑlÉMüUËU£üxjÉÉlÉmÉÔU| MüÐÎeÉL) ½x4=2

१) भानू २) पुष्पे ३) मुवन: ४) मुनय:


10.EÍcÉiÉ kÉÉiÉÑÃmÉæ: ËU£üxjÉÉlÉÉÌlÉ mÉÔUrÉiÉ | (EÍcÉत kÉÉiÉÑÃmÉÉåÇ xÉå ËU£üxjÉÉlÉ mÉÔUÉ MüÐÎeÉL ) ½x4=2

१) पठत: २) पठर् ३) पठठष्याम: ४) अपठन्

-7 -"bÉ"ZÉhQû: (mÉÌPûiÉAuÉoÉÉåkÉlÉqÉç ) 24AXçMüÉ:


11. अ॔धोवलवखतं गद्यांशं पठठत्िा प्रश्नानां उत्तरावि वलखत । - (5)

i) एकपदेन उत्तरत । (1x2=2) AXçMüÉ:


१. भारतदेश: २.“ फू लिालों की सैर “

Visit www.ncerthelp.com for Ncert Solutions in Text and Video , CBSE Sample papers, Exam tips,
NCERT BOOKS, Motivational Videos, Notes for All Classes and Many More...
www.ncerthelp.com

-3 –
ii) पूियिाक्येन उत्तरत । (1x2=2)

१ .पुष्पोत्सितय आयोजनं अक्तू बरमासे भिवत ।


२. जना: पुष्पव्यजनावन योगमायामवन्द्दरे “बवख्तयारकाकी” इत्यतय समावधतर्ले अपययवन्द्त ।
Iii) ठरक्ततर्ानावन पूरयत। ( ½x2=1)

१.आकषयिं २. धार्ममकोत्सि:

12.अ॔धोवलवखतं गीतम् पठठत्िा प्रश्नानां उत्तरावि वलखत । - (4)

i) एकपदेन उत्तरत। (1x2=2)

१. मातुलचन्द्र: २. नीलाकाश:
ii) पूियिाक्येन उत्तरत । (1x2=2)

१. क्ववचदिकाश: नैि दृश्यते ।

13. मञ्जूषात: पयाययिावचपदावन वचत्िा वलखत । - ( ½x4=2)

१. िसनावन = िस्त्रावि २. विपुलम् = अवधकम्

३. धठरत्री = पृथ्िी ४. तृषा = वपपासा

14. मञ्जूषात: विलोमपदावन वचत्िा वलखत।( उल्टे अर्यिाले शब्द वलवखए ) ( ½x4=2)
1. प्रात: x सायम् 2. कृ ष्ि: x श्वेत:
3. वनधयनम् x धवनकम् 4. दूरे x पाश्वे

15. EmÉrÉÑ£üMüjÉlÉÉlÉÉÇ xÉqɤÉqÉç "AÉqÉç" AlÉÑmÉrÉÑ£üMüjÉlÉÉlÉÉÇ xÉqɤÉÇ "lÉ" CÌiÉ ÍsÉZÉiÉ |(xÉWûÏuÉÉYrÉÉåÇ Måü

xÉÉqÉlÉå "AÉqÉç" aÉsÉiÉuÉÉYrÉÉåÇ Måü xÉÉqÉlÉå "lÉ" ÍsÉÎZÉL ) (½x6=3)


१. आम् २. न ३. आम् ४. न ५. आम् ६. न

Visit www.ncerthelp.com for Ncert Solutions in Text and Video , CBSE Sample papers, Exam tips,
NCERT BOOKS, Motivational Videos, Notes for All Classes and Many More...
www.ncerthelp.com

-4–
16. अधोवलवखतावन िाक्यावन घटना क्रमानुसारं वलखत । ( वनम्नवलवखत िक्यों को सही घटनाक्रम

के अनुसार वलवखए ) (½x6=3)

1. अजीज: सरल: पराक्रमीचआसीत्।


2. एकदास: गृहग
ं न्द्तुम्अिकाशंिाञ्छवत।

3. अजीज: पेठटकांआनयवत।
4. मविके तिावमनंदशत:।
5. पीवडत: तिामीअतुच्चै: चीत्करोवत।
6. तिामीअजीजायअिकाशतयपूिंधनंददावत।
17. श्लोकांशान् योजयत | ( श्लोकांश जोड कर वलवखए ) (1x 5 = 5)

1. ततमावत्प्रयंवहिक्तव्यम्- िचनेकादठररता।

2. गच्छवन्द्पपीलकोयावत - योजनानांशतान्द्यवप।

3. बालादवपग्रहीतव्यम् - युक्तमुकतम्मनीवषवभ: ।

4. सूययततपतुमेघा: िा - िषयन्द्तुविपुलंजलम्।

5. काक: कृ ष्ि: वपक: कृ ष्ि: - को भेद: वपक काकयो: ।

*****

Visit www.ncerthelp.com for Ncert Solutions in Text and Video , CBSE Sample papers, Exam tips,
NCERT BOOKS, Motivational Videos, Notes for All Classes and Many More...

You might also like