You are on page 1of 8

ऊँ

पत्रालयद्वारा संस्कृतम्

संस्कृतभारती

प्रवे शः –प्रश्नपत्रम्

जू न् - २०२०

अङ्ाः १०० समयः घण्टात्रयम्

अ) समुचितम ् उत्तरं लिखत (Choose the correct answer ) 10×1/2=5

1) संस्कृते .......... उपसर्गा: सन्तत (8, 22, 14)


2) महगभगष्यं ......... रचितवगन ् (पगणिननिः , शङ्करगिगयािः , पतञ्जल िः)
3) र्ीतप्रधगन: वेद: ........ ( सगमवेद:, यजुवेद:, अथवावेद:)
4) .............मगतरं वतदे (अहम ्, त्वम ्, वयम ् )
5) अचधवसनत इत्यस्य प्रयोर्े..... ववभक्तिः भवनत (द्वितीयग,ितुथी, सप्तमी)
6) अस्मद् शब्द: ...... (मध्यमपुरुष: , उत्तमपुरुष: , प्रथमपुरुष:)
7) ........... आदर: भवतु ( मगतु:, मगतरम ्, मगतरर )
8) ........ इत्यस्य प्रयोर्े तत
ृ ीयग ववभक्तिः भवनत(सगकम ् ,रोिते,नम:)
9) रगम: रगविं ........( आहरनत, संहरनत, आिरनत )
10) पञ्िम: वेद: ..........( महगभगरतम ् , रघुवंशिः , रगमगयिम ् )

आ) संस्कृतभाषया एकवाक्येन उत्तरं लिखत (10 प्रश्नानाम ् )Answer any 10


questions in a sentence in Samskritam 10×1=10

1) संस्कृते कनत ववभतय: सन्तत ?


2) पन्डित: ककमथं प्रश्नं पच्
ृ छनत ?

BUSINESS DOCUMENT This document is intended for business use and should be distributed to intended recipients only.
3) धगतव: कनत ववधग: ? ते के ?
4) जम्बूक: ककं पश्यनत ?
5) वद्ध
ृ : वक्ष
ृ े कगनन अपश्यत ् ?
6) खर्ग: कै: ियतते ?
7) पूतनग कस्मै कुप्यनत ?
8) िगिक्यस्य वविगर: क: आसीत ् ?
9) रगजकुमगर: असमञ्ज: कीदृश: आसीत ् ?
10)र्गयनत इनत कियगपदस्य क्त्वग प्रत्ययगततपंपं ककम ् ?
11)भीम: कस्मगत ् पर:?
12)र्च्छनत इनत कियगपदस्य तुमुन ् प्रत्ययगततपंपं ककम ् ?

इ) यथोचितं योजयत Match the following 6×1/2=3

1) अहम ् - वहथ
2) त्वम ् - हसगव:
3) यूयम ् - र्गयथ:
4) वयम ् - वतदसे
5) आवगम ् - र्च्छगलम
6) युवगम ् - सेवगमहे

ई) गणात ् लभन्नं लिखत Find out the odd one 6×1/2=3

1) रमे, मते, हरे , र्हृ े


2) ह ेन, मयग, पुस्तकगय, मगवपकयग
3) पश्यनत, वपबनत, खगदनत, नतष्ठनत
4) लशक्षग, व्यगकरिम ्, आरडयकम ्, ननरुतम ्
5) जगनु, ऊरु:, पगद:, मेष:

BUSINESS DOCUMENT This document is intended for business use and should be distributed to intended recipients only.
6) उत्थगय, न्स्थत्वग, समप्या, उष्िीकृत्य

उ) संस्कृतपदानन लिखत (10 पदानाम ्) Write Samskritam words for the


following (Any 10) 10×1/2=5

1) Pencil 2) Rose flower 3) Mirror 4) Sixty six 5) Roof 6 ) Apple


7) Donkey 8) Knife 9) Potato 10) Son-in-law 11) Manager 12)
Eye

ऊ) आङ्गिेन / मातभ
ृ ाषया अथं लिखत (10 पदानाम ्) Translate any 10
words to English or Mother tongue 10×1/2=5

1) िषक: 2) जपगकुसुमम ् 3) तग : 4) उत्पीद्विकग 5) शश: 6) षडिवनत: 7)


ओष्ठ: 8) पनसफ म ् 9) शुनम ् 10) कूप: 11) आरक्षक: 12) श्वश्रू:

ऋ) वाक्यप्रयोगं कुरुत (5 पदानां ) Select any 5 words and make your


own sentences in Samskritam 5×1=5

1) यद्वद - तद्वहा 2) सह 3) स्म: 4) अवप 5) कुत्र 6) िेत ् 7) ेणखतुम ्

ए) पररवततनं कुरुत (10 प्रश्नानाम ् ) Change any 10 sentences as


instructed in the bracket 10×1=10

1) अध्यगपक: छगत्रं श्लगघते। (भूतकग : )


2) त्वं सत्यं वदलस। (प्रेरिग )
3) स: धनं ददगनत। ( भववष्यत्कग : )
4) एषग हसनत । ( बहुविनम ् )

BUSINESS DOCUMENT This document is intended for business use and should be distributed to intended recipients only.
5) मद्वह ग: नगटकं पश्यन्तत। ( तवतु )
6) व्यगघ्र: मगंसं खगदनत। ( भूतकग : )
7) नक्षत्रगणि प्रकगशततगम ्। ( वतामगनकग : )
8) स: पगिं पिनत। ( तवतु )
9) वयम ् अिीिगम। ( वतामगनकग : )
10) सिः धगवनत। ( बहुविनम ् )
11) कगयगाणि वधातते। ( प्रेरिग )
12) वयम ् इच्छगम:। ( एकविनम ् )

ऐ) अथं लिखखत्वा पररहरत ( 2 प्रश्नयोोः) Solve any 2 riddles with


meaning 2×2=4

1) सगनुजिः कगननं र्त्वग यगतुधगनगन ् जघगन किः ?


मध्ये विात्रयं दत्त्वग रगवििः कीदृशो वद ।।
2) दततैहीन: लश गभक्षी ननजीवो बहुभगषक: ।
र्ुिस्यूनतसमद्ध
ृ ोऽवप परपगदे न र्च्छनत । ।
3) वक्ष
ृ गग्रवगसी न ि पक्षक्षरगज: त्रत्रनेत्रधगरी न ि शू पगणि: ।
त्वग्वस्त्रधगरी न ि लसद्धयोर्ी ज ं ि त्रबभ्रतन घटो न मेघ: । ।

ओ) उचितोः रूपोः ररक्तस्थानानन परू यत (10 प्रश्नानाम ् ) 10×1=10


Fill in the blanks with appropriate forms of the words given in
brackets.(Any 10)

1) पुष्पगणि........ ववकसन्तत। ( तग )
2) ......... र्ुरु: बह
ृ स्पनत: ।( दे वग: )
3) अहं ......... न्जघ्रगलम ।( नगलसकग )
4) ........ नम: । ( र्ुरु: )

BUSINESS DOCUMENT This document is intended for business use and should be distributed to intended recipients only.
5) ......... मम आसक्त: अन्स्त। ( व्यगकरिम ् )
6) उत्तरदे श: .......... ववरगजते। ( नद्य: )
7) संस्कृतगभ्यगस: ........ बहु रोिते। ( अहम ् )
8) तरुडय: .......... प्रववशन्तत। ( शग ग )
9) जनग: ......... उदयं पश्यन्तत ।( रवव: )
10) जततव: ........ जीवन्तत। ( सय
ू :ा )
11) वैदेही ........ ववनग न ववहरनत। ( रगम: )
12) अहं ........ अत्रस्यम ् । ( िोरग: )

औ) सुभाषषतयोोः अथं लिखत (Write the meaning of any 2


Subhashitams) 2×2=4

1) उद्यमेनैव लसध्यन्तत कगयगाणि न मनोरथै: ।


न द्वह सुप्तस्य लसंहस्य प्रववशन्तत मुखे मर्
ृ ग: । ।
2) आिगयगात ् पगदमगदत्ते पगदं लशष्य: स्वमेधयग ।
पगदं सब्रह्मिगररभ्य: पगदं कग िमेि ि । ।
3) त्यजेदेकं कु स्यगथे ग्रगमस्यगथे कु ं त्यजेत ् ।
ग्रगमं जनपदस्यगथे आत्मगथे पचृ थवीं त्यजेत ् । ।

क) सन्दभतम ् , आशयं ि लिखत (3 प्रश्नानाम ् ) 3×3=9


Explain any 3 with reference to the context

1) ज ं कथं वपबगलम ?
2) अयं नकु : मम लशशुम ् अखगदत ्।
3) अहं मम परोपकगरस्वभगवं कथं त्यजगलम?
4) त्वं मन्तत्रस्थगने नतष्ठ।

BUSINESS DOCUMENT This document is intended for business use and should be distributed to intended recipients only.
ख) षववरणं कुरुत ( 2 प्रश्नयोोः ) Explain any two topics in Mother
tongue or English 2×3=6

1) दशानगनन
2) मच्
ृ छकद्वटकम ्
3) कगव्यगनन

ग) अथं लिखत ( 2 प्रश्नयो: ) Write the meaning of any two


1/2
sayings 2 x 1 = 3

1) आरब्धमुत्तमजनग: न पररत्यजन्तत ।।
2) सोत्सगहगनगं नगस्त्यसगध्यं नरगिगम ् ।।
3) चित्ते वगचि कियगयगं ि महतगमेकपंपतग ।।

1/2
घ ) ररक्तस्थानानन पूरयत Fill in the blanks 6x =3

1) तस्य , तयो: , ......


2) ....... , तयो: , तगसु
3) ...... , र्ुरुभ्यगम ् , र्ुरुलभ:
4) रगमगत ् , रगमगभ्यगम ् , .......
5) कग ?, के ? , ....... ?
6) सीतगयै, सीतगभ्यगम ्,.......

ङ) अधोननर्दत ष्टम ् एकं षवषयं संस्कृतेन लिखत । Write about any one
topic in Samskritam in a paragraph 1×10=10

1) संस्कृतस्य महत्वम ्

BUSINESS DOCUMENT This document is intended for business use and should be distributed to intended recipients only.
2) रगमगयिम ्
3) मम दे श:

ि ) संस्कृतभाषया अनुवदत Translate to Samskritam 5×1=5

1) He sits in a chair.
2) Dharmaraja was Pandu’s son.
3) I study after playing.
4) We will read the story tomorrow.
5) Let the servant wash the cloth.

1) वह कुसी पर बैितग है ।
2) धमारगज पगडिु कग पुत्र थग।
3) मैं पढ़ने के बगद खे तग/खे ती हूूँ ।
4) हम कहगनी क पढें र्े।
5) सेवक कपिग धोये।

1) అతడు కుర్చీ లో కూర్చీ న్నా డు.


2) పాండురాజ యొక్క పుత్రుడు ధర్మ రాజు.
3) నేను ఆడుకుని చదువుున్నా ను.
4) మేము క్థని రేపు చదువుతాము.
5) సేవకుడు వస్త్రానిా ఉుకుగాక్.

1) ಅವನು ಕುರ್ಚಿಯಲ್ಲಿ ಕುಳಿತುಕೊಳ್ಳು ತ್ತಾ ನೆ.


2) ಪಾಂಡುವಿನ ಮಗ ಧಮಿರಾಜ.
3) ನಾನು ಆಡಿದ ನಂತರ ಓದುತ್ಾ ೇನೆ .
4) ನಾಳೆ ನಾವು ಕಥೆಯನುು ಓದುವೆವು.

BUSINESS DOCUMENT This document is intended for business use and should be distributed to intended recipients only.
5) ಸೇವಕನು ಬಟ್ಟೆ ಯನುು ಒಗೆಯಲ್ಲ.

1) அவன் நாற் காலியில் உட்காருகிறான்.


2) தர ்மராஜன் பாண்டுவின் மகன்.
3) நான் விளையாடிவிட்டு படிப்பபன்.
4) நாங் கை் நாளை களத படிப்பபாம் .
5) பவளலகாரன் துணிகளை துளவக்கட்டும் .

1) તે(પુ) ખુરશી પર બેસે છે .


2) ધર્મરાજા પંડુના પુત્ર હતા.
3) હુ ં રમ્યા પછી અભ્યાસ કરં છું.
4) આપણે આવતી કાલે વાતામ વાંચીશું.
5) નોકરને કપડા ધોવા દો.

1) तो खि
ु ीवर बसतो.
2) धमारगज पगंिुिग मु र्ग होतग.
3) मी खेळून आल्यगवर अभ्यगस करतो.
4) आम्ही उद्यग कथग वगि.ू
5) सेवकगने वस्त्र धुवगवे.

1) അവൻ കസേരയിൽ ഇരിക്കുന്നു.


2) പാണ്ഡുവിന്റ െ മകനാണ് ധർമ്മരാജൻ.
3) ഞാൻ കളിച്ചതിന് സേഷം പഠിക്കുo.
4) നമുക്ക് നാന്ള കഥ വായിക്കാം.
5) സവലക്കാരൻ വസ്ത്ം
ര കഴുകന്െ.

BUSINESS DOCUMENT This document is intended for business use and should be distributed to intended recipients only.

You might also like