You are on page 1of 18

१ : वर्णमाला

❖ कोष्ठककात ् उचितम ् उत्तरम ् आदाय ररक्तस्थानानन पूरयत |

१) वर्णमालायाां 5 ह्रस्व स्वरााः भवन्ति |

२) वर्णमालायाां 25 स्पर्ण व्यञ्जनानन भवन्ति |

३) ऊष्मवर्ाणाः 4 भवन्ति

4) ऋ वर्णाः स्वरः अन्स्ि

5) य ् वर्णाः अतिाः स्थाः अन्स्ि |

❖ ररक्तस्थानानन पूरयत |

उदाहरर्म ्

१) क वर्णाः : क् , ख ् , र् ् , घ ् , ङ्

( उदाहरर् के अनुसार अतय ररक्तस्थान पर्


ू ण करे .

1|Page
२ संस्कृतशब्दपररियः : १
❖ ननम्नललखितपदानाम ् ललङ्गानुसारे र् ववभाजनं कुरुत |

पंल्ु ललङ्गम ् नपंस


ु कललङ्गम ्

ससांहाः जालपुटम ्

बालकााः पत्राणर्

मालाकारौ करवस्त्रे

वक्ष
ृ ाः व्यजनम ्

❖ अधोललखितानां शब्दानाम ् अथं संस्कृतभाषायां ललित |(

१) चतराः

२) व्यजनम ्

३) फ़लम ्

४) दे वााः

५) पत्र
ु ौ

६) सर्क्षकौ

❖ ननम्नललखितपदानाम ् विनानुसारे र् ववभाजनं कुरुत |

एकविनम ् द्विविनम ् बहुविनम ्

दग्ु धम ् काकौ वस्त्राणर्

सङ्र्र्कम ् र्ुकौ नप
ृ ााः

सध
ु ाखण्डाः मन्तदरे भवनानन

ननर्णराः युिके पुस्िकालयााः

2|Page
3 संस्कृतशब्दपररियः – २
❖ अधोललखितानां शब्दानाम ् अथं संस्कृतभाषायां ललित |

१) मक्षक्षका

२) सख्यौ

३) राज्ञी

४) बासलके

५) ससांही

६) वािे

❖ ननम्नललखितपदानाम ् ललङ्गानुसारे र् ववभाजनं कुरुत |

पंल्ु ललङ्गम ् ल्िललङ्गम ् नपंस


ु कललङ्गम ्

१) अध्यापकाः पाठर्ाला कङ्कर्ानन

२) पुत्रौ निणकी पात्रे

३) पस्
ु िकालयाः नायौ भवने

४) भल्लुकााः लिााः युिकम ्

❖ ननम्नललखितपदानाम ् विनानुसारे र् ववभाजनं कुरुत |

एकविनम ् द्विविनम ् बहुविनम ्

अङ्कनी मञ्जष
ु े अजााः

ग्रीवा लेखतयौ घट्याः

मुद्ररका कुप्यौ माजणतयाः

3|Page
५) धातुपररियः
❖ चित्रं दृष्ट्वा मूल धातुं ललित |
(क) पपब ्
(ख) दृर् ् ( पश्य ् )
(र्) िृ
(घ) खाद्
(ङ) नि
ृ ् ( नत्ृ य ् )

❖ उचितः धातुलभः सह मेलनं कुरुत |

िृ = िैरना

भू - भव ् = होना

क्षक्षप ् = फेंकना

खाद् = खाना

कृ = करना

❖ शद्ध
ु ं द्वहन्दी अथं चिह्ने न चिह्नीकुरुत |

१) सलख ् = सलखना
२) क्षक्षप ् = फेंकना
३) स्म ृ = याद करना
४) चचति ् = सोचना
५) भ्रम ् = घूमना

4|Page
६) बालकाः पठल्न्त
❖ उचितेन पदे न ररक्तस्थानं परू यत |

१) तानन चचत्राणर् सन्ति |

२) ताः पररचाररकााः आर्च्छन्ति |

३) एते र्ानयके र्ायिाः |

४) एिे पादक
ु े स्िाः |

५) िााः कललकाः पवकसन्ति |

❖ चित्रं दृष्ट्वा वाक्यं रियत |

१) बालकााः धावन्ति |

२) वायय
ु ानम ् उड्डयनि |

३) मद्रहला पचनि |

४) नदी वहनि |

५) बबडालााः पपबन्ति |

❖ उचितं क्रियापदं चिनत


ु |

१) हसिाः

२) पठनि

३) नत्ृ यन्ति

४) सलखिाः

५) धावन्ति

5|Page
❖ कोष्ठके दत्तं पदं चित्वा उचितां ववभक्क्तं प्रयुज्य कतप
ण ृ दम ् ललित |

१) पाञ्िाललके स्िाः |

२) मीनाः िरन्ति |

३) वपकौ कूजिाः |

४) अश्ाः धावन्ति |

५) अजे चरिाः |

६) ववद्यद्वु िपाः सन्ति |

❖ चित्रं दृष्ट्वा ित्वारर वाक्यानन ललित |

१)मेघााः वषणन्ति |

२) सवणत्र जलम ् अन्स्ि |

३) कर्णदनौका वहनि |

४) बालकााः प्रसतनााः भवन्ति |

6|Page
८ अहं पठालम
❖ उचितेन पदे न ररक्तस्थानं परू यत |

१) वयम ् िलामः |

२) अहम ् हसालम |

३) आवाम ् नमावः |

४) वयम ् धावामः |

५) वयम ् पपबामाः |

६) आवाम ् खेलावाः |

❖ उदाहरर्ानुसारं धातोः योग्यं रूपं ललित |

एकवचनम ् द्रिवचनम ् बहुवचनम ्

१) नमासम नमावाः नमामाः

२) पठासम पठावाः पठामाः

३) खादासम खादावाः खादामाः

४) र्च्छासम र्च्छावाः र्च्छामाः

५) वदासम वदावाः वदामाः

❖ अधोललखितानन वाक्यानन मध्यमपुरुषे उत्तमपुरुषे ि पररवतणयत |

प्रथमः परु
ु षः मध्यमपरु
ु षः उत्तमपरु
ु षः

१) सेवकााः र्च्छन्ति | यूयां र्च्छथ | वयां र्च्छामाः |

२) क्रीडकााः क्रीडन्ति | यूयां क्रीडथ | वयां क्रीडामाः |

7|Page
३) वद्ध
ृ ौ स्मरिाः | युवाां स्मरथाः | आवाां स्मरावाः |

४) आरक्षकाः िाडयनि | त्वां िाडयसस | अहां िाडयासम |

५) िौ इच्छिाः | युवाां इच्छथाः | आवाम ् इच्छावाः |

❖ ननदे शानस
ु ारं वाक्यानां पुरुषं पररवत्यण पुनः ललित |

१) जननी पज
ू यनि = त्वां पूजयलस |

२) िे इच्छन्ति = वयां इच्छामः |

३) मािुलाः करोनि = त्वां करोवष |

४) अहम ् चचतियासम = साः चिन्तयनत |

५) यय
ू ां िरथ = िे तरल्न्त |

8|Page
संस्कृ तम् कक्षा-६ पाठ:-७ युवां खेलथ:( मध्यम: पुरुष:)

पाठ:-७ युवां खेलथ:( मध्यम: पुरुष:)

दिनांक- कालाांश-संख्या –

कक्षाकाययम् –

 मध्यमपुरुष परिचय

 मध्यमपुरुष एकवचन, द्विवचन, बहुवचन की चचाा

 मध्यमपुरुष वाक्यप्रयोग- मौद्विकम्

अभ्यास
संस्कृ तम् कक्षा-६ पाठ:-९ कारक पररचय:

पाठ:-९ कारक पररचय:

दिनांक- कालाांश-संख्या –

कक्षाकाययम् –

 कारक चचाय
 अ-कारन्त पल्ं लिग ,आकारान्त स्त्रीलिंग , अ-कारन्त नपंसकलिंग शब्िरूप चचाय
 शब्िरूप समूहोच्चारणम् एवं िेखन

अभ्यास
संस्कृ तम् कक्षा-६ पाठ:-१० कतृक
ृ ारकम्(प्रथमा विभवि:)

पाठ:-१० कतृक
ृ ारकम्( प्रथमा विभवि:)

दिनांक- कालाांश-संख्या –

कक्षाकायृम् –

 कारक चचाृ
 अ-कारान्त पवं लिग ,आकारान्त स्त्रीलिंग , अ-कारान्त नपंसकलिंग शब्िरूप चचाृ
 शब्िरूप समूहोच्चारणम् एिं िेखन

अभ्यास
संस्कृ तम् कक्षा-६ पाठ:-१० कतृक
ृ ारकम्(प्रथमा विभवि:)
संस्कृ तम् कक्षा-६ पाठ:-१५ सम्बन्धकारकम्( षष्ठी विभवि:)

पाठ:-१५ सम्बन्धकारकम्( षष्ठी विभवि:)

दिनांक- कालांश-संख्या –

कक्षाकाययम् –

 सम्बन्धकारक षष्ठी विभवि का पररचय


 षष्ठी विभवि शब्िरूप समूहोच्चारणम्

 षष्ठी विभवि िाक्यप्रयोग – मौविक

अभ्यास
संस्कृ तम् कक्षा-६ पाठ:-१६ अधिकरणकारकम्( षष्ठी धिभधि:)

पाठ:-१६ अधिकरणकारकम्( सप्तमी धिभधि:)

दिनांक- कालांश-संख्या –

कक्षाकाययम् –

 अधिकरणकारक सप्तमी धिभधि का पररचय


 सप्तमी धिभधि शब्िरूप समूहोच्चारणम्

 सप्तमी धिभधि िाक्यप्रयोग – मौधिक

अभ्यास
संस्कृ तम् कक्षा-६ पाठ:-११ कममकारकम्( द्वितीया द्विभद्वि:)

पाठ:-११ कममकारकम्( द्वितीया द्विभद्वि:)

दिनांक- कालाांश-संख्या –

कक्षाकायमम् –

 कममकारक द्वितीया द्विभद्वि का पररचय


 द्वितीया द्विभद्वि शब्िरूप समूहोच्चारणम्

 द्वितीया द्विभद्वि िाक्यप्रयोग – मौद्विक

अभ्यास
संस्कृ तम् कक्षा-६ पाठ:-१२ करणकारकम्( तृतीया विभवि:)

पाठ:-१२ करणकारकम्( तृतीया विभवि:)

दिनांक- कालाांश-संख्या –

कक्षाकाययम् –

 करणकारक वितीया विभवि का पररचय


 तृतीया विभवि शब्िरूप समूहोच्चारणम्

 तृतीया विभवि िाक्यप्रयोग – मौविक

अभ्यास
संस्कृ तम् कक्षा-६ पाठ:-१३ संप्रदानकारकम्( चतुर्थी विभवि:)

पाठ:-१३ संप्रदानकारकम्( चतुर्थी विभवि:)

ददनांक- कालांश-संख्या –

कक्षाकाययम् –

 संप्रदानकारक चतुर्थी विभवि का पररचय


 चतुर्थी विभवि शब्दरूप समूहोच्चारणम्

 चतुर्थी विभवि िाक्यप्रयोग – मौविक

अभ्यास
संस्कृ तम् कक्षा-६ पाठ:-१४ अपादानकारकम्( पञ्चमी विभवि:)

पाठ:-१४ अपादानकारकम्( पञ्चमी विभवि:)

ददनांक- कालांश-संख्या –

कक्षाकाययम् –

 अपादानकारक पञ्चमी विभवि का पररचय


 पञ्चमी विभवि शब्दरूप समूहोच्चारणम्

 पञ्चमी विभवि िाक्यप्रयोग – मौविक

अभ्यास

You might also like