You are on page 1of 2

दिल्ली पब्ललक स्कूल, गोमती नगर विस्तार, लखनऊ।

प्रततिर्श प्रश्न पत्र


कक्ााः ६
विषयाः संस्कृत
समय: ९० ममनट पर्
ू ाांकाः २०

नोटाः सभी प्रश्न करने अतनिायश हैं

प्र० १ तनम्नमलखखत गदयांर् कों पढ़कर इन पर आधाररत प्रश्नों के उत्तर मलखें- (३)

भारतस्य उत्तरस्याां दिशि दिमालयः पर्वतः अस्स्त। सः भारतस्य मुकुटमणि: इर् िोभते। सः
ित्रुभ्यः अस्मान ् रक्षतत। अस्य िक्षक्षिपर्
ू व-दिियोः समुिौ स्तः। सागरः भारतमातःु चरिौ
प्रक्षालयतत इर्। अस्माकां िे िे अनेके पर्वताः सस्तत। अत्र अनेकाः नद्यः प्रर्िस्तत। नद्यः
पानाय जलां यच्छस्तत। ताः नद्यः िे िे िस्यम ् अपप शसञ्चस्तत। एर्ां ताः अस्माकम ्
उिरपूरिीय अतनां जलां च यच्छस्तत।
क ) उपयुवक्त गद्याांिस्य उचचतां िीर्वकां शलखत?

ख ) दिमालयः केभ्यः अस्मान ् रक्षतत?

ग ) िे िे िस्य काः शसञ्चस्तत?

प्र० २ दिए गए उचित र्लिों से ररक्त स्थान की पतू तश कररए- (३)

१ अिां ---------- गच्छाशम | ( पर्द्यालयात ् / पर्द्यालये )

२ -------- पत्राणि पतस्तत | ( र्क्ष


ृ ेभ्यः / र्क्ष
ृ ात ् )

३ बालः_______ पततत | ( अश्र्ात ् / अश्र्ः )

प्र० ३ तनम्न िाक्यों का दहंिी में अनुिाि करो- (३)

१ र्यम ् तत्र क्रीडाम: |

२ सय
ू वस्प प्रकािः प्रचण्ड: भर्तत |

३ काकस्य स्र्रः ककविः भर्तत |

प्र० ४ पाठ सूक्तयाः पर आधाररत एक सूब्क्त मलखकर उसका अथश मलखखए । (२)

प्र० ५ दिए गए र्लिों से संस्कृत में िाक्य रिना कीब्िए – (२)


अ ) र्ादटका

ब ) िे र्ालयः

प्र०६- दिए गए संिाि को पूर्श करें – (२)

1) रामः - त्र्ां--------- तनर्सशस ?

ब) मोिनः- अिां ________ तनर्साशम |

प्र०७- दिए गए र्लि रूप पूर्श करें – (५)

पर्भस्क्त एक र्चन द्पर्र्चन बिुर्चन

प्रथमा लता ________ ________

द्पर्तीया ________ लते ________

तत
ृ ीया लतया ________ लताशभः

You might also like