You are on page 1of 5

OXFORD PUBLIC SCHOOL, RANCHI

ANNUAL EXAMINATION
SESSION 2021-22
Class : VII Time : 2½ Hrs
Sub : SANSKRIT F.M : 80

1.सन्धि: विच्छे दं िा कुरुत। 1×4=4


(क) गंगोदकम ् = ________ (गंगा + उदकम ् / गंगो- उदम ्)
(ख) गायक: = ________ (गाय + अक: / गै + अक: )
(ग) सूक्तिम = ________ (सु + उक्तिम ् / सुक + उक्तिम ्)
(घ) परम ् + ईश: = _________ (प्रमेशः / परमेश: )
2. कारक-उप-पदविभन्तत नियमािुसारे ण िातयानि पूरयत ् । 1×3=3
(क) सूय:य ________ भवति | (प्रकाशेन / प्रकाशाय)
(ख) खगा: ________ वसक्ति । (नीडानाम ् / नीडेषु)
(ग) जनाः ________चलक्ति | (चरणाभ्याम ् / चरणयोः)
3.निदे शािस
ु ारे ण शब्द रूपाणण लिखत | 1×3=3
(क) “लता” – द्वविीया बहुवचने - ______________
(ख) कवि – प्रथमा एकवचने - _______________
(ग) दे ि – चिुथी द्वववचने - __________________
4. निदे शािुसारे ण िातु रूपाणण ललखत | 1×3=3
(क) “चल ् “- लट् लकार - प्रथम पुरुष द्वववचने
(ख) “ िम ्” – लट् लकार -मध्यम पुरुष-एकवचने
(ग) “खाद्” – लट् लकार - उत्िम परु
ु ष -बहुवचने
5. अिोललणखत समयानाम ् संस्कृत पदे ि ललणखत्िा िातयानि पूरयत | 1×4=4
(क) बालिका (6:00 ) ______वादने उत्तिष्ठति |
(ख) बालिका (7:30) ______वादने ववद्याियं गच्छति |
(ग) छात्रा (8:00) ______वादने ववद्यािये प्रववशति |
(घ) छात्रा (2:45) _______ वादने ववद्याियाि ् गह
ृ ं आगच्छति |
6. रे खाक िं त पदिं शुध्दिं ृ त्वा पुनः लिखत | 1×4=4
(क) ित्र द्वौ गाय : गायि: |
(ख) अहं अद्य ववद्याियम ् गच्छतत |
(ग) कपय: कदिीफिं खादतत |
(घ) श्व: मम जनक: आगच्छतत |
7. प्र ृ तत प्रत्यय: ववभागिं ु रुत | 1×4=4
(क) दतवा =
(ख) आगम्य =
Page 1 of 5
(ग) िेखखिुम ् =
(घ) पठठिव्य =
8. अधोलिखखत सिंख्यानािं सिंस् ृ ते लिखत | ½×6=3
10, 15, 25, 30, 5, 20
9. उच्चारण स्थानातन लिखत | ½×4=2
(क) च ्=
(ख) क् =
(ग) म ्=
(घ) प ् =
10. मञ्जषाया सहायता सिंवाद पूततिम ् ु रुत | 1×5=5
मञ्जषा- अहम ्, तत्र , ततष्ठत, सिंस् ृ तग्रामः, पठठष्यामः।

छात्रा: - गरु वे नमः ।


अध्यापकः – नमस्कार: स्वस्थाने ____1___|
छात्रा: - अद्य वयं कं पाठं _____2_____|
अध्यापकः – अद्य __3___संस्कृिग्रामः इति पाठं पाठयालम ।
छात्रा: - भो अध्यापक ! ककम ् भवान ् ____4___अगच्छि ्?
अध्यापकः - आम ्! कर्ााटके एकः___5___अत्स्ि। ककं जानालस ग्रामे सवे जनाः
संस्कृिेन एव वािाािापं कुवात्ति ?

11. मञ्जषा सहायताया पत्रिं पूरयत | ½×10=5


मञ्जषा – भवदीया, परु स् ारम ्, ववद्याियस्य, प्रततवेदनम ्,सप्ताहे , िब्धवती, लशक्षातनदे श ः,
पुरस् ारववतरणम ्, अभवत ्, ायिक्रमाः |
छात्रावास:
राचीनगरम ्
तिथथ: ___/____/2022__
परमपज्
ू याय जनकाय नमः !
अत्र सवाम ् कुशिं ित्रास्िु ।
गिे___1___अस्माकम ्____2___वावषाकोतसवः____3_____ | अत्स्मन ् उतसवे___4___
प्रमुखातिथथ: आसीि ्। अस्माकम ् ववद्यािये अनेके सांस्कृतिका: ____5____ अभवन ् केचन ् छात्रा:
अगायन ् केचन ् च अनतृ यन ् । प्राचाया: ववद्याियस्य___6___अपठि ् ।लशक्षातनदे शक: ____7_____
“अकरोि ् । अहम ् अवप____8____प्राप्िविी यिः अहम ् कक्षायाम ् प्रथमम ् स्थानम ् ____9___।
मािच
ृ रर्योः मम प्रर्ामाः ।
__10____ पुत्री/पुत्र
नाम-

Page 2 of 5
12. मञ्जूषा- सहायतया पञ्चवाक्येषु चचत्रवणिनम ् ु रुत | 1×5=5
मञ्जूषा – वीणाम ् , वादयतत, तबिावाद ः, गायतत, गाय ः, ध्वतनववस्तार यन्त्त्रेण, पार्श्वे वादयन्न्त्त,
नत्ृ यत:, रिं गमिंचस्य

13. गद्यािंशिं पठठत्वा प्रर्श्नान ् उत्तरत|


सूचीमुखः नाम एक: खगः आसीि ् । एकदा सः अपश्यि ् यि ् शीिेन कम्पमाना: वानराः गुञ्जाफिातन एव
फूतकुवात्ति । सूचीमुख: िान ् अवदि ् एिातन िु गुञ्जाफिातन सत्ति न िु अत््नः । एिस्माि ् शीिरक्षा न
भववष्यति । कत्श्चि ् सुरक्षक्षिगुहायां गच्छ। एिि ् श्रतु वा सवे वानराः कुवपिा: अभवन ् । क्रुद्ध: एक: वानर:
च िस्य प्रार्ान ् अहरि ् ।
I. ए पदे न उत्तरत। 1×4=4
1. खगस्य नाम ककम ् आसीि ् ?
2. वानराः ककम ् फूतकुवात्ति?
3. ककम ् गुञ्जाफिः शीिरक्षा भवति?
4. ककम ् ित्र अत््नः आसीि ् ?
II. ए वाक्येन उत्तरत। 2×2=4
1. सूचीमुखः ककम ् अपश्यि ्?
2. खगस्य वचनम ् श्रतु वा वानराः ककम ् अकुवान ् ?
III. यथातनदे शम ् उत्तरत। ½×2=1
1. ‘भववष्यति’ इति पदे कः िकारः अत्स्ि?
2. “वानर:” इति पदस्य अथा: ?
IV. गद्यािंशस्य उचचतिं ए िं शीषि म ् लिखत | 1×1=1
14. परस्परिं मेिनम ् ु रुत | ½×6=3
संरक्षर्म ् गङ्गाम ्
अनेके पावना
भागीरथीम ् पूजयत्ति

Page 3 of 5
पववत्रा पूजा
अचात्ति रक्षा
पूजनम ् बहव:
15. पाठाधाररत गद्यािंशिं पठठत्वा प्रर्श्नान ् उत्तरत –
गङ्गा-नदी ठहमाियाि ् पवािाि ् तनगाच्छति। ितपश्चाि ् एषा उतिरभारिस्य समिि प्रदे शष
े ु बहति |
अतिे पव
ू स्
ा याम ् ठदशायाम ् समद्र
ु े र् संगच्छिे। एिि ् स्थिं गङ्गासागरः इति कथ्यिे । गङ्गा-नद्याः
अपरम ् नाम भागीरथी |
I. ए पदे न उत्तरत । 1×2=2
1. गङ्गा कस्माि ् तनगाच्छति ?
2. गङ्गा-नदी कुत्र संगच्छिे?
II. ए वाक्येन उत्तरत । 1×1=1
1. गङ्गायाः अपरम नाम ककम ्?
16. पाठाधाररत पद्यािंशिं पठठत्वा प्रर्श्नान ् उत्तरत :-
आिस्यम ् ठह मनुष्यार्ाम ् शरीरस्थ: महान ् ररपुः।
नास्तयद्
ु यमसमः बत्ःु कृतवा यम ् नावसीदति॥
I. ए पदे न उत्तरत । 1×2=2
क) मनष्ु यार्ाम ् महान ् शत्रु ककम ्?
ख) मनुष्यार्ाम ् बत्:ु क: ?
II. पूणवाक्येन उत्तरत । 1×1=1
आिस्यम ् कुत्र न अत्स्ि ?
17. प्रर्श्न तनमािणम ् ु रुत | 1×4=4
(क) जतमठदवसे गह
ृ े प्रीतिभोज: भववष्यति| (कदा/ कुत्र/ अत्स्मन ्)
(ख) वयम ् उतसवस्य आनतदम ् अनुभववष्याम: | (ककम ्/कदा/कस्य)
(ग) अनरु ाग: सायङ्कािे समरोहाय आगलमस्यति | (कदा/अत्स्मन ्/कस्म)
(घ) बत्-ु बात्वा: उतसवाथाम ् आगलमस्यति| (कुि:/ककम ्/ककमथाम ्)
18. मञ्जूषाया सहायतया र्श्िो म ् पूरयत | ½×4=2
मञ्जूषा- सुहृद्, लमत्रमेव, ववृ ि ािे, आपत् ािे।
______िु सम्प्राप्िे यि ् लमत्रम ् ________ िि ् |
_____िु सम्प्राप्िे अलमत्रोऽवप_________भवेि ् ॥
19. अधोलिखखतातन वाक्यातन घटनाक्रमानुसारे ण पुन: लिखत | ½×8=4
(क) कुक्कुराि ् भीिः सः मतु नं प्राथायिे|
(ख) ‘पुनः मूषको भव' ।
(ग) सः संत्रस्िं िम ् लसंहं करोति ।
(घ) एकत्स्मन ् वने एक: करुर्ापरः मुतनः वसति ।

Page 4 of 5
(ङ) परं सः कृिघ्न: उपकारकं हतिुम ् उद्यिः।
(च) मूषक: वनराजोऽहम ् इति गवेर् वने सञ्चरति ।
(छ) सः भयभीिं मूषकं बबडािं करोति ।
(ज) बबडाि: भूतवा सः कुक्कुराि ् त्रस्यति।
20. तनदे शानुसारे ण उचचतिं पदिं चचत्वा उत्तरत । 1x6=6
(क) सप्िाहे सप्ि ठदनातन भवत्ति । ‘ठदनातन’ इति पदे ककम ् वचनम ् ?
(ख) ‘बािक:’ इति पदं बहुवचने पररविायि
(ग) चिवु विंशतिः’ इति पदस्य अथाः कः अत्स्ि ?
(घ) स्वच्छम ् जिं वपबेि | ‘वपबेि ्’ इति पदे का ्ािु: ?
(ङ) जिं ववना जीवनं न अत्स्ि । अत्र का ककया ?
(च) समुद्रस्य दृश्यं मनोहरम ् | ‘समुद्रस्य’ इति पदे का ववभत्क्ि: ?

***

Page 5 of 5

You might also like