You are on page 1of 2

Practice worksheet

Podar International School,Besa


Sub: Sanskrit
IX std

प्रश्न १) प्रकृति प्रत्यय योजयित्वा या पथ ृ क् कृत्वा लिखत |


१) (हस ्+ शत)ृ …… नर: कुत्र सन्ति?
क) हसन ् ख) हसन्तौ
२) महिला चिन्तयित्वा (....+....) कार्यं करोति|
( चिन्त ्+ ल्यप ्/ चिन्त ्+ क्त्वा )
३) भक्त: दे वं (नम ्+ क्त्वा)...... बहि: गच्छति |
( नमित्वा / नत्वा )
४) प्रात: (सम ् + पज ू ् + ल्यप ्) ….ईश्वरं भजत|
( समपज ू य/ सम्प ज्
ू य)
५) निर्धन: द्रव्यं प्राप्य (....+...+...) प्रसीदति |
( प्राप ् + ल्यप ्/ प्र+ आप ्+ ल्यप ्)
६) (चल ् + शत ृ )..... कन्ये स्त: |
७)(लिख ् + शत ृ ).... छात्रौ तत्र तिष्ठत:|

प्रश्न २) उचित - विभक्तिपदै : रिक्तस्थानानि परू यत|


१. …… परित: / उभयत: / सर्वत: वक्ष ृ ा: सन्ति | ( मार्गम ्/ मार्गेण/ मार्गात ् )
२. पत्र
ु : …… बिभे ति | ( जनकाय/ जनकम ् / जनकात ् )
३. बालिका …….. सह पठति | ( मित्राणि / मित्रेण/ मित्रस्य)
४. रिता …… विना न पठति | ( मालया/ माला / मालायाम ्)
५. ……. नमः | ( सर्या ू य/ सर्ये
ू / सर्या
ू त ्)
६. मालाकार: …….. जलं ददाति | ( वक्ष ृ े / वक्ष
ृ ेभ्य: / वक्ष
ृ ा:)
७. ……… मोदकं रोचते| ( गणेशाय/ गणेशम ्/ गणेशस्य)
८. अलं …….. | ( कोपे / कोपेन/ कोपाय )
९. स: …… निपण ु : अस्ति | ( गायनम ्/ गायनस्य/ गायने )
१०. ……..समया / निकषा मन्दिरम ् अस्ति| ( विद्यालयम ् / विद्यालये / विद्यालयेषु )
११. सा ….. प्रति गच्छति | ( वक्षृ म ् /वक्ष
ृ ात ् / वक्ष
ृ े)
१२. ……..उपरि / अध:/ दक्षिणत: / वामत: /परु त: / पष्ृ ठत: खगा: सन्ति |( वक्ष ृ े/ वक्ष
ृ स्य)
१३. अध्यापक: ……. विश्वसति |( छात्रेषु / छात्रान ् / छात्रेभ्य: )

प्रश्नः-३ भवान ् हार्दिकः । भवान ् प्रतिदिनं च 'चाऊमीन-बर्गर' इत्यादिकं त्वरित - भोजनं खादति ।
स्वस्थभोजनस्य महत्त्वं वर्णयन्त्या अग्रजया भवन्तं प्रति लिखिते पत्रे रिक्तस्थानानि
परू यत | (1⁄2x१०= ५ )

गरु
ु ग्रामात ्,
दिनाङ्कः ................
प्रिय हार्दिक !
(i).............................|

मया मात्रा लिखितं पत्रं प्राप्तम ् । तेन (ii)................... मया ज्ञातं यत ् भवान ् सन्तलि
ु त भोजनं न
(iii)...............। प्रतिदिनं च ' चाऊमीन बर्गर' इति खादति । (iv)............भोजनं स्वास्थ्याय
सम्यक् न अस्ति । यदा कदा तु अस्य (v)......... कर्तुं शक्यते, परं प्रतिदिनं (vi)............... सेवनं
स्वास्थ्याय हानिकरम ्। स्वास्थ्याय तु सन्तलि ु तभोजनम ् एव (vii).......... .यतः 'स्वस्थशरीरे एव
स्वस्थमनसः विकासः ' भवति। अतः भवान ् त्वरितभोजनस्य सेवनं (viii) ...............।
स्वास्थ्यवर्धकं भोजनमेव खादतु । अनेन भवान ् कदापि (ix)......................न भविष्यति |भवान ्
स्वस्वाथ्यविषये जागरूक: तिष्ठतु इति मे अनरु ोध: |
भवदीया (x)..................|
हिमांक्षी

मञ्जष
ू ा
त्वरितभोजनस्य, त्यजतु , पत्रेण ,सेवनम ् , ईदृशम ्, ग्रहीतव्यम ् , स्नेहशिष: , सेवते, रुग्ण: ,
अग्रजा

You might also like