You are on page 1of 3

Lokseva e School

Reinforcement
Grade 4 (Sanskrit)
पाठ १४ मध्यम परु
ु षः उत्तम परु
ु षः च(बहुवचनम ्)

प्र १ ननम्न वाक्यो को ( √ )वा(x)चिन्ह ऱगानयए|

१)वयं भोजनं खादथ|

२)युवां शीघ्रं गच्छसस|

३)बाऱका: दग्ु धं पऩबनि |

४)त्वम ् उत्िमः छात्र: असस|

५)यय
ू ं कुत्र गच्छथ ?

प्र २ ररक्ि स्थानेषु उचििकिाा ऩदानन सऱखि

१)........शीघ्रं गच्छाम:| (अहम ्,वयं)

२).......उच्िचः वदसस| (त्वम ्,युवां)

३)........दे शं रऺाव:| (आवाम ्,यूयं)

४).........उच्िचः वदाव:| (अहम ्,आवाम ्)

५).........अपऩ क्रीडथ | (त्वम ्,यय


ू ं)

प्र३)वाक्यानन बहुविने ऩररवत्या सऱखि

१)त्वम ् सत्यं वदसस |

२)अहम ् ऱेखं सऱखासम |

३)अहम ् क्रीडासम |

४)स: गच्छनि|

५)सा अत्र आगच्छनि |

प्र ४ )किाा और क्रक्रयाऩदो को अऱग अऱग कीजजए

ऩठनि,क्रीडजन्ि,अहम ्,वयम ्,हसासम


Lokseva e School

पाठ १५सङ्ख्या

प्र१ नीिे दी गयी सन््याए संस्कृि मे सऱखखए

11(११), 16(१६), 13(१३), 17(१७) 20(२०)

प्र २ नीिे ददये गये सं्या शब्दो को सं्या मे सऱखखए

१)ऩञ्िदश २)द्वादश३)नव ४)अष्टादश ५)त्रयोदश

प्र ३)सशशु गीि शुद्जलऱखखए

एक.....................

.........................

.........................

.........................

..........................

...........................

..........................

..........................

...........................दश|

ननम्न सऱखखिउिारे ऩढकर प्रश्नो के उत्िर सऱखखए

एकं वनं अजस्ि|वने बहव:ऩशव:वसजन्ि|ित्र गजा:,वानरा:,भल्ऱुका: सजन्ि|एक:ससह:अपऩ अजस्ि |स:गुहायां


वसनि|वानरा: शाखासु कूद्ानजन्ि|वने बहव:वऺ
ृ ा:अपऩ सजन्ि|वऺ
ृ ेषु िटका:कूजजन्ि|

प्रश्ना:

१)वने के वसजन्ि ?

२)वानरा:कुत्र कूदा जन्ि?

३)ससह: कुत्र वसनि?

४)वऺ
ृ ेषु का: कूजजन्ि?
Lokseva e School

अत्र एकं उद्यानम अजस्ि |उद्याने बाऱका:क्रीडजन्ि|ित्र पऩिामहः अपऩ भ्रमनि|मदहऱा:योगा


कुवाजन्ि|बासऱका:द्पविक्रक्रकयागच्छजन्ि|बाऱका:कन्दक
ु े न क्रीडजन्ि| उद्याने एकंिड़ाग अपऩ अजस्ि |िड़ागे

मत्स्या:िरजन्ि|

प्रश्ना:

१)बाऱका: केन क्रीडजन्ि?

२)िडागे के क्रीडजन्ि ?

३)मदहऱा:क्रकम कुवाजन्ि?

४)उद्याने क: भ्रमनि?

५)बासऱका: कया गच्छजन्ि?

नीिे ददए गए चित्र दे खकर संस्कृि मे ऩाि वाक्य सऱखखए

शब्दा: उद्यानम ्,बाऱका:,खगा:,वऺ


ृ ाः,

शब्दा: पवद्याऱयं,पवशाऱं,वऺ
ृ ाः,आकाशे,मेघाः,भवनम ्

You might also like