You are on page 1of 1

कक्षा – सप्तमी

1॰प्रथमपाठात् (सुभाषिताषि) त्रीि् श्लोकाि् कण्ठस्थम् कुरुत।


2॰छात्रप्रषतज्ाां (सांस्कृत भािा में ) कण्ठस्थम् कुरुत।
3.षकम् शब्दरूपां षत्रिु षिङ्गेिु (पुांल्लिङ्गे,स्त्रीषिङ्गे,िपुांसकषिङ्गे षिखत।
4एकत: पञ्चाशत् पर्यन्तम् (1----50 तक) सांख्यावाचकशब्दाि् षिखत।
5॰कृ धातुम् िट् िकारे , िृ ट्िकारे , िङ्िकारे ,िोट् िकारे , षवषधषिङ्िकारे षिखत।
6.कोष्ठकात् उषचतम् वाक्यम् षचत्वा अधोषिल्लखतम् वाताय िापां पूरर्त-
राषििी- ह्य: त्वां षवद्यािर्म् षकमथयम् ि आिच्छ:?
शाां ता -- ____________________________________।
राषििी- तव भ्रातु: िाम षकां अल्लि ?
शाां ता_______________________________________।
राषििी -स: तव अग्रज: अिुज: वा?
शाां ता________________________________________-।
राषिि- स: कस्ाां कक्षार्ाां पठषत?
शाां ता ________________________________________।
राषििी- स: कल्लिि् षवद्यािर्े पठषत?
शाां ता__________________________________________-।
मम मममममम :मममममममम :मममममम म :मममममममम ममममममममम
ममममम म :मम मममम:म मम मममममम :ममम ममममम :मममममम म :
ममममममममम मममममममम ममममम

You might also like