You are on page 1of 25

पाठ – १ वणणमाला

 कक्षाकायण
 ववद्यार्थथयो को वणणमाला का ववस्तृत ज्ञान देना।
 ववद्याथीयो को स्वर – व्यञ्जन से अवगत कराना।
 ववद्यार्थथयो को आयोगवाह और ववसगण के बारे मे समजाना।
 ववद्यार्थथयो को स्वरमात्रा का ववस्तृत ज्ञान देना।

 स्वरााः (१३)

अ आ इ ई उ ऊ ऋ ऋृ लृ ए ऐ
ओ औ

 व्यञ्जनावन (३३)

क - वगण क् ख् ग् घ् ङ्
च – वगण च् छ् ज् झ् ञ्
वगीय
व्यञ्जन ट – वगण ट् ठ् ड् ढ् ण्
त – वगण त् थ् द् ध् न्
प - वगण प् फ् ब् भ् म्
अन्ताःस्थ अन्ताःस्थ य् र् ल् व्
ऊष्म ऊष्म श् ष् स् ह्

 अयोगवाह

 अनुस्वाराः - ( )ं
संस्काराः , संस्कृ वत

 ववसगणाः - ( ाः)
वववेकाः, वृक्षाः
॥ स्वरमात्रा ॥

व्यञ्जन स्वर मात्रा स्वरयुक्त व्यञ्जन


स् अ स
स् आ सा
स् इ ा वस
स् ई व सी
स् उ ी सु
स् ऊ ु सू
स् ऋ ू सृ
स् ऋृ ृ सॄ
स् ए ॄ से
स् ऐ े सै
स् ओ ै सो
स् औ ो सौ

॥ अभ्यास ॥
१ ररक्त स्थानावन पूरयत
(ररक्तस्थान भररए।)
१) वणणमालायां 13 स्वरााः भववन्त । (13,12,11)
२) वणणमालायां 33 व्यञ्जनावन भववन्त । (25,31,33)
३) ग્ कवगणस्य वणणઃ अवस्त। (ट્ , प્ , ग્)
४) ‘ष’્ वणणઃ ऊष्म अवस्त। (अन्ताःस्थ, ऊष्म )
५) अनुस्वारઃ अयोगवाहाः अवस्त । (अयोगवाहाः, अन्ताःस्थ )
२ वगाणन્ पूरयत।
(वगण को पूरा कीवजए।)
क) क – वगणाः क् ख् ग् घ् ङ्
ख) च – वगणाः च् छ् ज् झ् ञ्
ग) त – वगणाः त् थ् द् ध् न्
घ) अन्ताःस्थઃ य् र् ल् व्
ङ) ऊष्म श् ष् स् ह्

३ स्वरान્ व्यञ्जनावन च पृथक्कु रुत।


स्वर तथा व्यञ्जनों को अलग कीवजए।

म् , क् , ऋ , ऐ , ङ् , प् , औ , ज् , इ , स् ,ऊ , थ् , ढ् , आ, ई , लृ
स्वरााः व्यञ्जनावन
ऋ , ऐ , ङ् , औ , इ , ऊ , आ, ई , लृ म् , क् , प् , ज् , स् , थ् , ढ्

४ वणाणन् वनदेशानुसारं पृथक्कु रुत ।


वणो को वनदेश अनुसार अलग कीवजए ।
इ , ड् ,ष् , छ् , अ , फ् ,स् , झ् , उ , म् , ह् , ण् , ञ् , ऋ , ब् , श् , ठ्
स्वरााः ट – वगणाः प – वगणाः च – वगणाः ऊष्म
इ,अ, ड् , ण् , ठ् फ् , म् , ब् छ् , झ् , ञ् ष् , स् , ह् , श्
उ,ऋ, ,
पाठ – १ - संयक्त
ु व्यञ्जनानन
 कक्षाकायय
 निद्यार्थथयो को ईदाहरण के साथ संयक्त
ु व्यञ्जनो का निस्तृत ज्ञान देना।
 निद्यार्थथयो को ईदाहरण के साथ िणयनिच्छेद और िणयसंयोजन के बारे मे समजाना।

 संयक्त
ु व्यञ्जनानन
 जब कोइ स्िर रनहत व्यञ्जन दूसरे व्यञ्जन से नमलाकर एक कर ददया जाता है,
तो िह संयक्त
ु व्यञ्जन कहलाता है।

क्ष = क् + ष् + ऄ द्ध = द् + ध् + ऄ

त्र = त् + र् + ऄ द्र = द् + र् + ऄ

ज्ञ = ज् + ञ् + ऄ श्र = श् + र् + ऄ

द्य = द् + य् + ऄ प्र = प् + र् + ऄ

द्व = द् + ि् + ऄ त्त = त् + त् + ऄ

िय = र् + ि् + ऄ ट्र = ट् + र् + ऄ

॥ ऄभ्यासः ॥

१ िणयनिच्छेदं कु रुत ।(िणयनिच्छेद कीनजए)

काययकताय = क् + अ + र् + य् + ऄ + क् + ऄ + र् + त् + अ
(क) ऄनमताभः = ऄ + म् + आ + त् + अ + भ् + ऄ + :
(ख) जया = ज् + ऄ + य् + अ
(ग) पररश्रमः = प् + ऄ + र् + आ + श् + र् + ऄ + म् + ऄ + :
(घ) रुनचઃ = र् + ई + च् + आ + :
(ङ) कक्षा = क् + ऄ + क् + ष् + अ
(च) ित्सलः = ि् + ऄ + त् + स् + ऄ + ल्+ ऄ + :
(छ) परीक्षा = प् + ऄ + र् + इ + क् + ष् + अ
(ज) सियज्ञઃ = स् + ऄ + र् + ि् + ऄ + ज् + ञ् + ऄ + :

२ िणयसय
ं ोजनं कु रुत । (िणयसंयोजन कीनजए)
य् + ऄ + न् + त् + र् + ऄ + म् = यन्त्त्रम्
(क) ऐ + श् + ि् + ऄ + र् + य् + अ = ऐश्वयाय
(ख) ि् + ऋ + क् + ष् + ऄ + : = िृक्षઃ
(ग) द् + ई + ग् + ध् + ऄ + म् = दुग्धम्
(घ) प् + ई + स् + त् + ऄ + क् + ऄ + म् = पुस्तकम्
(ङ) म् + ऄ + ह् + ए + श् + ि् + ऄ + र् + ऄ + : = महेश्वरः
(च) ि् + आ + द् + य् + अ + ल् + ऄ + य् + ऄ+ : = निद्यालयः
(छ) ऄ + न् + ऄ + न् + य् + अ = ऄनन्त्या

३ शब्देभ्यઃ स्िरान् व्यञ्जनानन च पृथक्कु रुत ।


(शब्दों से स्िर और व्यंजन को ऄलग कीनजए)
शब्द: स्िरा: व्यञ्जनानन

मनहमा ऄ, आ , अ म् , ह्
(क) पृथा ऋ,अ प् , थ्
(ख) ऄनुष्का ऄ,ई,अ न् , ष् , क्
(ग) कै रिी ऐ,ऄ,इ क् , र् , ि्
(घ) पुस्तकम् ई,ऄ प् ,स् ,त् , क् ,म्
(ङ) पृथ्िी ऋ,इ प् , थ् , ि्
(च) महेश्वरः ऄ,ए म् , ह् , श् ,ि् , र्
पाठ – ३ - पल्ुं लिङ्ग–शबदााः
 कक्षाकायय
 ल्िद्यार्थथयो को पुंल्लिङ्ग, स्त्रील्िङ्ग और नपस
ुं कल्िङ्ग के तफ़ाित का ल्िस्तृत ज्ञान देना।
 ल्िद्यार्थथयो को अकारान्त पुंल्लिङ्ग शबद के बारे मे समजाना।
 ल्िद्यार्थथयो को अकारान्त पुंल्लिङ्ग शबद के एकिचन, ल्ििचन ,बहुिचन के बारे मे समजाना।
 ल्िद्यार्थथयो को अकारान्त पुंल्लिङ्ग शबद के एकिचन, ल्ििचन ,बहुिचन का समूह उच्चारण
करिाना। (Page .no. 21 to 25)
शबदाथायઃ (Word meanings)
॥ अभ्यासाः ॥
१ अधोल्िल्खतानाुं शबदनाम् अथं सुंस्कृ तभाषायाुं ल्िखत।
(ल्नम्नल्िल्खत शबदों के अथय सुंस्कृ त भाषा में ल्िल्खए। )
(क) अनेक बादि = मेघााः
(ख) एक ल्चककत्सक = ल्चककत्सकाः
(ग) एक तािा = तािाः
(घ) दो िेखक = िेखकौ
(ङ) एक चाचा = ल्पतृव्याः
(च) अनेक देि = देिााः
(छ) दो ससह = ससहौ
(ज) एक कौआ = काकाः

२ अधोल्िल्खतानाुं शबदनाम् अथं ल्हन्दीभाषायाुं ल्िखत।


(ल्नम्नल्िल्खत शबदों के अथय ल्हन्दी भाषा में ल्िल्खए। )
(क) िेखकााः = अनेक िेखक
(ख) भलिूकौ = दो भािू
(ग) कक्षઃ = एक कमरा
(घ) ल्शक्षकौ = दो ल्शक्षक
(ङ) ल्चत्रकौ = दो चीते
(च) पस्तकाियाः = एक पस्तकािय
(छ) चमसााः = अनेक चम्मच
(ज) स्यूतााः = अनेक बस्ते
४ िचनानसारुं ररक्तस्थानाल्न पूरयत।
(िचनों के अनसार ररक्तस्थान भररए।)

एकिचन ल्ििचनम् बहुिचनम्


म्
(क) मािाकाराः मािाकारौ मािकारााः
(ख) मयूराः मयूरौ मयूरााः
(ग) हस्ताः हस्तौ हस्तााः
(घ) देशभक्तઃ देशभक्तौ देशभक्तााः
(ङ) िृद्धઃ िृद्धौ िृद्धाઃ
(च) यिकઃ यिकौ यिकाઃ
(छ) ल्शष्यઃ ल्शष्यौ ल्शष्याઃ
(ज) सज्जनઃ सज्जनौ सज्जनाઃ
पाठ १ वर्णमाला
१ वर्णमालाया: आधारे र् ररक्तस्थानानन पूरयत ।
अ _____ इ _____ उ _____

ऋ _____ लृ _____ ऐ _____

ओ _____

क् ख् _____ _____ ङ्

_____ छ् _____ झ् ञ्

ट् _____ ड् _____ र््

_____ थ् _____ द् _____

प् _____ ब् _____ म्

_____ र् _____ ल् _____

श् _____ स् _____

यथानिनदिष्टं वर्ािि् पथृ क्कुरुत ।



वर्ो को निदेश अिस ु ार अलग कीनिए ।
ठ् , घ्, स्, ल्, ङ् , ई, ऊ, ड् , अ, प्, आ, म्, इ, ऋ, य्, ष्, ख्, र््, ब्, र्, ह्

ह्रस्वस्वरा: दीघणस्वरा: अन्त:स्था: ऊष्मार्: कवगण: टवगण: पवगण:


पाठ २ संयक्त
ु व्यञ्जनानन
(१) वर्णनवच्छेदं कु रुत ।(वर्णनवच्छेद कीनजए)
______________________________________________
१ मानव: -

______________________________________________
२ अनन्या -

______________________________________________
३ क्षनिय: -

______________________________________________
४ भगवान् -

______________________________________________
५ कृ तार्ण: -

______________________________________________
६ हररद्रा -

______________________________________________
७ नम्रता -

______________________________________________
८ उत्सव: -

______________________________________________
९ राष्ट्रम् -

______________________________________________
१० ज्ञानम् -

(२) वर्णसय
ं ोजनं कु रुत । (वर्णसंयोजन कीनजए)
________________________
१ क् + आ + र् + य् + क् + अ + र् + त् + आ -

________________________
२ च् + अ + र् + इ + त् + र् + अ + म् -

________________________
३ प् + उ + स् + त् + क् + अ + म् -

________________________
४ उ + त् + त् + अ + र् + अ + म् -
५ क् + अ + प् + ओ + त् + अ + : ________________________
-

६ श् + उ + क् + अ + : -
________________________

७ क् + उ + ञ् + च् + इ + क् + आ ________________________
-

८ छ + आ + त् + र् + अ + : _______________________
-

९ स् + ए + न् + इ + क् + अ + : ________________________
-

१० य् + उ + व् + अ + क् + अ + : ________________________
-

(३) उदाहरर्ानुसारं स्वरान् व्यञ्जनानन च पृर्क्कु रुत ।


(उदाहरर् अनुसार स्वर और व्यंजन को अलग कीनजए)

शब्द: स्वरा: व्यञ्जनानन

नवद्यालय: इ, आ, अ व्, द्, य्, ल्, ह्

पनविम्

नशक्षक:

स्यूत:

यन्िम्

ऐश्वयाण

काक:

जानकी

ईश्वर:

मत्स्य:
पाठ – ३ - पल्ुं लिङ्ग – शबदााः
१ अधोल्िल्ितान् शबदान् ल्िङ्गानसारे ण पृथक्करुत ।
( ल्नम्नल्िल्ित शबदो को ल्िङ्ग के आधार पर ल्िभाल्जत कील्जए )

दग्धम्, पाठशािा, ससह:, नाल्सका, नेत्रम्, ल्शक्षक:,

ल्मत्रम्, मल्हिा, ददिस:, नदी, चन्द्र:, पष्पम्, नर:, गाल्यका, छात्र:

पल्लिङ्गम् स्त्रील्िङ्गम् नपस


ुं कल्िङ्गम्

२ िचनानसारुं ररक्तस्थानाल्न पूरयत।


( ल्नम्नल्िल्ित शबदो को िचन के आधार पर ल्िभाल्जत कील्जए )
एकिचनम् ल्ििचनम् बहुिचनम्

िेिकाः िेिकौ िेिकााः


ल्शक्षकौ
बािकाः
यिकााः
गजौ
ल्चदकत्सकाः
गायकौ

कक्कराः
िृक्षौ
आसन्द्दा:
पाठ – ४ - स्त्रील्लिङ्ग–शबदााः
 कक्षाकार्य
 ल्िद्यार्थथर्ो को पुंल्लिङ्ग, स्त्रील्िङ्ग और नपस
ुं कल्िङ्ग के तफ़ाित का ल्िस्तृत ज्ञान देना।
 ल्िद्यार्थथर्ो को आकारान्त स्त्रील्लिङ्ग शबद के बारे मे समजाना।
 ल्िद्यार्थथर्ो को आकारान्त स्त्रील्लिङ्ग शबद के एकिचन, ल्ििचन ,बहुिचन के बारे मे समजाना।
 ल्िद्यार्थथर्ो को आकारान्त स्त्रील्लिङ्ग शबद के एकिचन, ल्ििचन ,बहुिचन का समूह उच्चारण
करिाना। (Page .no. 29 to 33)
शबदाथायाः (Word meanings)
॥ अभ्र्ासाः ॥
१ अधोल्िल्खतानाुं शबदनाम अथथं सुंस्कृ ताााार्ाुं ल्िखत।
(ल्नम्नल्िल्खत शबदों के अथय सुंस्कृ त ाााा में ल्िल्खए। )
(क) दो गल्िर्ााँ = पाञ्चाल्िके
(ख) अनेक ईंटें = इल्िकााः
(ग) दो चप्पिें = पादके
(घ) अनेक नददर्ााँ = सररतााः
(ङ) एक चाबी = कल्ञ्चका
(च) एक अिमारी = कपारटका
(छ) अनेक साल्िर्ााँ = शारटकााः
(ज) एक कल्िता = कल्िता

२ अधोल्िल्खतानाुं शबदनाम अथथं ल्हन्दीाााार्ाुं ल्िखत।


(ल्नम्नल्िल्खत शबदों के अथय ल्हन्दी ाााा में ल्िल्खए। )
(क) जिल्नके = दो परदे
(ख) िारटका = एक बगीचा
(ग) पररचाररकााः = अनेक पररचाररका
(घ) कल्ञ्चके = दो चाल्बर्ााँ
(ङ) शारटकााः = अनेक साल्िर्ााँ
(च) कथााः = अनेक कथार्ें
(छ) मधमल्क्षके = दो मधमल्खखर्ााँ
(ज) मािा = एक मािा
३ िचनानसारुं ररक्तस्थानाल्न पूरर्त।
(िचनों के अनसार ररक्तस्थान ाररए।)

एकिचनम ल्ििचनम बहुिचनम


(क) प्रर्ोगशािा प्रर्ोगशािे प्रर्ोगशािााः
(ख) कन्र्ा कन्र्े कन्र्ााः
(ग) नाल्र्का नाल्र्के नाल्र्कााः
(घ) अम्बा अम्बे अम्बााः
(ङ) पररचाररका पररचाररके पररचाररका
(च) पाकशािा पाकशािे पाकशािााः
(छ) गाल्र्का गाल्र्के गाल्र्कााः
(ज) ल्शल्क्षका ल्शल्क्षके ल्शल्क्षकााः
पाठ – ४ - पल्ुं लिङ्ग – शबदााः
१ अधोल्िल्ितान् शबदान् वचनानसारे ण पृथक्करुत ।
( ल्नम्नल्िल्ित शबदो को वचन के आधार पर ल्वभाल्जत कील्जए )

मल्िके , पाठशािा, पाञ्चाल्िके , नाल्सका, जवल्नके , सररतााः,

गाल्यके , अम्ााः, मल्ििा, परीिा, नाल्सकााः, िते, मद्रिकााः, गाल्यका, ्ाल्िकााः

एकवचनम् ल्िवचनम् ्हुवचनम्

२ वचनानसारुं ररक्तस्थानाल्न पूरयत।


( वचनों के अनसार ररक्त स्थान भररए। )
एकवचनम् ल्िवचनम् ्हुवचनम्

पल्िका पल्िके पल्िकााः


मरील्चके
अवकाररका
िािााः
्ाल्िका
सूल्चके
छररका
चटकााः
स्थाल्िके
मािा
कल्िकााः

You might also like