You are on page 1of 7

व्याकरण की पररभाषाएँ

॥ संहिता ॥
सूत्र – परः सहनिकषषः संहिता १.४.१०९
वहृ ि - वर्णा नणमतिशतििः सतननत ः संतििणसंज्ञः स्िणि् ।
अर्ष - वर्ों की अत्िनि समीपिण को संतििण (सतन ) किण जणिण िै । िणत्पिा िै तक जब दो वर्ों कण
उच्चणरर् तबनण व्िव णन के तकिण जणिे िो उसे संतििण कििे िैं ।
उदा. इति + अतप = इत्ितप । म ु + अरर = मध्वरर इत्िणतद ।
॥ संयोग ॥
सूत्र – िलोऽिनतरा संयोगः १.१.७ ।
वहृ ि – अतभिरव्िवतििण िलः संिोगसंज्ञणः स्िुः ।
अर्ष – स्वरों के व्िव णन से रतिि दो िण दो से अत क व्िञ्जन संिोग किे जणिे िैं ।
उदा.- अतनन (अ ग् न् इ) , इनर (इ न् द् र् अ), कणत्स्निा (क् आ र् ि् स् न् ि् अ) ।
॥ गुण ॥
सूत्र – अदेङ् गुणः १.१.२
वहृ ि – अि् एङ् च गुर्संज्ञः स्िणि् ।
अर्ष – अि् ( ह्रस्व अ) और एङ् ( ए ओ ) इन िीनों की गर् ु संज्ञण िोिी िै ।
उदा. – देवेनर ( देव इनर) , सि ू ोदि ( सिू ा उदि ) ब्रह्मतषा ( ब्रह्म ऋतष ) इत्िणतद ।
॥ वहृ ि ॥
सूत्र – वहृ िरादैच् १.१.१
वहृ ि – आदैच्च वहृ िसंज्ञः स्यात् ।
अर्ष – आि् (आ) ऐच् (ऐ औ) इन िीनों को वतृ ि किण जणिण िै ।
ै िा (दे व ऐश्विा ), कृष्र्ौत्कण्ठ्ि (कृष्र् औत्कण्ठ्ि), कणिा (कृ ि) ।
उदा. – देवश्व
॥ प्राहतपहदक ॥
१.सूत्र - अर्षवदधातुरप्रत्ययः प्राहतपहदकम् -१.२.४५
वहृ ि – णिुं प्रत्ििं प्रत्ििणनिं च वजा तित्वणऽर्ा वच्छब्दस्वरूपं प्रणतिपतदकसंज्ञं स्िणि् ।
अर्ष – णिु(िू आतद) प्रत्िि (सन् आतद) और प्रत्ििणनि को छोडकर अर्ा वणले शब्द की प्रणतिपतदक
संज्ञण िोिी िै । प्रणतिपतदक संज्ञण के फलस्वरूप सु औ जस् आतद प्रत्िि लग कर “रणमः, रणमौ” इत्िणतद
रूप बनिे िैं ।
उदा. - रणमः , िररः , इत्िणतद ।
२.सूत्र - कृिहितसमासाश्च – १.२.४६
वहृ ि – कृत्ततििणनिौ समणसणश्च प्रणतिपतदकसंज्ञणः स्िःु ।
अर्ष – कृदनि ितििणनि और समणस िी प्रणतिपतदक किे जणिे िैं ।
उदा. – चेिः , दणशरतर्ः , रणजपुरुषः ।
॥ िदी ॥
नदी संज्ञण तवषिक ४ सत्र ू िैं। िीन नदी संज्ञण करिे िैं और एक सत्र ू तनषे करिण िै ।
१. यूस््याख्यौ िदी – १.४.३ – ( ई+ऊ= ि)ू ईकणरणनि और ऊकणरणनि स्त्रीतलंग शब्द की नदी संज्ञण
िोिी िै । (जैसे पणवा िी , नदी , शची, व ,ू चमू इत्िणतद ) ।
२. िेयङुवङ्स्र्ािावस्त्री -१.४.४ – “स्त्री” शब्द को छोडकर ऐसे ईकणरणनि और ऊकणरणनि शब्द
तजन के स्र्णन पर (अतच श्नु णिुभ्रुवणं य्वोररिङुवङौ सत्र ू से) इिङ् िण उवङ् िो जणिण िै वे नदी संज्ञक
निी िोिे । जैसे ( िे श्ीः , िे भ्रःू इत्िणतद )
३. वाऽहम १.४.५ – आम् ( षष्ठी बिु वचन ) प्रत्िि पर में िो िो उपरोक्त शब्द तवकल्प से नदी संज्ञक
िोिे िैं । जैसे ( तश्िणम् / श्ीर्णम् , भ्रव
ु णम्/भ्रर्
ू णम् इत्िणतद )
४. हङहत ह्रस्वश्च १.४.६ – तङि् प्रत्िि( ङे , ङतस, ङस्, तङ) पर में िो िो स्त्री शब्द को छोडकर ऐसे
ईकणरणनि, ऊकणरणनि और ह्रस्व इकणरणनि उकणरणनि शब्द तजन के स्र्णन पर इिङ् िण उवङ् िो जणिण
िै उन शब्दों की िी नदी संज्ञण िोिी िै । जैसे (कृत्िै/कृििे , ेनवै/ ेनवे इत्िणतद) ।
 िदी संज्ञा के फलस्वरूप ऐसे शब्दों की प्रहिया में आण्िद्ाः , ह्रस्विद्ापो िुट् ,
अम्बार्षिद्ोह्रषस्वः इत्याहद सत्र ू लगते िैं ।
॥ हि ॥
ति संज्ञण करने वणले ३ सत्र ू िैं । इस संज्ञण के फलस्वरूप तङि् ( ङे आतद) प्रत्िि पर में िो िो िेतङा ति सत्र

से गुर् िोिण िै । िर्ण ििृ ीिण एकवचन में आङो नणऽतस्त्रिणम् सत्र ू से “नण” िोिण िै ।
१. शेषो घ्यसहि – सति से तिनन, शेष ( इकणरणनि और उकणरणनि) शब्दों की “ति” संज्ञण िोिी िै ।
जैसे – िररर्ण , िरिे , िणनन ु ण , िणनवे इत्िणतद ।
२. पहतः समास एव – पति शब्द ितद समणस में िो िो िी उसकी ति संज्ञण िोिी िै अनिर्ण निीं । जैसे –
पति+टण = पत्िण, िपू ति+टण=िपू तिनण ,पति+ङे = पत्िे िपू ति + ङे = िपू ििे इत्िणतद ।
३. षष्ठी युक्तश्छनदहस वा – पति शब्द ितद वेद में िो और षष्ठी तवितक्त के शब्द से िुक्त िो िो उसकी
तवकल्प से ति संज्ञण िोिी िै । जैसे “पशूिां पतये िमः”
➢ ति संज्ञण िोने पर प्रतििण – िरर +टण > िरर +आ > िरर+नण >िररर्ण ।
➢ िणनु+टण >िणनु+आ>िणनु+नण>िणनुनण । िरर +ङे > िरर + ए> िरे +ए> िर् अि्+ए> िरिे ।
िणनु+ङे >िणनु+ए> िणनो+ ए> िणन् अव् + ए > िणनवे । इत्िणतद ।
॥ उपधा ॥
सूत्र – अलोऽनत्यात्पूवष उपधा -१.१.६५
वहृ ि – अनत्िणदलः पवू ो वर्ा ः उप णसंज्ञः स्िणि् ।
पदों का अर्ष – अनत्िणि् ( अतनिम), अलः (वर्ा से), पवू ा ः (पवू ा वर्ा ), उप ण (उप ण किण जणिण िै) ।
उदा. – “रणम”(र् आ म् अ) में उप ण म् िै । रणजन् (र् आ ज् अ न् ) में उप ण “अ” िै ।
॥ हट ॥
सूत्र- अचोऽनत्याहद हट १.१.६४
वहृ ि – अचणं मध्िे िोऽनत्िः स आतदिा स्ि िरिसंज्ञं स्िणि् ।
अर्ष – अचोऽनत्िणतद (स्वर वर्ों में जो अतनिम िै वि तजस समुदणि कण आतद िोिण िै उस समुदणि को),
तट (तट किण जणिण िै ) ।
उदा. – रणजन् (र् आ ज् अ न)् में “अन्” तट िै, मनस्( म् अ न् अ स्) में “अस्” तट िै िर्ण रणम( र् आ म् अ)
में “अ” तट िै ।
मनस् + ईषण = मनीषण । शक+ अन ु = शकन ु इत्िणतद ।
॥ अपक्तृ ॥
सूत्र – अपक्तृ एकाल् प्रत्ययः १.२.४१
वहृ ि – एकणल् प्रत्ििो िः सोऽपक्त ृ संज्ञः स्िणि् ।
अर्ष – एकणल् ( एक वर्ा वणलण ) प्रत्ििः(प्रत्िि) अपक्त ृ (अपक्त ृ किण जणिण िै) ।
उदा. – सु (स्) तसप्(स्) तववप्(व्) इत्िणतद ।
॥ हवभाषा ॥
सूत्र – ि वेहत हवभाषा १.१.४५
वहृ ि – तनषे तवकल्पिोतवा िणषण संज्ञण स्िणि्
अर्ष – तकसी िी तव णन कण तनषे और तवकल्प िो िो उसे तविणषण किण जणिण िै ।
उदा. – दतिर्पवू ा स्िै , दतिर्पवू णा ि ै इत्िणतद ।
॥ पद ॥
पद का अर्ष शब्द िोता िै , पद संज्ञा करिे वाले ४ सत्र ू िैं ।
१– सुहिङनतं पदम् १.४.१४ ।
वहृ ि- सुबनतं हतङनतं च पदसंज्ञं स्यात् ।
अर्ष – सुबनत (सु आहद २१ प्रत्यय हििके अनत में िों ) और हतङनत ( हतप् आहद १८ प्रत्यय
हििके अनत में िों ) पद किे िाते िैं । िैसे - रामः, रामौ, रामाः, पठहत, पठतः, पठहनत इत्याहद ।
२- िः क्ये १.४.१५ ।
अर्ष- क्य (क्यच्/क्यष्/क्यङ्) प्रत्यय पर में िो तो िकारानत शब्द भी पद किा िाता िै । रािि्
+क्यच=् रािीयहत । रािि+् क्यङ्=रािायते इत्याहद।
३- हसहत च १.४.१६ ।
अर्ष – हसत् (हिसमें स् की इत्संज्ञा िो) प्रत्यय पर में िो तो भी पूवष की पद संज्ञा िोती िै ।
भवत्+छस् (ईय) =भवदीयः ।
४- स्वाहदष्वसवषिामस्र्ािे १.४.१७ ।
अर्ष – सवषिामस्र्ाि (सु,औ,िस्,अम,् औट् और हश) से हभनि प्रत्यय यहद पर में िो तो पव ू ष को पद
किा िाता िै । रािि् +भ्याम् = रािभ्याम् ।
॥ सवणष ॥
सूत्र – तुल्यास्यप्रयत्िं सवणषम् । १.१.९
वहृ ि - िणल्वणतदस्र्णनम् आभ्िनिरप्रित्नश्च इत्िेिद् द्विं िस्ि िेन िुल्िं ितनमर्ः सवर्ा संज्ञं स्िणि् ।
अर्ा = िणलु आतद उच्चणरर् स्र्णन िर्ण स्पष्ट ृ आतद आभ्िनिर प्रित्न तजस वर्ा कण तजस वर्ा से िुल्ि
िोिण िै । वे परस्पर सवर्ा किे जणिे िैं ।
जैसे – क् ि् ग् ि् ङ् इन पणंचों वर्ों कण उच्चणरर् स्र्णन कण्ठ िै िर्ण पणंचों कण आभ्िनिर प्रित्न स्पष्ट ृ
िै अिः िे सिी वर्ा एक दूसरे के सवर्ा िैं ।
वाहिषक – ऋलव ृ णषयोहमषर्ः सावण्यं वाच्यम् ।
अर्ष - ऋ िर्ण ल ृ इन दोनों वर्ों कण उच्चणरर् स्र्णन तिनन िै तफर िी दोनों वर्ों को एक दस ू रे कण
सवर्ा मणननण चणतििे ।
॥ प्रगह्य
ृ ॥
ृ संज्ञण करने के तलिे ८/९ सत्र
प्रगह्य ू िैं । तजसकी प्रगह्य ृ संज्ञण िोिी िै उसके बणद ितद स्वर वर्ा आिण िै
िो िी सतन निीं िोिी । (प्लुतप्रगह्य ृ ाऽहच हित्यम् )
१. ईदूददे ्हिवचिं प्रगह्य ृ म् – १.१.११
अर्ष –तद्ववचन शब्द तजनके अनि में ई, ऊ िण ए आिे िों वे प्रगह्य ृ किे जणिे िैं ।
उदा . – िरी एिौ , तवष्र् ू इमौ , गङ्गे अमू इत्िणतद ।
२. अदसो मात् – १.१.१२
अर्ष – अदस् शब्द में म् के बणद आने वणलण ई िण ऊ प्रगह्य ृ किण जणिण िै ।
उदा. – अमी ईशणः, अमू आसणिे इत्िणतद ।
३. शे -१.१.१३
अर्ष – वेदों में सुप् प्रत्ििों के स्र्णन पर जो शे आदेश िोिण िै उसको िी प्रगह्य
ृ किण जणिण िै ।
उदा .- अस्मे इनरणबिृ स्पिी , िष्ु मे इति इत्िणतद ।
४. हिपात एकाििाङ् –१.१.१४
अर्ष – एक स्वर वर्ा वणलण आङ् से तिनन तनपणि िी प्रगह्य ृ किण जणिण िै ।
उदा. – इ इनरः , उ उमे शः, आ एवं नु मनिसे, आ एवं तकल िि् ।
५. ओत् –१.१.१५
अर्ष – ओकणरणनि तनपणि को िी प्रगह्य ृ किण जणिण िै ।
िैसे – अिो ईशणः , आिो इति , उिणिो इति , नो इदणनीम् इत्िणतद।
६. सम्बुिौ शाकल्यस्येताविाषे – १.१.१६
अर्ष – ओकणरणनि सम्बोधि एकवचि को शणकल्ि ऋतष के मि में प्रगह्य ृ किण जणिण िै ितद वि
अवैतदक प्रिोग िो िर्ण उसके बणद में इहत आिण िो ।
उदा.- वणिो इति / वणितवति, िणनो इति/ िणनतवति ।
७ – उञः – १.१.१७ तर्ा ८- ऊँ -१.१.१८
अर्ष – शणकल्ि ऋतष के मि में “उञ”् िर्ण उसके स्र्णन पर िोने वणलण “ऊँ” िी प्रगह्य ृ किण जणिण िै
ितद उसके बणद इहत आिण िो िो ।
उदा. – उ इति / तवति, ऊँ इति /तवति
९ – ईदूतौ च सिम्यर्े - १.१.१९
अर्ष – सप्तमी के अर्ा में तस्र्ि ईकारानत और ऊकारानत शब्दों को िी प्रगह्य ृ किण जणिण िै
उदा – सोमो गौरी अत तश्िः , अध्िस्िणं मणमकी िन ू इति । इन दोनों उदणिरर्ों में सप्तमी तवितक्त कण
सुपां सुलक्ु पव ू षसवणाषच्छेयाडाड्यायािालः सत्र ू से लुक् िो गिण िै ।
॥ हिष्ठा ॥
सूत्र – क्तक्तवतू हिष्ठा १.१.२६
अर्ष – क्त और क्तविु प्रत्िि तनष्ठण किे जणिे िैं । िणत्पिा िै तक समग्र व्िणकरर् शणस्त्र में किीं िी ितद
तनष्ठण किण जणिे िो उसकण अर्ा क्त और क्तविु िोगण । जैसे हिष्ठायां सेहट , रदाभ्यां हिष्ठातो िः
पूवषस्य च दः, हिष्ठा इत्िणतद ।
॥ सवषिामस्र्ाि ॥
 सवषिामस्र्ाि संज्ञा करिे वाले दो सूत्र िैं ।
१. हश सवषिामस्र्ािम् – १.१.४२ ।
अर्ा – नपुंसकतलंग में जस् और शस् प्रत्ििों के स्र्णन पर आने वणलण “तश” (जश्शसोः तशः )
सवा नणमस्र्णन किण जणिण िै । सवा नणमस्र्णन िोने के कणरर् “नपुंसकस्ि झलचः” सत्र ू से नुम् िर्ण
सवा नणमस्र्णने चणसम्बुिौ सत्र ू से उप ण कण दीिा इत्िणतद कणिा िोिे िैं । कुण्डणतन, वनणतन इत्िणतद
उदणिरर् िैं ।
२. सुडिपुंसकस्य –१.१.४३ ।
अर्ा – नपुंसकतलंग से तिनन तलंगों में आने वणले सुट् ( सु,औ,जस्,अम् और औट् ) को िी सवा नणमस्र्णन
किण जणिण िै ।
उदण. – रणजण,रणजणनौ,रणजणनः,रणजणनम्, रणजणनौ , । िवणन्, िवनिौ, िवनिः, िवनिम्, िवनिौ इत्िणतद ।
॥ सवषिाम ॥
 सवा नणम संज्ञण तवषिक १० सत्र ू िैं तजनमें से ३ इस संज्ञण कण तनषे करिे िैं िर्ण ७ तव णन करिे िैं ।
१. सवाषदीहि सवषिामाहि – १.१.२७
अर्ष – सवा , तवश्व, उि, उिि, डिर, डिम, अनि, अनििर, इिर, त्वि,् त्व,नेम, सम, तसम, पवू ा , पर,
अवर, दतिर्, उत्तर, अपर, अ र, स्वम् , अनिरम् ,त्िद्, िद्, िद्, एिद्, इदम्, अदस, एक ,तद्व , िष्ु मद्,
अस्मद् , िविु और तकम् िे ३५ शब्द सवा नणम किे जणिे िैं ।
२. हवभाषा हदक्समासे बिुव्रीिौ – १.१.२८
अर्ष – तदशण वणची शब्दों कण बिु व्रीति समणस िो िो िी उस समणस में तस्र्ि सवा इत्िणतद शब्द तवकल्प से
सवा नणम किे जणिे िैं । जैसे दतिर्पवू ा स्िै , दतिर्पवू णा ि ै । उत्तरपवू ा स्िै उत्तरपवू णा ि ै इत्िणतद ।
३. ि बिुव्रीिौ – १.१.२९
अर्ष – बिु व्रीति समणस में सवा आतद सवा नणम ििी किे जणिे । तप्रितवश्वणि , तप्रिसवणा ि, तप्रिोििणि
इत्िणतद ।
४. तत ृ ीयासमासे – १.१.३०
अर्ष – ििृ ीिण ित्परु ु ष समणस में तस्र्ि सवा इत्िणतद शब्द सवा नणम ििीं िोिे ।
उदा . मणसपवू णा ि, संवत्सरपवू णा ि इत्िणतद ।
५. िनिे च – १.१.३१
अर्ष – द्वनद्व समणस में िी तस्र्ि सवा इत्िणतद शब्द सवा नणम ििीं िोिे ।
उदा. – पवू णा परणर्णम् , दतिर्ोत्तरपवू णा र्णम् , किरकिमणनणम् इत्िणतद ।
६. हवभाषा िहस – १.१.३२
अर्ष – द्वनद्व समणस में पर में ितद िस् प्रत्िि िो िो सवा इत्िणतद शब्द तवकल्प से सवा नणम किे जणिे िैं ।
किरकिमे /किरकिमणः, पवू णा परे /पवू णा परणः ।
७. प्रर्मचरमतयाल्पाधषकहतपयिेमाश्च – १.१.३३
अर्ष – प्रर्म, चरम, ििप् प्रत्ििणनि, अल्प, अ ा ,कतिपि, और नेम शब्द िी पर में ितद िस् प्रत्िि िो
िो तवकल्प से सवा नणम किे जणिे िैं ।
उदा. – प्रर्मणः/ प्रर्मे , चरमणः/चरमे , तद्वििणः/तद्वििे इत्िणतद
८. पूवषपरावरदहिणोिरापराधराहण व्यवस्र्ायामसंज्ञायाम् – १.१.३४
अर्ष- असंज्ञणवणची व्िवस्र्ण अर्ा िो, िर्ण िस् प्रत्िि पर में िो िो पवू ा , पर, अवर दतिर्, उत्तर, अपर,
और अ र शब्दों की तवकल्प से सवा नणम संज्ञण िोिी िै ।
उदा. – पवू े/पवू णा ः, परे /परणः इत्िणतद ।
९. स्वमज्ञाहतधिाख्यायाम् – १.१.३५
अर्ष – ज्ञणति और न से तिनन अर्ा में तस्र्ि स्व शब्द के बणद ितद िस् प्रत्िि िो िो उसकी तवकल्प
से सवा नणमसंज्ञण िोिी िै ।
उदा.- स्वे पुत्रणः/स्वणः पुत्रणः , स्वे गणवः/ स्वणः गणवः ।
१०. अनतरं बहियोगोपसंव्याियोः – १.१.३६
अर्ष - बाह्य और पररधािीय अर्ा में तस्र्ि अनतर् शब्द के बणद ितद िस् प्रत्िि िो िो उसकी तवकल्प
से सवा नणमसंज्ञण िोिी िै ।
उदा. अनिरे गिृ णः/ अनिरणः गिृ णः ।
॥भ॥
 ि संज्ञण करने वणले ३ सत्र ू िैं
१. यहच भम् १.४.१८
अर्ष – िकणरणतद िर्ण अजणतद (तजसकण प्रर्म वर्ा स्वर) असवा नणमस्र्णन प्रत्िि ितद पर में िो िो पवू ा
की िसंज्ञण िोिी िै ।
उदा. – गणनिा ः, वणत्स्िः, दणतिः इत्िणतद ।
२. तसौ मत्वर्े १.४.१९
अर्ष – मत्वर्ीि प्रत्िि ितद पर में िों िो िकणरणनि और सकणरणनि शब्द भ किे जणिे िैं । िसंज्ञण िोने
के कणरर् पद संज्ञण कण तनषे िो जणिण िै । गरुत्मणन् , िशस्वी । इत्िणतद ।
३. अयस्मयादीहि च्छनदहस १.४.२०
अर्ष – अिस्मि इत्िणतद शब्द वेद में भ किे जणिे िैं ।
॥ गहत (२० सूत्र) ॥
१. गहतश्च १.४.६०
अर्ष – प्र आतद २२ उपसगा ितद तििण के सणर् िुक्त िों िो गति िी किे जणिे िैं ।
२. ऊयाषहदहच्वडाचश्च १.४.६१
अर्ष – ऊरी आतद शब्द, तच्व प्रत्ििणनि िर्ण डणच् प्रत्ििणनि शब्द िी गति किे जणिे िैं । ऊरीकृत्ि ।
उररीकृत्ि । शुवलीकृत्ि । पटपटणकृत्ि इत्िणतद ।
३. अिुकरणं चाहिहतपरम् – १.४.६२
अर्ष – ऐसण अनक ु रर् शब्द तजसके बणद इति न िो वि िी गति किण जणिण िै । जैसे िणट्कृत्ि इत्िणतद ।
४. आदरािादरयोः सदसती १.४.६३
अर्ष – आदर और अिादर अर्ा में तस्र्ि सत् और असत् िी गति किे जणिे िैं । सत्कृत्ि , असत्कृत्ि ।
५. भूषणेऽलम् १.४.६४
अर्ष – िषू र् अर्ा में तस्र्ि अलम् िी गति मणनण जणिण िै । अलङ्कृत्ि ।
६. अनतरपररग्रिे १.४.६५
अर्ष – अस्वीकणर अर्ा में तस्र्ि अनिः िी गति किण जणिण िै । अनििा त्ि ।
७. कणेमिसी श्रिाप्रतीिाते १.४.६६
अर्ष – अश्िण अर्ा में कणे और मिस् गति किे जणिे िैं । कर्ेित्ि/मनोित्ि पिः तपबति ।
८. पुरोऽव्ययम् १.४.६७
अर्ष – पुरस् अव्िि िी गति किण जणिण िै । पुरस्कृत्ि ।
९. अस्तं च १.४.६८
अर्ष – अस्िम् अव्िि िी गति किण जणिण िै । अस्िंगत्ि सतविण पुनरुदे ति ।
१०. अच्छ गत्यर्षवदेषु १.४.६९
अर्ष - गत्यर्षक िर्ण वद् णिु के सणर् प्रिुक्त अच्छ अव्िि िी गति किण जणिण िै । अच्छगत्ि ,
अच्छोद्य
११. अदोऽिुपदेशे १.४.७०
अर्ष – अदस् शब्द कण अनुपदे श अर्ा िो िो गति किण जणिण िै । अदःकृत्ि ।
१२. हतरोऽनतिौ १.४.७१
अर्ष - तिरस् शब्द कण व्िव णन अर्ा िो िो गति संज्ञण िोिी िै । तिरोिि ू ।
१३. हवभाषा कृहञ १.४.७२
अर्ष – व्िव णन अर्ा तस्र्ि तिरस् के बणद कृञ् णिु आने पर तवकल्प से गति संज्ञण िोिी िै ।
तिरस्कृत्ि/ तिरःकृत्ि (तिरसोऽनििरस्िणम् ) तिरः कृत्वण ।
१४. उपािेऽनवािे १.४.७३
अर्ष – उपणजे और अनवणजे के बणद कृञ् णिु आने पर तवकल्प से गति संज्ञण िोिी िै । उपणजेकृत्ि/उपणजे
कृत्वण , अनवणजेकृत्ि/ अनवणजेकृत्वण ।
१५. सािात्प्रभत ृ ीहि च १.४.७४
अर्ष – सािात् आतद शब्दों के बणद कृञ् णिु िो िो उसकी तवकल्प से गति संज्ञण िोिी िै । सणिणत्कृत्ि/
सणिणि् कृत्वण, तमथ्िणकृत्ि/ तमथ्िणकृत्वण ।
१६. अित्याधाि उरहसमिसी १.४.७५
अर्ष –असंिोजन अर्ा िो िो उरस् और मनस् िी तवकल्प से गति किे जणिे िैं । ितद पर में कृ िो िो
।उरतसकृत्ि/उरतस कृत्वण, मनतसकृत्ि/ मनतसकृत्वण ।
१७. मध्येपदेहिवचिे च १.४.७६
अर्ष – मध्ये,पदे और हिवचिे शब्द के बणद कृ िो िो तवकल्प से गति संज्ञण िोिी िै । मध्िेकृत्ि/मध्िे
कृत्वण, पदेकृत्ि/पदे कृत्वण इत्िणतद ।
१८. हित्यं िस्ते पाणावुपयमिे १.४.७७
अर्ष –हववाि अर्ा िो िर्ण बणद में ितद कृ णिु िो िो िस्ते और पाणौ शब्द की हित्य गति संज्ञण िोिी
िै । िस्िेकृत्ि, पणर्ौकृत्ि ।
१९. प्राध्वं बनधिे १.४.७८
अर्ष – बनधि अर्ा में तस्र्ि प्राध्वम् अव्िि के बणद ितद कृ णिु िो िो गति संज्ञक िोिण िै ।
प्रणध्वंकृत्ि
२०. िीहवकोपहिषदावौपम्ये १.४.७९
अर्ष – उपमण अर्ा िो िर्ण बणद में ितद कृ णिु िो िो जीतवकण और उपतनषद् शब्द गति किे जणिे िैं ।
जीतवकणकृत्ि/ उपतनषत्कृत्ि ।
गतिसंज्ञण के तनिमनणर्ा ३ सत्र ू और ध्िेि िैं ।
१ -ते प्राग्धातोः १.४.८०
गति और उपसगा णिु से पिले िी प्रिुक्त िोिे िैं । प्रकृत्ि,ऊरीकृत्ि इत्िणतद।
२- छनदहस परे ऽहप १.४.८१
वेद में पर में िी इनकण प्रिोग दे िने को तमलिण िै –िणति तन ितस्िनण । ितनि तन मुतष्टनण ।
३- व्यवहिताश्च १.४.८२
वेद में व्िव णन से िुक्त िी तदिणई पडिे िैं । िररभ्िणं िणह्योक आ, आ मनरैररनर िररतििणा ति ।

You might also like