You are on page 1of 26

लघुसिद्धान्तकौमुदी

- वरदराज आचार्य
संज्ञाप्रकरणम्
नत्त्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम् ।
पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् ॥
माहेश्वरसूत्राणि
१. अइउण् ८. झभञ्
२. ऋलृक् ९. घढधष्
३. एओङ् १०. जबगडदश्
४. ऐऔच् ११. खफछठथचटतव्
५. हयवरट् १२. कपय्
६. लण् १३. शषसर्
७. ञमङणनम् १४. हल्
१. हलन्त्यम् । (हल् अन्त्यम्)
वृत्ति : उपदेशेऽन्त्यं हलित्स्यात् ।
उपदेश में अन्त्य हल् इत् संज्ञक होता है ।
१. अइउण् ८. झभञ्
२. ऋलृक् ९. घढधष्
३. एओङ् १०. जबगडश्
४. ऐऔच् ११. खफछठथचटतव्
५. हयवरट् १२. कपय्
६. लण् १३. शषसर्
७. ञमङणनम् १४. हल्
२. अदर्शनं लोपः ।
वृत्ति : प्रसक्तस्यादर्शनं लोपः ।
विद्यमान का अदर्शन होना लोपसंज्ञक होता है ।
३. तस्य लोपः ।
वृत्ति : तस्येतो लोपः स्यात् । णादयोऽणाद्यर्थाः ।
उस इत् संज्ञक वर्ण का लोप होता है । णकारादि अन्त्य वर्णो का
प्रयोजन अण् आदि प्रत्याहारों की सिद्धि के लिए है ।
अइउण्
४. आदिरन्त्येन सहेता । (आदिः अन्त्येन सह इता)
वृत्ति : अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् ।
अन्त्य इत् संज्ञक वर्ण के साथ उच्चारित आदि वर्ण मध्य के वर्णों का
और अपना भी संज्ञा = बोधक होता है ।
❖ अच् – अ इ उ ऋ लृ ए ओ ऐ औ
हल्, इक् , यण्, हश्...
१. अइउण् ८. झभञ्
२. ऋलृक् ९. घढधष्
३. एओङ् १०. जबगडश्
४. ऐऔच् ११. खफछठथचटतव्
५. हयवरट् १२. कपय्
६. लण् १३. शषसर्
७. ञमङणनम् १४. हल्
५. ऊकालोऽज्झ्रस्वदीर्घप्लुतः । (ऊकालः अच् ह्रस्व-दीर्घ-प्लुतः)
वृत्ति : उश्च ऊश्च उ३श्च वः, वा काल इव कालो यस्य सोऽच् क्रमाद् ह्रस्व-
दीर्घ-प्लुतसंज्ञः स्यात् । स प्रत्येकमुदातादिभेदेन त्रिधा ।
एक मात्रिक उकार, द्विमात्रिक ऊकार और त्रिमात्रिक उ३कार के
उच्चारण काल के समान उच्चारण काल वाले अचों की क्रमशः ह्रस्वसंज्ञा,
दीर्घसंज्ञा और प्लुतसंज्ञा होती है ।

ह्रस्व दीर्घ प्लुत


ह्रस्व दीर्घ प्लुत

उदात्त अनुदात्त स्वरित उदात्त अनुदात्त स्वरित उदात्त अनुदात्त स्वरित

• उच्चैरुदात्तः (उच्चैः उदात्त)


वृत्ति : ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् ।
कण्ठ, तालु आदि स्थानो के ऊपर के भाग से जिस अच् (स्वर) की उत्पत्ति होती है । उसे उदात्त
कहते है ।
७. नीच्चैरनुदात्तः (नीच्चैः अनुदात्तः)
वृत्ति : ताल्वादिषु सभागेषु स्थानेष्वधोभागे निष्पन्नोऽच् अनुदात्तसंज्ञः स्यात् ।
तालु आदि स्थानो के नीचे के भाग से जिस अच् (स्वर) का उच्चारण होता है । उसे
अनुदात्त कहते है ।

• समाहारः स्वरितः ।
वृत्ति : उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यत्र सोऽच् स्वरितसंज्ञः स्यात् ।
उदात्तत्व और अनुदात्तत्व दोनों धर्मों का मेल जिस वर्ण में हो वह स्वरित होता है अर्थात्
तालु आदि स्थानो के मध्यभाग से जिस अच् (स्वर) का उच्चारण होता है उसे स्वरित कहते है ।
९. मुखनासिकावचनोऽनुनासिकः ।
वृत्ति : मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् ।
मुख और नासिका से जिस वर्ण का उच्चारण होता है उसे
अनुनासिक कहते है ।
➣ अ इ उ ऋ एषां वर्णानां प्रत्येकम् अष्टादश भेदाः ।
➣ लृ वर्णस्य द्वादश, तस्य दीर्घाभावात् ।
➣ एषाम् अपि द्वादश, तस्य ह्रस्वाभावात् ।

ह्रस्व दीर्घ प्लुत

उदात्त अनुदात्त स्वरित उदात्त अनुदात्त स्वरित उदात्त अनुदात्त स्वरित

अनु. अन. अनु. अन. अनु. अन. अनु. अन. अनु. अन. अनु. अन. अनु. अन. अनु. अन. अनु. अन.
१ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८

➣ अ इ उ ऋ = १८
➣ लृ = १२
➣ ए ओ ऐ औ = १२
❖ अनु. = अनुनासिक
❖ अन. = अननुनासिक
१०. तुल्यास्यप्रयत्नं सवर्णम् ।
वृत्ति : ताल्वादिस्थानमाभ्यन्तरप्रयत्नः च इति एतद् द्वयं यस्य येन तुल्यं
तन्मिथः सवर्णसंज्ञं स्यात् ।
तालु आदि स्थान और आभ्यन्तर प्रयत्न ये दोनों जिस-जिस वर्ण
के समान हों उन वर्णों की सवर्ण संज्ञा होती है ।
वार्तिक : ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यम् ।
ऋ और लृ वर्ण की आपस में सवर्ण संज्ञा होती है, ईसा कहना
चाहिए ।
स्थानानि
अकु हविसर्जनीयानां कण्ठः । (अ कु ह : )
इचुयशानां तालु । (इ चु य श )
ऋटुरषाणां मूर्धा । (ऋ टु र ष )
लृतुलसानां दन्ताः । (लृ तु ल स )
उपूपध्यमानीयानामोष्ठौ । (उ पु प फ )
ञमङणनानां नासिका च । (ञ म ङ ण न )
एदैतोः कण्ठतालु । (ए ऐ)
ओदौतौ कण्ठोष्ठम् । (ओ औ)
वकारस्य दन्तोष्ठम् । (व )
जिह्वामूलीयस्य जिह्वामूलम् । ( क ख )
नासिकाऽनुस्वारस्य । ( अं )
यत्नो द्विधा – आभ्यन्तरो बाह्यः च ।
आद्यः पञ्चधा – स्पृष्ट-ईषत्स्पृष्ट-ईषद्विवृत-विवृत-संवृत-भेदात् ।
➣ तत्र स्पृष्टं प्रयत्नं स्पर्शानाम् ।
➣ ईषत्स्पृष्टम् अन्तःस्थानाम् ।
➣ ईषद्विवृतम् ऊष्मणाम् ।
➣ विवृतं स्वराणाम् ।
➣ ह्रस्वस्यावर्णस्य प्रयोगे संवृतम् , प्रक्रियादशायां तु विवृतम् एव ।
आभ्यन्तर प्रयत्न
स्पृष्ट ईषत्स्पृष्ट ईषद्विवृत विवृत संवृत

स्पर्श अन्तःस्थ ऊष्माक्षर स्वर


कख ग घ ङ य श अ इ ह्रस्व
चछज झ ञ र ष उ ऋ अ
ट ठ ड ढ ण ल स लृ ए
त थ द ध न व ह ऐ ओ
पफ ब भ म औ
बाह्य तु एकादशधा – विवारः संवारः श्वासो नादो घोषोऽघोषो
अल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितः च इति ।
➣ खरो विवाराः श्वासा अघोषाः च ।
➣ हशः संवारा नादा घोषाः च ।
➣ वर्गाणां प्रथम-तृतीय-पञ्चमा यणः च अल्पप्राणाः ।
➣ वर्गाणां द्वितीय-चतुर्थौ शलः च महाप्राणाः ।
➣ विवार, श्वास, अघोष
खर – ख फ छ ठ थ च ट त क प श ष स
➣ संवार, नाद, घोष
हश – ह य व र ल ञ म ङ ण न झ भ घ ढ ध ज ब ग ड द
➣ अल्पप्राण – वर्ग का प्रथम, तृतीय, पञ्म, यण्
➣ महाप्राण - वर्ग का द्वितीय, चतुर्थ, शल्
➣ उदात्त, अनुदात्त, स्वरित – सभी स्वर
➣ कादयो मावसानाः स्पर्शाः ।
➣ यणोऽन्तःस्थाः ।
➣ शल ऊष्माणः ।
➣ अचः स्वराः ।
➣ क ख इति कखाभ्यां प्रागर्धविसर्गसदृशो जिह्वामूलीयः ।
➣ प फ इति पफाभ्यां प्रागर्धविसर्गसदृशो उपध्मानीयः ।
➣ अं अः इति अचः परावनुस्वारविसर्गौ ।
बाह्य प्रयत्न
स्पृष्ट ईषत्स्पृष्ट ईषद्विवृत विवृत संवृत

स्पर्श अन्तःस्थ ऊष्माक्षर स्वर


क ख ग घ ङ य श ह अ इ अ
च छ ज झ ञ र ष उ ऋ
ठ ड ढ ण ल स लृ ए
थ द ध न व ऐ ओ
फ ब भ म औ

अल्प महा अल्प महा अल्प अल्पप्राण महाप्राण महाप्राण उदात्त


प्राण प्राण प्राण प्राण प्राण अनुदात्त
स्वरित
विवार संवार संवार विवार संवार
श्वास नाद नाद श्वास नाद
अघोष घोष घोष अघोष घोष
११. अणुदित्सवर्णस्य चाप्रत्ययः ।

अप्रत्यय अण् और उदित् ये सवर्ण होते है ।

अण् – १. अइउण्
२. ऋलृक्
३. एओङ्
४. ऐऔच्
५. हयवरट्
६. लण्

उदित : कु चु टु तु पु
अ इ उ : १८
ऋ लृ : ३०
ए ऐ ओ औ : १२
य व ल : २ (अनुनासिक - यँ वँ लँ, अनुनासिक - य व ल)
१. परः सन्निकर्षः संहिता ।
वत्ति : वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात् ।
वर्णों की अत्यन्त सन्निधि (समीपता) को संहिता कहा जाता है ।
➣ राम + अवतार = रामावतार
➣ विद्या + अर्थि = विद्यार्थि
२. हलोऽनन्तराः संयोगः ।
वृत्ति : अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ।
अचों (स्वरों) से अव्यवहित हल् (व्यंजन) की संयोग संज्ञा होती है

➣ देवदत्त = द् इ व् अ द् अ त् त् अ
➣ सिद्ध, माहात्म्य, विद्या
३. सुप्तिङन्तं पदम् । (सुप्-तिङ् -अन्तं)
वृत्ति : सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ।
सुबन्त और तिङन्तं की पद संज्ञा होती है ।

सुप् – सु, औ, जस् (रामः)


तिङ् – तिप्, तस्, जि (पठति)
४. भूवादायो धातवः ।
भू आदि की धातु संज्ञा होती है ।
भू – भवति
गम् – गच्छति
पठ् – पठति

५. उपसर्गाः क्रियायोगे ।
क्रियापद के आगे प्रयुक्त प्र आदि को उपसर्ग कहते है ।
➣ प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ् , नि, अधि,
अपि, अति, सु, उत्, अभि, प्रति, परि, उप ।
अनुभवति
आगच्छति
पराजयते
॥ अस्तु ॥

You might also like