You are on page 1of 2

पंचकर्म श्लोकावली

पंचकर्म निरुक्ति
 पंचानाम कमाानाम समाहारः |
पञ्च प्रकार शारीररक चचचकत्सा चिशे ष:
यथा- िमनं रे चनं नस्यं नीरूह अनुिासनम| श.क.द्रु.
पंचकर्म परिभाषा
 स्नेह्वेदाचद द्वारा शरीरस्य उत्क्लिष्ट दोषानाम यथासन्नमार्गेन
बचहचनाहारण कर्ुा ल्म संसंमनं कर्ुा ल्म च पच्कमाल्म - मुकुंदीलाल चद्विेदी
शोधि निरुक्ति
 स्नेह्वेदाचद द्वारा शरीरस्य उत्क्लिष्ट दोषानाम यथासन्नमार्गेन सु.सु.१/३८
 शोधनं यटी कुचपर्ान दोषान चनःसाया बचहः रोर्गेप शमनं करोचर्-
अ.सं.सु.१/३७
शर्ि निरुक्ति
 न शोधयचर् यद्दोषान् समान्नोदीरयत्यचप|
समीकरोचर् चिषमान् शमनं अ.सं.सु.१४/६
 शोधनं शमनं चेचर् चद्वधा र्त्राचप लङ्घनम्|| अ.सं.सु.१४/४||
पंचनवध शोधि
 अमाशयस्थे िमनं चहर्ं, पक्वाशयाचिर्े |
चिरे चनं चनरूहं च चनःस्ने होष्णै चिाशोधनैः| | अ.ह.उ२६/३८
||
 चर्ु ष्प्रकारा संशुत्क्धः चपपासा मारुर्ार्पौ|
पाचनान्यु पिासश्च व्यायामश्चेचर् लङ्घनम्||च.सु.२२/१८||

दोष भेदेि शोधि


 हरे द्दोषां श्चलान् पक्वान् बचलनो दु बालस्य िा |
चला ह्युपेचिर्ा दोषाः िेशयेयुचश्चरं नरम् ||सु.ची.३३/३८||
 हरे द्वसन्ते श्लेष्माणं चपत्तं शरचद चनहा रेर्् |
िषाा सु शमयेद्वायुं [१] प्रात्क्िकारसमुच्छ्रयार्् ||सु.सु.६/३८||
र्ृदु शोधि
 रोर्गे शोधनसाध्ये र्ु यो भिेद्दोषदु बालः |
र्स्मै दद्यात्क्िषक् [१] प्राज्ञो दोषप्रच्यािानं मृदु ||११||

You might also like