You are on page 1of 4

MSD/2021_22/VI/SANSKRIT /पाठ-1 (अभ्यास कार्य) / P g 1 of 4

नाम:

कक्षा: रुचचरा (भाग -1)


ववषय: सिंतकृि
सत्र: 2021-22

“सवयद्रव्येषु ववद्यैव द्रव्यमाहुरनुत्तमम ् । अहाययत्वादनर्धययत्वादक्षयत्वाच्च सवयदा ॥”

हहिंदी अर्य: सि रव्यों में ववद्यारुपी रव्य सवोत्तम है , क्यों कक वह ककसी से हरा नहीीं जा सकता; उसका
मूल्य नहीीं हो सकता, और उसका कभी नाि नहीीं होता ।

➢ पाठ के सभी प्रश्नों को अपनी पुस्तिका में कीस्िए और 03.07.21 िक गूगल क्लासरूम
पर अपलोड कीस्िए I
पाठ- 1 (अकारान्ि पुस््लिंग) अभ्यास कायय
प्र-1 (क) उच्चारणिं कुरुि। (उच्चारण करो)

छात्रः गजः घटः


शिक्षकः मकरः दीपकः
मयूरः बिडालः अश्वः
िक
ु ः मष
ू कः चन्द्रः
िालकः चालकः गायकः
(ख) चचत्राणण दृष्ट्वा पदानन उच्चारयि।

कृषकः (ककसान) वष
ृ भः(िैल) भल्लूकः(भालू)

मण्डूकः (में डक) कपोतः (किूतर) पययङ्कः (बिस्तर)

दरू भाषः (टे लीफोन) काकः (कौआ) सौचचकः (दर्ज़ी)


MSD/2021_22/VI/SANSKRIT /पाठ-1 (अभ्यास कार्य) / P g 2 of 4

प्र-2 (क) वणयसिंयोिनेन पदिं ललखि-(वणय सिंयोिन से पद ललखो )

च ् + अ + ष ् + अ + क् + अः = चषकः

स ् + औ + च ् + इ + क् + अः = सौचचकः
ि ् + उ + न ् + अ + क् + औ = िुनकौ
ध ् + आ + व ् + अ + त ् + अः = धावतः
व ् + ऋ + द् + ध ् + आः = वद्
ृ धाः
ग ् + आ + य ्+ अ + न ् + त ् + इ = गायन्न्द्त

(ख) पदानािं वणयववच्छे दिं प्रदर्ययि-(पदों का वणय ववच्छे द प्रदलर्यि करो)

यथा- लघु: = ल ्+अ+घ ्+उः

सीव्यतत = स् + ई + व् + य् + त् + इ

वरायः = व ् + अ + र् + र ् + आः

कुक्कुरौ = क् + उ + क् + क् + उ + र् + औ

मयरू ाः = म ् + अ + य ् + ऊ + र् + आः

िालकः = ि ् + आ + ल ् + क् + अः

प्र-3 उदाहरणिं दृष्ट्वा ररक्ितर्ानानन पूरयि- (उदहारण दे खकर ररक्ि तर्ान पूरें कीस्िए)

यर्ा-
चषकः चषकौ चषकाः

िलीवदयः िलीवदौ िलीवदायः

िुनकः िुनकौ िुनकाः

मग
ृ ः मग
ृ ौ मग
ृ ाः

सौचचकः सौचचकौ सौचचकाः

मयूरः मयूरौ मयूराः


MSD/2021_22/VI/SANSKRIT /पाठ-1 (अभ्यास कार्य) / P g 3 of 4

प्र-4 चचत्राणण दृष्ट्वा सिंतकृिपदानन ललखि- (चचत्र दे खकर सिंतकृि पदों को ललणखए )

गजः काकः. चन्द्रः

तालः भल्लूकः बिडालः

प्र-5 चचत्रिं दृष्टटवा उत्तरिं ललखि- (चचत्र दे खकर उत्तर ललखो -)

यथा- िालकः ककीं करोतत?(िालक क्या करता है )


उ- िालकः पठतत।(िालक पढता है )

प्र- अश्वौ ककीं कुरुतः?(दो घोड़े क्या करते हैं )


अश्वौ धावतः।( दो घोड़े दौड़ते हैं )

प्र- कुक्कुराः ककीं कुवयन्न्द्त?(कुत्तें क्या करते हैं )


उ- कु क्कुराः िुक्कन्न्द्त।( कुत्ते भौंकतें हैं )

प्र- छात्रौ ककीं कुरुतः? ( दो छात्र क्या कर रहे हैं )


उ- छात्रौ गायतः।(दो छात्र गा रहे हैं )

प्र- कृषकः ककीं करोतत?(ककसान क्या कर रहे हैं)


उ- कृषकः क्षेत्रम ् कषयतत।(ककसान क्षेत्र जोत रहे हैं )

प्र- गजौ ककीं कुरुतः? (दो हाथी क्या कर रहे हैं)


उ- गजौ चलतः(दो हाथी चल रहे हैं )
MSD/2021_22/VI/SANSKRIT /पाठ-1 (अभ्यास कार्य) / P g 4 of 4

प्र-6 पदानन सिंयोज्य वाक्यानन रचयि-( पदों को सिंयोिन करके वाक्य की रचना करो )
गजाः चलन्न्द्त
शसींहौ गजयतः
गायकः गायतत
िालकौ पठतः
मयरू ाः नत्ृ यन्न्द्त
क) हाथी चलत रहे हैं ।
ख) िेर गरजते हैं।
ग) गायक गाता है ।
घ) दो िालक पढ़ते हैं ।
ङ) मोर नाचते हैं ।

प्र-7 मञ्िूषािः पदिं चचत्वा ररक्ितर्ानानन पूरयि-(मञ्िूषा से पद चुनकर ररक्ि तर्ान की पूनिय
करो)

नृत्यन्न्द्त गजयतः धावतत चलतः फलन्न्द्त खादतत

(क)मयूराः नत्ृ यन्न्द्त। (ख)गजौ चलतः। (ग)वक्ष


ृ ाः फलन्न्द्त।

(घ)शसींहौ गजयतः। (ङ)वानरः खादतत। (च)अश्वः धावतत।

प्र- 8 सः, िौ, िे इत्येिेभ्यः उचचििं सवयनामपदिं चचत्वा ररक्ितर्ानानन पूरयि-( सः, िौ, िे इन में
उचचि सवयनाम पद चन
ु कर ररक्ि तर्ानों की पनू िय करो)

यथा- अश्वः धावतत। – सः धावतत।

क) गजाः चलन्न्द्त। – ते चलन्न्द्तः।

(ख) छात्रौ पठतः। – तौ पठतः।

(ग) वानराः क्रीडन्न्द्त। – ते क्रीडन्न्द्त।

(घ) गायकः गायतत। – सः गायतत।

(ङ) मयूराः नत्ृ यन्न्द्त। – ते नत्ृ यन्न्द्त।

You might also like