You are on page 1of 12

Page 1 of 12

Date : 15-06-2020.
श्री गणेशाय नमः।
This Book Contains –
॥ श्री श्री गायत्री हृदयम्‌(१) ॥ (Easy To Learn Copy)
and
॥ श्री श्री गायत्री हृदयम्‌(१) ( PRINT-COPY)

॥ एक आवश्यक सचू ना ॥
इस माध्यम से दी गयी जानकारी का मख्ु य उद्देश्य ससर्फ उनलोगों तक देवी-देवताओ ं
के स्तोत्र , कवच आसद का ज्ञान सरल शब्दों में देना-पहचुँ ाना है,
जो इसको जानने-सीखने के इच्छुक है ।
यह ससर्फ देखने-सनु ने-पढ़ने-और-सीखने के उद्देश्य से बनाई गयी है ।
वेद - शास्त्र, ग्रंथों और अन्य पस्ु तकों मे सदया हआ बहमल्ू य ज्ञान देखने-पढ़ने-सनु ने-समझने-
जानने और सजं ो कर सरु सित रखने योग्य है ।
पर इस जानकारी का गलत तरीके से उपयोग, या प्रयोग आपका नक ु सान कर सकता है ।
अतः सावधान रहें ।
इससे होने वाले सकसी भी तरह की लाभ-हासन के सलये हम सजम्मेवार नही होंगे ।
(धन्यवाद )

For More Such Article on Stotra, Sahastranaama, kavach :


https://sanskritdocuments.org

< Thanks > < Share >

This Article is Prepared / formatted by : V. K. Rakesh,


Email: VIKY1966@YAHOO.CO.IN

Gayatri-Hridaya-(01) e2Learn By VRakesh


Page 2 of 12

||Gayatri Hridayam || (Learn)


॥ श्री गायत्री हृदयम्‌॥
॥ॐॐॐ॥
ॐ नमस्कृ त्य भगवान्‌ याज्ञवल्क्यः स्वयम्‌-भवंु परि-पृच्छरि ।
ु त्तिं-ििु ीयां श्रोिम
त्वं नो ब्रूरि ब्रह्मन्‌ गायत्र्यत्प ु ्‌-इच्छारम ।
*गायत्र्य्‌-उत्पत्तिं =गायत्री-उत्पत्तिं
ब्रह्म-ज्ञानोत्पत्तिं* प्रकृ त्ति परि-पृच्छारम ॥१॥ *=ब्रह्म-ज्ञान-उत्पत्तिं

श्री भगवानवाच = श्री भगवान्‌-उवाच ।
प्रणवेन व्याहृियः प्रवितन्त े िमसस्त*ु पिं ज्योरिः। ु िमःअस्त ु
*िमस्‌-अस्त=

कः परुषः ? स्वयम्भू-र्ववष्णरु िरि । सोऽयः सृजरि ।
अथ िाः स्वाङ्गल्य
ु ा* मथ्नारि । मथ्यमानाि्‌ फे नो भवरि । *स्व-अङ्गल्य
ु ा
फे नाद्‌ बदु ्‌-बदु ो भवरि, बद्बु दु ादण्डं (= बदु ्‌-बदु ाद्‌-अण्डं) भवरि ।
अण्डाि्‌ आत्मा भवरि । आत्मन आकाशो भवरि ।
आकाशाद्वायभु वत रि । वायोर्विभतवरि ।
*=आकाशाद्‌-वाय-ु भतवरि । वायोि्‌-अरि-भतवरि ।
अिेिोङ्कािो (=अिेि्‌-ओङ्कािो) भवरि । ओङ्कािाद्‌व्याहृरि-भतवरि ।
व्याहृत्या गायत्री भवरि । गायत्र्याः सारवत्री भवरि ।
सारवत्र्याः सिस्विी भवरि । सिस्वत्या वेदाः भवरन्त ।
े ो ब्रह्मा भवरि । ब्रह्मणो लोका भवरन्त । िस्माल्‌-लोकाः प्रवितन्त े ।
वेदभ्य
चत्वािो वेदाः साङ्गाः सोपरनषदः *= चत्वािो वेदाः सा(स)-अङ्गाः स-उपरनषदः
सेरििासास्तेसवे गायत्र्याः प्रवितन्त े । *= स-इरििासास्‌-िे-सवे गायत्र्याः प्रवितन्त े ।

यथारिदेवानां (=यथा-अरि-देवानां), ब्राह्मणो मनष्याणां
, मेरुः रशखरिणां,
ु ः।
गङ्गा नदीनां, वसन्त ऋिूणां, ब्रह्मा प्रजापिी-नां, एवमसौ मख्य
गायत्र्या गायत्री-छन्दो भवरि ॥२॥
ु ? त्तक स्वः ? त्तक मिः ? त्तक जनः ? त्तक िपः ? त्तक सत्यम्‌?
त्तक भूः ? त्तक भवः
त्तक िि्‌? त्तक सरविःु ? त्तक विेण्यम्‌? त्तक भगःत ? त्तक देवस्य ? त्तक धीमरि ?
त्तक रधयः ? त्तक यः ? त्तक नः ? त्तक प्रचोदयाि्‌? ॥३॥

Gayatri-Hridaya-(01) e2Learn By VRakesh


Page 3 of 12

भूरिरि भूलोको, भवु इत्यन्तरिक्षलोकः, स्वरिरि स्वलोको, | ु स्वः)


**(भूः, भवः,
मिरिरि मिलोको, जन इरि जनो लोकः, िप इरि िपो लोकः,|
*= भूि्‌-इरि भूलोको, भवु इत्य्‌-अन्तरिक्ष-लोकः, स्वि्‌-इरि स्वलोको,
*= मिि्‌-इरि मिलोको, जन इरि जनो लोकः, िप इरि िपो लोकः,
सत्यरमरि सत्यलोकः, भूभवतु ः सरिरि त्रैलोक्यं िरदरि िेजो,
*= सत्यम्‌-इरि सत्य-लोकः, भूभवतु ः सरिरि त्रैलोक्यं, िद्‌-इरि िेजो,
यिंेजसोऽरिदेविा सरविरु ित्यारदत्यस्य
विेण्यरमत्यन्नम्‌अन्नमेव प्रजापरिः। भग त इत्यापः, आपो वै भगःत ।
*=यि्‌-िेजसो-अरि-देविा, सरवििु ्‌-इत्य्‌-आरदत्य-स्य,
*=विेण्यम-इत्य
्‌ -अन्नम
्‌ ्‌, अन्नम्‌-एव प्रजापरिः। भग त इत्य्‌-आपः, आपो वै भगःत ।
्‌ ्‌सवात देविाः। देवस्य सरवि-ु देवो वा यः परुषः
यदापस-िि ु स रवष्णःु ।
धीमिीत्य ैश्वयं, यदैश्वयं स प्राण इत्यध्यात्मं, िदध्यात्मम्‌।
*=धीमिी-इरि-ऐश्वयं, यद-ऐश्वयं
्‌ स प्राण इत्य्‌-अध्यात्मं, िद्‌-अध्यात्मम्‌।
िि्‌ पिमं पदं, िन्‌-मिेश्विः, रधय इरि मिीरि । पृरथवी मिी ।
यो नः प्रचोदयाद्‌-इरि कामः। काम इमान्‌ लोकान्‌ प्रच्या-यविे ।
यो नृशस
ं ः। योऽनृशस
ं ोऽस्याः* स पिो धमत इत्येषा* वै गायत्री ॥४॥
*यो-अनृशस
ं ो-अस्याः, * इि्‌-येषा
त्तक गोत्रा ? कत्यक्षिा* ? करि पादा ? करि कुरक्षः? करि शीषात ?॥५॥ *कत्य्‌-अक्षिा
साङ्ख्यायन गोत्रा, चिर्वु वशत्यक्षिा* वै गायत्री, रत्रपदा, षट्कुरक्षः, पञ्च शीषात ॥६॥
*चिर्वु वशत्यक्षिा=चि-ु र्ववशत्य्‌-अक्षिा =चि-ु र्ववशिी-अक्षिा (२४-अक्षि)
के ऽस्यास्त्रयः* पादा भवरन्त ? *= के -अस्यास-त्रयः
्‌ =के -अस्याःत्रयः
का अस्या षट्‌कुक्षयः ? कारन च पञ्च शीषातरण ? ॥७॥
ऋग्वेदोऽस्याः प्रथमः पादो भवरि, यजवेु दो रद्विीयः, सामवेदस्‌-िृिीयः।
पूवात रदक्‌ प्रथमा कुरक्ष-भतवरि । दरक्षणा रद्विीया, परिमा िृिीया,
उिंिा चिथु ी, ऊर्ध्ात पञ्चमी, अधोऽस्याः षष्ठी ।
व्याकिणम-अस्याः
्‌ प्रथमं शीषां भवरि, रशक्षा रद्विीयं, कल्पस्‌-िृिीयं,
रनरुक्तं चिथु ,ं ज्योरिषामयनरमरि* पञ्चमम्‌॥८॥ *? ज्योरिषाम्‌-अयनम्‌-इरि

Gayatri-Hridaya-(01) e2Learn By VRakesh


Page 4 of 12

त्तक लक्षणम्‌? त्तक रव-चेरििम्‌? रकमदु ाहृिम्‌* ? ॥९॥ *रकम्‌-उदाहृिम्‌


लक्षणं मीमांसा, अथवत-वेदो रव-चेरििं, छन्दो रवरचरिरुदाहृिम्‌* ॥१०॥
*? रवरचरिि्‌-उदाहृिम्‌, ( रवरचरिरुदाहृिम्‌? रवरचत्रदु ारििम्‌)
को वणतः ? कः स्विः ? श्वेिो वणतः, षट्‌स्विाः॥११॥
पूवात भवरि गायत्री, मध्यमा सारवत्री, परिमा सन्ध्या सिस्विी ।
िक्ता गायत्री, श्वेिा सारवत्री, कृ ष्णा सिस्विी ॥१२॥
ु ा स्याद्‌ व्याहृरि-ष ु च सप्त-स ु ।
प्रणवे रनत्य-यक्त
सवेषामेव* पापानां सङ्किे समपु रििे । *=सवेषाम्‌-एव
शिसािस्रमभ्यस्ता* गायत्री पावनं मिि्‌॥१३॥
*शि-सािस्रम-अभ्यस्ता
्‌ (? १-लाख जप)
उषः काले िक्ता, मध्याह्ने श्वेिा-अपिाह्मे कृ ष्णा ।
पूव त सरि ब्राह्मी, मध्य सरि मािेश्विी, पिा सरि वैष्णवी ।
िंस-वारिनी ब्राह्मी, वृष-वारिनी मािेश्विी, गरुड-वारिनी वैष्णवी ॥१४॥

पूवातह्म-काले- सन्ध्या गायत्री, कुमािी िक्ताङ्गी


िक्तवासारस्त्रनेत्रा पाशाङ्कुशाक्षमाला कमण्डलुकिा िंसारूढा,
ऋग्वेदसरििा, ब्रह्मदैवत्या भूलोक व्यवरििारदत्यपथगारमनी ॥१५॥
*िक्तवासास्‌-रत्रनेत्रा पाशाङ्कुश-अक्षमाला कमण्डलु-किा िंस-आरूढा,
*ऋग्वेद-सरििा, ब्रह्म-दैवत्या भूलोक व्यवरििा-आरदत्य-पथ-गारमनी ॥१५॥

मध्याह्न-काले - सन्ध्या सारवत्री यवु िी श्वेिाङ्गी


श्वेिवासारस्त्रनेत्रा पाशाङ्कुशरत्रशूलडमरुिस्ता वृषभारूढा,
यजवेु दसरििा, रुद्रदैवत्या भवलोक ु व्यवरििारदत्यपथगारमनी ॥१६॥
*श्वेिवासास-रत्रने
्‌ त्रा पाशाङ्कुश-रत्रशूल-डमरु-िस्ता वृषभ-आरूढा,
*यजवेु द-सरििा, रुद्र-दैवत्या भवलोक
ु व्यवरििा-आरदत्य-पथ-गारमनी ॥१६॥

Gayatri-Hridaya-(01) e2Learn By VRakesh


Page 5 of 12

सायाह्म-काले - सन्ध्या सिस्विी वृद्ध कृ ष्णाङ्गी,


कृ ष्णवासारस्त्रनेत्रा, शङ्ख-गदा-चक्र-पद्मिस्त-गरुडारूढा,
सामवेदसरििा रवष्ण-ु दैवत्या स्वलोक, व्यवरििारदत्यपथगारमनी ॥१७॥
*कृ ष्णवासास्‌-रत्रनेत्रा, शङ्ख-गदा-चक्र-पद्म-िस्त-गरुड-आरूढा,
*सामवेद-सरििा रवष्ण-ु दैवत्या स्वलोक, व्यवरििा-आरदत्य-पथ-गारमनी ॥१७॥

कान्यक्षि (का-अन्य्‌-अक्षि) दैविारन भवरन्त ? ॥१८॥


प्रथमम-आिे
्‌ य,ं रद्विीयं प्राजापत्यं, िृिीयं सौम्यं,
चिथु मत श
ै ानं (चिथु मत ्‌-ईशानं), पङ्चम्‌-आरदत्यं, षष्ठं बाितस्पत्यं,
सप्तमं भग-दैवत्यं, अिमं रपिृ-दैवत्यं, नवममयतमणं (?नवमम्‌-अयतमणं),
दशमं सारवत्रं, एकादशं त्वाष्ट्रं, द्वादशं पौष्णं,
त्रयोदशमैन्द्रािं (त्रयोदशम्‌-ऐन्द्रािं), चिदु श
त ं वायव्यं, पञ्चदशं वामदेव्य,ं
षोडशं मैत्रा-वरुणं, सप्त-दशं वाभ्रव्यं, अिादशं वैश्व-देव्य,ं
एकोनत्तवशरिकं (=एकोन-त्तवशरि-कं ) वैष्णव्यं, त्तवशरि-कं वासवं,
एकत्तवशरि-कं िौरषिं, द्वात्तवशरि-कं कौबेिं, त्रयोत्तवशरि-कं आरश्वनं,

चिर्वु वशरि-कं ब्राह्मं इत्यक्षिदैविारन* भवरन्त ॥१९॥


*इत्यक्षिदैविारन = इत्य्‌-अक्षि-दैविारन =इरि-अक्षि-दैविारन

द्यौमूर्वत िसङ्गिास्ते, ललाटे रुद्रः, भ्रवु ोमेघः चक्षश


ु ोिन्द्रारदत्यौ,
ु बृिस्पिी, नारसके वायदु वै त्ये,
कणतयोः शक्र
ु यसन्ध्ये, मख
दन्तौष्ठावभ ु मरिः, रजह्वा सिस्विी,
ु िीरिः, स्तनयोवतसवः, बाह्वोमतरुिः,
ग्रीवासाध्यानगृ
*द्यौ-मूर्वत ि-सङ्गिास्ते, ललाटे रुद्रः, भ्रवु ो-मेघः, चक्षश
ु ो-श्‌-चन्द्र-आरदत्यौ,
ु -बृिस्पिी, नारसके वाय-ु दैवत्ये,
*कणतयोः शक्र
ु य-सन्ध्ये, मख
*दन्तौ-ओष्ठावभ ु म-अरिः,
्‌ रजह्वा सिस्विी,
ु िीरिः ?, स्तनयो-वतसवः, बाह्वो-मतरुिः,
*ग्रीवा-साध्या-अनगृ

Gayatri-Hridaya-(01) e2Learn By VRakesh


Page 6 of 12

हृदयं पजतन्यमाकाशमदु िं, नारभिन्तरिक्षं, कट्योरिन्द्रािी,



जघनं प्राजापत्यं, कै लासमलयावूरु, रवश्वेदवे ा जाननी,
* हृदयं पजतन्यम्‌-आकाशम्‌-उदिं, नारभि्‌-अन्तरिक्षं, कट्योि्‌-इन्द्र-अिी,

* जघनं प्राजापत्यं, कै लास-मलयाव-ऊरु, रवश्वेदवे ा जाननी,

जह्नुकुरशकौ जङ्घाद्वयं, खिु ाः रपििाः, पादौ वनस्पियः,


अङ्गलु यो िोमारण, नखाि महूु िातस्तऽे रप ग्रिाः, के िमु ातसा ऋिवः,
* जह्नु-कुरशकौ, जङ्घा-द्वयं खिु ाः, रपििाः पादौ वनस्पियः,
ु यो िोमारण, नखाश्‌-च महूु िातस्‌-िेऽरप ग्रिाः, के िम
*अङ्गल ु ातसा ऋिवः,

सन्ध्याकालस्तथाच्छादनं संवत्सिो,
रनरमषमिोिात्र आरदत्यिन्द्रमाः॥२०॥
* सन्ध्या-कालस्‌-िथा-आच्छादनं संवत्सिो,
* रनरमषम्‌-अिोिात्र आरदत्यश्‌-चन्द्रमाः॥२०॥
सिस्र-पिमां देवीं शि-मध्यां दशाविां ।
सिस्र-नेत्रां गायत्रीं शिणमिं* प्रपद्ये ॥२१॥ *=शिणम्‌-अिम्‌
ॐ ित्सरविवु ित ण्े याय नमः। ॐ िि्‌पूव त जयाय नमः।
ॐ िि्‌ प्राििारदत्य* प्ररिष्ठाय नमः॥२२॥ *प्रािि्‌-आरदत्य =प्रािःआरदत्य
सायमधीयानो* रदवस-कृ िं पापं नाशयरि । *= सायम्‌-अधीयानो
प्राििधीयानो* िारत्र-कृ िं पापं नाशयरि । *= प्रािि्‌-अधीयानो
िि्‌ सायं प्रािि्‌-अधीयानो-अपापो भवरि ॥२३॥
*अधीयान = Reading / Studying / One who studies.
य इदं गायत्री-हृदयं ब्राह्मणः पठे ि्‌,
अपेय-पानाि्‌पूिो भवरि । अभक्ष्य-भक्षणाि्‌ पूिो भवरि ।
अज्ञानाि्‌पूिो भवरि । स्वणतस्तये ाि्‌पूिो भवरि ।
गरुु िल्प-गमनाि्‌पूिो भवरि । अपरि पावनाि्‌पूिो भवरि ।
ब्रह्म-ित्यायाः पूिो भवरि । अब्रह्मचािी ब्रह्मचािी भवरि ।

Gayatri-Hridaya-(01) e2Learn By VRakesh


Page 7 of 12

इत्यनेन हृदयेनाधीिेन क्रि ु सिस्रेणिे ो* भवरि ।


*= इत्यनेन हृदयेन-अधीिेन, क्रि ु सिस्रेण-इिो भवरि ।

षरि शिसिस्रारण जप्यारन फलारन भवरन्त,


अिौ ब्राह्मणान्‌सम्यग्‌ ग्राियेदथरत सरद्धभतवरि ॥२४॥
*षरि-शि-सिस्रारण* जप्यारन फलारन भवरन्त, **६०-लाख जप
्‌ -त रसरद्ध-भतवरि ॥२४॥
* अिौ ब्राह्मणान्‌ सम्यग्‌ ग्राियेद-अथ
य इदं रनत्यमधीयानो* ब्राह्मणः प्रयिः शरु चः सवत-पाप ैः प्रमच्य
ु िे इरि ।
*? रनत्यम्‌-अधीयानो
ब्रह्म-लोके मिीयिे इत्याि भगवान्‌ याज्ञवल्क्यः ॥२५॥

॥ इरि गायत्री हृदयं सम्पूणमत ्‌, ॐ ॐ ॐ ॥

** ऐसा यिां किा गया िै, रक इस स्तोत्र के पाठ से,


६०-लाख गायत्री मन्त्र जप के बिाबि का फल प्राप्त िोिा िै ॥२४॥

Gayatri-Hridaya-(01) e2Learn By VRakesh


Page 8 of 12

||Gayatri Hridayam || (Print).


॥ श्री गायत्री हृदयम्‌॥
॥ॐॐॐ॥
ॐ नमस्कृ त्य भगवान्‌याज्ञवल्क्यः स्वयम्भवंु परिपृच्छरि ।
ु त्तिं-ििु ीयां श्रोिरु मच्छारम ।
त्वं नो ब्रूरि ब्रह्मन्‌ गायत्र्यत्प
ब्रह्मज्ञानोत्पत्तिं प्रकृ त्ति परिपृच्छारम ॥१॥

श्री भगवानवाच ।
प्रणवेन व्याहृियः प्रवितन्त े िमसस्त ु पिं ज्योरिः।

कः परुषः ? स्वयम्भूर्ववष्णरु िरि । सोऽयः सृजरि ।
अथ िाः स्वाङ्गल्य
ु ा मथ्नारि । मथ्यमानाि्‌फे नो भवरि ।
फे नाद्‌बद्बु दु ो भवरि, बद्बु दु ादण्डं भवरि । अण्डाि्‌आत्मा भवरि ।
आत्मन आकाशो भवरि । आकाशाद्वायभु वत रि । वायोर्विभतवरि ।
अिेिोङ्कािो भवरि । ओङ्कािाद्‌व्याहृरिभतवरि ।
व्याहृत्या गायत्री भवरि । गायत्र्याः सारवत्री भवरि ।
सारवत्र्याः सिस्विी भवरि । सिस्वत्या वेदाः भवरन्त ।
े ो ब्रह्मा भवरि । ब्रह्मणो लोका भवरन्त । िस्माल्लोकाः प्रवितन्त े ।
वेदभ्य
चत्वािो वेदाः साङ्गाः सोपरनषदः सेरििासास्तेसवे गायत्र्याः प्रवितन्त े ।

यथारिदेवानां, ब्राह्मणो मनष्याणां
, मेरुः रशखरिणां, गङ्गा नदीनां,
ु ः।
वसन्त ऋिूणां, ब्रह्मा प्रजापिीनां, एवमसौ मख्य
गायत्र्या गायत्रीछन्दो भवरि ॥२॥
ु ? त्तक स्वः ? त्तक मिः ? त्तक जनः ?
त्तक भूः ? त्तक भवः
त्तक िपः ? त्तक सत्यम्‌? त्तक िि्‌? त्तक सरविःु ?
त्तक विेण्यम्‌? त्तक भगतः ? त्तक देवस्य ? त्तक धीमरि ?
त्तक रधयः ? त्तक यः ? त्तक नः ? त्तक प्रचोदयाि्‌? ॥३॥

Gayatri-Hridaya-(01) e2Learn By VRakesh


Page 9 of 12

भूरिरि भूलोको, भवु इत्यन्तरिक्षलोकः, स्वरिरि स्वलोको,


मिरिरि मिलोको, जन इरि जनो लोकः, िप इरि िपो लोकः,
सत्यरमरि सत्यलोकः, भूभवतु ः सरिरि त्रैलोक्यं िरदरि िेजो
यिंेजसोऽरिदेविा सरविरु ित्यारदत्यस्य
विेण्यरमत्यन्नम्‌अन्नमेव प्रजापरिः। भगत इत्यापः, आपो वै भगतः।
यदापस्ति्‌सवात देविाः। देवस्य सरविदु व ु
े ो वा यः परुषः स रवष्णःु ।
धीमिीत्य ैश्वयं, यदैश्वयं स प्राण इत्यध्यात्मं, िदध्यात्मम्‌।
िि्‌पिमं पदं, िन्मिेश्विः, रधय इरि मिीरि । पृरथवी मिी ।
यो नः प्रचोदयारदरि कामः। काम इमान्‌लोकान्‌प्रच्यायविे ।
यो नृशस
ं ः। योऽनृशस
ं ोऽस्याः स पिो धमत इत्येषा वै गायत्री ॥४॥
त्तक गोत्रा ? कत्यक्षिा ? करि पादा ? करि कुरक्षः ? करि शीषात ? ॥५॥
साङ्ख्यायन गोत्रा, चिर्वु वशत्यक्षिा वै गायत्री, रत्रपदा, षट्कुरक्षः, पञ्च शीषात ॥६॥
के ऽस्यास्त्रयः पादा भवरन्त ? का अस्या षट्‌कुक्षयः ?
कारन च पञ्च शीषातरण ? ॥७॥
ऋग्वेदोऽस्याः प्रथमः पादो भवरि, यजवेु दो रद्विीयः, सामवेदस्तृिीयः।
पूवात रदक्‌प्रथमा कुरक्षभतवरि । दरक्षणा रद्विीया, परिमा िृिीया,
उिंिा चिथु ी, ऊर्ध्ात पञ्चमी, अधोऽस्याः षष्ठी ।
व्याकिणमस्याः प्रथमं शीषां भवरि, रशक्षा रद्विीयं,
कल्पस्तृिीयं, रनरुक्तं चिथु ,ं ज्योरिषामयनरमरि पञ्चमम्‌॥८॥
त्तक लक्षणम्‌? त्तक रवचेरििम्‌? रकमदु ाहृिम्‌? ॥९॥
लक्षणं मीमांसा, अथवतवदे ो रवचेरििं, छन्दो रवरचरिरुदाहृिम्‌॥१०॥
*? रवरचरिरुदाहृिम्‌? रवरचत्रदु ारििम्‌
को वणतः ? कः स्विः ? श्वेिो वणतः, षट्‌स्विाः॥११॥
पूवात भवरि गायत्री, मध्यमा सारवत्री, परिमा सन्ध्या सिस्विी ।

Gayatri-Hridaya-(01) e2Learn By VRakesh


Page 10 of 12

िक्ता गायत्री, श्वेिा सारवत्री, कृ ष्णा सिस्विी ॥१२॥


ु ा स्याद्‌व्याहृरिष ु च सप्तस ु ।
प्रणवे रनत्ययक्त
सवेषामेव पापानां सङ्किे समपु रििे ।
शिसािस्रमभ्यस्ता गायत्री पावनं मिि्‌॥१३॥
उषः काले िक्ता, मध्याह्ने श्वेिाऽपिाह्मे कृ ष्णा ।
पूव त सरि ब्राह्मी, मध्य सरि मािेश्विी, पिा सरि वैष्णवी ।
िंसवारिनी ब्राह्मी, वृषवारिनी मािेश्विी, गरुडवारिनी वैष्णवी ॥१४॥
पूवातह्मकाले: सन्ध्या गायत्री, कुमािी िक्ताङ्गी िक्तवासारस्त्रन ेत्रा
पाशाङ्कश
ु ाक्षमाला कमण्डलुकिा िंसारूढा ऋग्वेदसरििा,
ब्रह्मदैवत्या भूलोक व्यवरििारदत्यपथगारमनी ॥१५॥
मध्याह्नकाले: सन्ध्या सारवत्री यवु िी श्वेिाङ्गी श्वेिवासारस्त्रनत्रे ा
पाशाङ्कुशरत्रशूलडमरुिस्ता वृषभारूढा यजवेु दसरििा,

रुद्रदैवत्या भवलोक व्यवरििारदत्यपथगारमनी ॥१६॥
सायाह्मकाले: सन्ध्या सिस्विी वृद्ध कृ ष्णाङ्गी, कृ ष्णवासारस्त्रन ेत्रा,
शङ्ख-गदा-चक्र-पद्मिस्त-गरुडारूढा सामवेदसरििा
रवष्ण-ु दैवत्या स्वलोक, व्यवरििारदत्यपथगारमनी ॥१७॥
कान्यक्षि दैविारन भवरन्त ? ॥१८॥
प्रथममािेय,ं रद्विीयं प्राजापत्यं, िृिीयं सौम्यं, चिथु तमैशानं, पङ्चमारदत्यं, षष्ठं
बाितस्पत्यं, सप्तमं भगदैवत्यं, अिमं रपिृदवै त्यं, नवममयतमणं, दशमं सारवत्रं,
एकादशं त्वाष्ट्रं, द्वादशं पौष्णं, त्रयोदशमैन्द्रािं, चिदु श
त ं वायव्यं, पञ्चदशं वामदेव्य,ं
षोडशं मैत्रावरुणं, सप्तदशं वाभ्रव्यं, अिादशं वैश्वदेव्य,ं एकोनत्तवशरिकं वैष्णव्यं,
त्तवशरिकं वासवं, एकत्तवशरिकं िौरषिं, द्वात्तवशरिकं कौबेिं, त्रयोत्तवशरिकं आरश्वनं,
चिर्वु वशरिकं ब्राह्मं इत्यक्षिदैविारन भवरन्त ॥१९॥
द्यौमूर्वत िसङ्गिास्ते, ललाटे रुद्रः, भ्रवु ोमेघः चक्षश
ु ोिन्द्रारदत्यौ,

Gayatri-Hridaya-(01) e2Learn By VRakesh


Page 11 of 12

ु बृिस्पिी, नारसके वायदु वै त्ये, दन्तौष्ठावभ


कणतयोः शक्र ु यसन्ध्ये, मख
ु मरिः,
ु िीरिः, स्तनयोवतसवः, बाह्वोमतरुिः,
रजह्वा सिस्विी, ग्रीवासाध्यानगृ
हृदयं पजतन्यमाकाशमदु िं, नारभिन्तरिक्षं, कट्योरिन्द्रािी, जघनं प्राजापत्यं,
ु जह्नुकुरशकौ जङ्घाद्वयं, खिु ाः रपििाः,
कै लासमलयावूरु, रवश्वेदवे ा जाननी,
ु यो िोमारण, नखाि महूु िातस्तऽे रप ग्रिाः,
पादौ वनस्पियः, अङ्गल
के िमु ातसा ऋिवः, सन्ध्याकालस्तथाच्छादनं संवत्सिो
रनरमषमिोिात्र आरदत्यिन्द्रमाः॥२०॥
सिस्रपिमां देवीं शिमध्यां दशाविां ।
सिस्रन ेत्रां गायत्रीं शिणमिं प्रपद्ये ॥२१॥
ॐ ित्सरविवु ित ण्े याय नमः। ॐ िि्‌पूव त जयाय नमः।
ॐ िि्‌प्राििारदत्य प्ररिष्ठाय नमः॥२२॥
सायमधीयानो रदवसकृ िं पापं नाशयरि ।
प्राििधीयानो िारत्रकृ िं पापं नाशयरि ।
िि्‌ सायं प्राििधीयानोऽपापो भवरि ॥२३॥
य इदं गायत्रीहृदयं ब्राह्मणः पठे ि्‌अपेयपानाि्‌पूिो भवरि ।
अभक्ष्यभक्षणाि्‌ पूिो भवरि । अज्ञानाि्‌पूिो भवरि ।
स्वणतस्तये ाि्‌पूिो भवरि । गरुु िल्पगमनाि्‌पूिो भवरि ।
अपरि पावनाि्‌पूिो भवरि । ब्रह्मित्यायाः पूिो भवरि ।
अब्रह्मचािी ब्रह्मचािी भवरि । इत्यन ेन हृदयेनाधीिेन
क्रि ु सिस्रेणिे ो भवरि । षरि शिसिस्रारण जप्यारन फलारन भवरन्त |
अिौ ब्राह्मणान्‌ सम्यग्‌ग्राियेदथतरसरद्धभतवरि ॥२४॥
य इदं रनत्यमधीयानो ब्राह्मणः प्रयिः शरु चः सवतपाप ैः प्रमच्य
ु िे इरि ।
ब्रह्मलोके मिीयिे इत्याि भगवान्‌ याज्ञवल्क्यः ॥२५॥
त ,्‌ ॐ ॐ ॐ ॥
॥ इरि गायत्री हृदयं सम्पूणम

Gayatri-Hridaya-(01) e2Learn By VRakesh


Page 12 of 12

|| General Information ||

विशेष –
** ऐसा यहां कहा गया है, सक इस स्तोत्र के पाठ से,
६०-लाख गायत्री मन्त्र जप के बराबर का र्ल प्राप्त होता है ॥२४॥ Shloka : 24

इस तरह के कवच, स्तोत्र, हृदय स्तोत्र, सहस्त्रनाम, आसद के पाठ के पहले ,


उस माता का कोई भी एक ध्यान, छोटा सा पजू न या मानससक पजू न,
उनका कोई भी एक कवच आसद का पाठ असत उत्तम रहता है ॥

श्री गायत्री "माता" का एक बहुत ही सौम्य, गप्तु और रहस्यमय रूप हैं,


अतः उनके वकसी भी पजू ा, पाठ मन्त्र-जप इत्यावि में,
कोई भी एक किच पाठ अिश्य करना चावहये ।
किच का पाठ हमेशा ज्यािा सरु वित होता है,
तथा किच से भी साधक के सारे - कायय वसद्ध होते है ।
पर इनसे सबं वन्त्धत प्रयोग, बहुत सोच-विचार के करना चावहये ।

विशेष -तन्त्र-मन्त्र-यन्त्र, जानने-िेखने-सनु ने-और पढ़ने में कोई हजय नहीं ।


पर ठीक से जाने-समझे वबना िसू रे पे कभी प्रयोग ना करें ।
नोट-
कुछ कवठन शब्ि * को वचवन्त्हत करके , उसे "-" से सरल वकया है,
और मल ू शब्ि के साथ नजिीक ही रखा गया है,
साधक लोग िोनो शब्िों को एक ही जगह पर िेख कर तल ु नात्मक पाठ कर सकें ।
कुछ ही शब्िों का सही तरह से सवं ध-विच्छे ि, करने का का प्रयास वकया गया है ।
अगर कुछ गलती/रवु ट हो तो, िमा प्राथी हूँ ।

https://sanskritdocuments.org. (Just Sharing : No Sponsor)


(Visit For More kavach /Stotras/Sahastranamas)

(धन्यवाद) < Share if you like >

Gayatri-Hridaya-(01) e2Learn By VRakesh

You might also like