You are on page 1of 11

Page 1 of 11

श्री गणेशाय नमः। Date : 08-06-2020.

॥ श्री काली प्रत्यंगिरा स्तोत्र , श्री अंगिरा ऋगि कृ त ॥ (Learn-Copy)

ु नमः। ॐ नमः गशवाय।


ॐ िणेशाय नमः। ॐ श्री िरुवे

देव्यवाचः।
कथयेशान* ! सववज्ञ ! यतोऽहं तव वल्लभा । *कथयेशान = कथय-ईशान

या या प्रोक्ता त्वया नाथ ! गसद्ध गवद्या परादश ॥
तासां प्रत्यंगिराख्यं* त ु कवचं च ैकशः परम्‌॥ *=प्रत्यंगिरा-आख्यं
॥ गशव उवाचः।
ु ्‌ िह्यतरम
शृण ु गप्रये ! प्रवक्ष्यागम, िह्याद ु *्‌ परम्‌। *िहु ्‌-य-तरम्‌
गवना येन न गसध्यगि मंत्राः कोगि गियागिताः॥
प्रत्यंि रक्षण कगर, तेन प्रत्यंगिरा मता । *अवगहता = Attentive
ु ावगहतानघे* ॥
काली प्रत्यंगिरां वक्ष्ये, शृणष्व ु -अवगहता-अनघे
*=शृणष्व

देव्यवाचः।
प्रभो ! प्रत्यंगिरा-गवद्या सवव गवद्योत्तमा स्मृता ।
अगभचारागद* दोिाणां नागशनी गसगद्ध दागयनी । *=अगभचार-आगद
मह्यं तत्‌ कथयस्वाद्य, करुणा यगद ते मगय ।
*मह्‌-यं तत्‌ कथयस्व-आद्य, करुणा यगद ते मगय ।
गशव उवाचः।
साध ु साध ु महादेगव ! त्वं गह संसार मोगचनी ।
ु सख
शृणष्व ु गचत्तेन वक्ष्ये देगव ! समासतः।
देगव ! प्रत्यंगिरा गवद्या, सवव ग्रह गनवागरणी ॥
मर्ददनी सवव दुष्टानां, सवव पाप प्रमोगचनी ॥

स्त्री बाल प्रभतीनां च, जिूनां गहत कागरणी ।
ु करी सदा ॥
सौभाग्य जननी देवी, बल पगष्ट
॥ गवगनयोिः॥
ॐ ॐ ॐ अस्य श्री प्रत्यंगिरा मंत्रस्य, श्री अंगिरा ऋगिः,
अनष्टु पु छन्दः, श्री प्रत्यंगिरा देवता, हं बीजम्‌, ह्रीं शगक्तः,
िीं कीलकं ममाभीष्ट* गसद्धये पाठे गवगनयोिः। *मम-अभीष्ट
Kali-Pratyangira-Str e2Learn By VRakesh
Page 2 of 11

॥ अंिन्यासः॥
श्री अंगिरा ऋिये नमः गशरगस । अनष्टु पु छं दसे नमः मख
ु े।
श्री प्रत्यंगिरा देवतायै नमः हृगद । ु ।
हं बीजाय नमः िह्ये
ह्रीं शक्तये नमः पादयो । िीं कीलकाय नमः सवाांि े ।
ममाभीष्ट गसद्धये पाठे गवगनयोिाय नमः अंजलौ ।
॥ देवी ध्यानम्‌॥
ु ैश्चतर्दु भधृत तीक्ष्ण बाण, धनववु रा-भीश्च शवांगि-यग्ु मा ।
भज
ु ु॥
रक्ताम्बरा रक्त तनगस्त्र-नेत्रा, प्रत्यंगिरेय ं प्रणतं पनात
॥ देवी ध्यानम्‌, सरलता से ॥
ु ैश्‌-चतर्दु भ-धृत तीक्ष्ण बाण, धनववु रा-भीश्‌-च शवांगि-यग्ु मा ।
भज
ु ु ॥ *तनस्‌= तनः
रक्ताम्बरा रक्त तनस्‌-गत्र-नेत्रा, प्रत्यंगिरे-यं प्रणतं पनात

(* अब माता का पूजन / मानगसक पूजन आगद करें )


॥ मूल स्तोत्र पाठ ॥
ॐ नमः सहस्र सूयक्ष ु
े णाय श्रीकण्ठानागद रुपाय परुिाय
ु हुताय ऐ ं महा-सखाय
परू ु व्यागपने महेश्वराय जित्‌सृगष्ट-कागरणे
ईशानाय सवव व्यागपने महाघोरागत (=महाघोरा-अगत) घोराय,
ॐ ॐ ॐ प्रभावं दशवय दशवय ।
ॐ ॐ ॐ गहल गहल, ॐ ॐ ॐ गवद्यतु गिह्वे (=गवद्यतु -ज्‌-गजह्वे)
बन्ध-बन्ध, मथ-मथ, प्रमथ-प्रमथ, गवध्वंसय-गवध्वंसय, ग्रस-ग्रस,
गपव-गपव, नाशय-नाशय, त्रासय-त्रासय, गवदारय-गवदारय,
मम शत्रून खागह -खागह, मारय-मारय, मां सपगरवारं रक्ष-रक्ष कगर
कुम्भ-स्तगन सवोपद्रवेभ्यः (सवव-उपद्रव-इभ्यः)। *इभ्यः=शत्र ु
ॐ महा-मेघौंघ रागश सम्वतवक गवद्यदु ि कपर्ददनी,
गदव्य कनकाम्भोरुहगवकच (=कनक-अम्भोरुह-गवकच ) माला धागरणी परमेश्वगर गप्रये ।
ु िरुड़, गकन्नर,
गछगन्द-गछगन्द (/गछगन्ध-गछगन्ध), गवद्रावय-गवद्रावय देगव ! गपशाच नािासर,
गवद्याधर, िन्धवव, यक्ष, राक्षस, लोकपालान्‌ स्तम्भय-स्तम्भय, कीलय-कीलय, घातय-
घातय गवश्वमूर्दत महा-तेजसे ।
Kali-Pratyangira-Str e2Learn By VRakesh
Page 3 of 11

ॐ हं (? ह्रं) सः मम्‌शत्रूणां गवद्यां स्तम्भय-स्तम्भय ।


ु ं स्तम्भय-स्तम्भय ।
ॐ हं सः मम्‌शत्रूणां मख
ॐ हं सः मम्‌शत्रूणां हस्तौ स्तम्भय-स्तम्भय ।
ॐ हं सः मम्‌शत्रूणां पादौ स्तम्भय-स्तम्भय ।
ॐ हं सः मम्‌शत्रूणां िृहाित (=िृह-आित) कुिुम्ब-मख
ु ागन
स्तम्भय-स्तम्भय, स्थानम्‌कीलय-कीलय, ग्रामं कीलय-कीलय,
मण्डलम्‌कीलय-कीलय, देशं कीलय-कीलय सववगसगद्ध महाभािे !
धारकस्य सपगरवारस्य शागिम्‌कुरु कुरु फि्‌स्वाहा ।
ॐ ॐ ॐ ॐ ॐ, अं अं अं अं अं, हं हं हं हं हं, खं खं खं खं खं, फि्‌स्वाहा ।
जय प्रत्यंगिरे ! धारकस्य सपगरवारस्य मम रक्षाम्‌कुरु कुरु,
ॐ हं सः जय जय स्वाहा ।
ॐ ऐ ं ह्रीं श्रीं ब्रह्मागण ! मम गशरो रक्ष-रक्ष, हं स्वाहा । *गशरो = Head
ॐ ऐ ं ह्रीं श्रीं कौमारी ! मम वक्त्रं रक्ष-रक्ष, हं स्वाहा । ु
*वक्त्रं = मख
ॐ ऐ ं ह्रीं श्रीं वैष्णगव ! मम कण्ठं रक्ष-रक्ष, हं स्वाहा । *कण्ठं = Neck
ॐ ऐ ं ह्रीं श्रीं नारससही ! ममोदरं रक्ष-रक्ष, हं स्वाहा । *= मम-उदरं =पेि
ॐ ऐ ं ह्रीं श्रीं इन्द्राणी ! मम नासभ रक्ष-रक्ष, हं स्वाहा । *नासभ = Belli Button
ु रक्ष-रक्ष, हं स्वाहा । *िह्यं
ॐ ऐ ं ह्रीं श्रीं चामण्ु डे ! मम िह्यं ु = Genitals /Vagina
ॐ नमो भिवगत उगिष्ट चाण्डागलगन,
गत्रशूल वज्ांकुश (=वज्-अंकुश)-धरे मांस भगक्षगण, खट्ांि कपाल
वज्ांगस (?वज्ं+अगस)-धागरणी दह-दह, धम-धम, सवव दुष्टान्‌ग्रस-ग्रस,
ॐ ऐ ं ह्रीं श्रीं फि्‌स्वाहा । ॐ दंष्ट्रा-करागल, मम मंत्र-तंत्र-वृन्दादीन्‌
गवि शस्त्रागभचारके भ्यो (=शस्त्र-अगभचारक-एभ्यो) रक्ष-रक्ष स्वाहा ।
स्तगम्भनी मोगहनी च ैव क्षोगभणी द्रागवणी तथा ।
जृगम्भणी त्रागसनी रौद्री तथा संहागरणीगत* च ॥ *= संहागरणी-इगत
शक्तयः िम योिेन शत्र ु पक्षे गनयोगजताः ।
धागरताः साधके न्द्रेण सवव शत्र ु गनवागरणी ॥
ॐ स्तगम्भनी स्फ्रें मम शत्रून्‌ स्तम्भय स्तम्भय स्वाहा ॥१॥
ॐ मोगहनी स्फ्रें मम शत्रून्‌ मोहय मोहय स्वाहा ॥२॥
Kali-Pratyangira-Str e2Learn By VRakesh
Page 4 of 11

ॐ क्षोगभनी (?क्षोगभगण) स्फ्रें मम शत्रून्‌ क्षोभय क्षोभय स्वाहा ॥३॥


ॐ द्रागवगण ! स्फ्रें मम शत्रून्‌ द्रावय-द्रावय स्वाहा ॥४॥
ॐ जृगम्भनी स्फ्रें मम शत्रून्‌जृम्भय-जृम्भय स्वाहा ॥५॥
ॐ त्रागसनी स्फ्रें मम शत्रून्‌ त्रासय-त्रासय स्वाहा ॥६॥
ॐ रौद्री स्फ्रें मम शत्रून्‌ सिापय सिापय स्वाहा ॥७॥
ॐ संहागरणी स्फ्रें मम शत्रून्‌ संहारय संहारय स्वाहा ॥८॥
॥ फलश्रगु त ॥
य इमां धारयेद्‌गवद्यां, गत्र-सन्ध्यं वागप यः पठे त ।
सोऽगप व्यथा ितश्‌-च ैव, हन्याित्रून* न संशय ।१। *हन्याच्‌-छत्रून = हन्यात-शत्रू
्‌ न
सववतो रक्षतो देगव ! भयेि ु च गवपगत्ति ु ।
महा-भयेि ु सवेि ु न भयं गवद्यते क्वगचत्‌।२।
ु मा* गवद्या, वागचता धागरता पनः।
गवद्यानामत्त ु *गवद्यानाम्‌-उत्तमा
गलगखत्वा च करे कण्ठे , बाहो गशरगस धारयेत्‌।३।
स मच्य ृ व तु ल्य
ु ते महाघोरैमत्य ु दुवरासदै ।
*=स मच्य व -ु तल्य
ु ते महा-घोरै-मृत्य ु -दुवरासदै ।
दुष्ट-ग्रह व्याल चौर रक्षो यक्ष िणास्तथा* ।४। *िणास्‌-तथा = िणाःतथा
पीड़ां न तस्य कुवगव ि , ये चान्ये* पीडका ग्रहा । *चान्ये = च-अन्ये
हगर चन्दन गमश्रेण िोरोचन कं ु कमेन च ।५।
गलगखत्वा भूज व पत्रे त,ु धारणीया सदा नृगभः ।
पष्प ु
ु धूप गवगचत्रैश्‌-च बल्यपहार वन्दन ैः ।६। ु
*?बल्यपहार = बगल-उपहार
पूजगयत्वा यथा न्यायं, गत्र-लोहेन ैव वेष्टयेत्‌।

धारयेद्‌ य इमां मन्त्री*, गलगखत्वा गरप-नागशनीम्‌।७। *= मन्त्र जपने वाला
गवलयं यागि गरपवः , प्रत्यंगिरा गवधारणात्‌।
यं यं स्पृशगत हस्तेन, यं यं खादगत गजह्वया ।८।
अमृतत्वं भवेत्‌तस्य, मृत्यनु ावगस्त* कदाचनः। *मृत्य-ु नावगस्त
गत्रपरंु त ु मया दग्धगममम्‌, मन्त्रं गवजानता ।९। *दग्धम्‌-इमम्‌
ु सवे , देवर्दै वद्याधरागदगभः*।
गनर्दजतास्ते सराः *देव-ै र्दवद्याधर-आगदगभः
वु ःे सखोपायै
गदव्य ै-मवन्त्र पदै-िह्य ु ु
ः सरगक्षतै ु
ः।१०। *सखोपायै ु
ः = सख-उपायै

Kali-Pratyangira-Str e2Learn By VRakesh
Page 5 of 11

पठे द्‌ रक्षा गवधानेन, मन्त्रराजः प्रकीर्दततः ।


िािा दमनकं च ैव, रोचनं कं ु कुमं तथा ।११।
अरुष्करं गविागवष्टं*, गसद्धाथां मालतीं तथा । *गविा-अगवष्टं
एतद्‌ द्रव्य िणं भद्रे ! िोल-मध्ये गनधापयेत्‌।१२।
संस्कृतं धारयेन्‌-मन्त्री, साधको ब्रह्म्‌-गवत्‌ सदा ।
अगिरास्य मगु नः प्रोक्तश्छन्दोनष्टु व
ु दु ाहृतः ।१३।
*= अगिरास्य मगु नः प्रोक्तश्‌-छन्दो-अनष्टु व
ु ्‌-उदाहृतः ।१३।
देवता च स्वयं काली काम्येि ु गवगनयोजयेत्‌।
॥ इगत श्री अंगिरा ऋगि कृ त काली प्रत्यंगिरा, ॐ ॐ ॐ ॥

शब्दाथ:व
*अम्भोरुह = कमल
िािा = शत्रतु ा रखने वाला ।११।
दमन-कं = वश में करना ।११।
अरुि=
्‌ गमत्रवत्‌बनाना, Good Tempered ।१२।

Kali-Pratyangira-Str e2Learn By VRakesh


Page 6 of 11

॥ श्री काली प्रत्यंगिरा स्तोत्र , श्री अंगिरा ऋगि कृ त ॥ (Print)

ु नमः। ॐ नमः गशवाय।


ॐ िणेशाय नमः। ॐ श्री िरुवे

देव्यवाचः।
कथयेशान ! सववज्ञ ! यतोऽहं तव वल्लभा ।

या या प्रोक्ता त्वया नाथ ! गसद्ध गवद्या परादश ॥
तासां प्रत्यंगिराख्यं त ु कवचं च ैकशः परम्‌॥

॥ गशव उवाचः।
ु ्‌ िह्यतरम
शृण ु गप्रये ! प्रवक्ष्यागम, िह्याद ु ्‌ परम्‌।
गवना येन न गसध्यगि मंत्राः कोगि गियागिताः॥
प्रत्यंि रक्षण कगर, तेन प्रत्यंगिरा मता ।
ु ावगहतानघे ॥
काली प्रत्यंगिरां वक्ष्ये, शृणष्व


देव्यवाचः।
प्रभो ! प्रत्यंगिरा-गवद्या सवव गवद्योत्तमा स्मृता ।
अगभचारागद दोिाणां नागशनी गसगद्ध दागयनी ।
मह्यं तत्‌ कथयस्वाद्य, करुणा यगद ते मगय ।
गशव उवाचः।
साध ु साध ु महादेगव ! त्वं गह संसार मोगचनी ।
ु सख
शृणष्व ु गचत्तेन वक्ष्ये देगव ! समासतः।
देगव ! प्रत्यंगिरा गवद्या, सवव ग्रह गनवागरणी ॥
मर्ददनी सवव दुष्टानां, सवव पाप प्रमोगचनी ॥

स्त्री बाल प्रभतीनां च, जिूनां गहत कागरणी ।
ु करी सदा ॥
सौभाग्य जननी देवी, बल पगष्ट
॥ गवगनयोिः॥
ॐ ॐ ॐ अस्य श्री प्रत्यंगिरा मंत्रस्य, श्री अंगिरा ऋगिः, अनष्टु पु छन्दः, श्री प्रत्यंगिरा
देवता, हं बीजम्‌, ह्रीं शगक्तः, िीं कीलकं ममाभीष्ट गसद्धये पाठे गवगनयोिः।

Kali-Pratyangira-Str e2Learn By VRakesh


Page 7 of 11

॥ अंिन्यासः॥
श्री अंगिरा ऋिये नमः गशरगस । अनष्टु पु छंदसे नमः मख
ु े।
ु े।
श्री प्रत्यंगिरा देवतायै नमः हृगद । हं बीजाय नमः िह्य
ह्रीं शक्तये नमः पादयो । िीं कीलकाय नमः सवाांि े ।
ममाभीष्ट गसद्धये पाठे गवगनयोिाय नमः अंजलौ ।
॥ देवी ध्यानम्‌॥
ु ैश्चतर्दु भधृत तीक्ष्ण बाण, धनववु रा-भीश्च शवांगि-यग्ु मा ।
भज
ु ु॥
रक्ताम्बरा रक्त तनगस्त्र-नेत्रा, प्रत्यंगिरेय ं प्रणतं पनात
(* अब माता का पूजन / मानगसक पूजन आगद करें )
॥ मूल स्तोत्र पाठ ॥
ॐ नमः सहस्र सूयक्ष ु
े णाय श्रीकण्ठानागद रुपाय परुिाय ु हुताय ऐ ं महासखाय
परू ु व्यागपने
महेश्वराय जित्‌सृगष्ट कागरणे ईशानाय सवव व्यागपने महाघोरागत घोराय
ॐ ॐ ॐ प्रभावं दशवय दशवय ।
ॐ ॐ ॐ गहल गहल, ॐ ॐ ॐ गवद्यतु गिह्वे बन्ध-बन्ध, मथ-मथ, प्रमथ-प्रमथ, गवध्वंसय-
गवध्वंसय, ग्रस-ग्रस, गपव-गपव, नाशय-नाशय, त्रासय-त्रासय, गवदारय-गवदारय, मम शत्रून
खागह -खागह, मारय-मारय, मां सपगरवारं रक्ष-रक्ष कगर कुम्भस्तगन सवावपद्रवेभ्यः ।
ॐ महा मेघौंघ रागश सम्वतवक गवद्यदु ि कपर्ददनी, गदव्य कनकाम्भोरुहगवकच माला
धागरणी परमेश्वगर गप्रये । गछगन्द-गछगन्द (/गछगन्ध-गछगन्ध), गवद्रावय-गवद्रावय देगव ! गपशाच
ु िरुड़, गकन्नर, गवद्याधर, िन्धवव, यक्ष, राक्षस, लोकपालान्‌ स्तम्भय-स्तम्भय,
नािासर,
कीलय-कीलय, घातय-घातय गवश्वमूर्दत महा-तेजसे ।
ॐ हं (? ह्रं) सः मम्‌शत्रूणां गवद्यां स्तम्भय-स्तम्भय ।
ु ं स्तम्भय-स्तम्भय ।
ॐ हं सः मम्‌शत्रूणां मख
ॐ हं सः मम्‌शत्रूणां हस्तौ स्तम्भय-स्तम्भय ।
ॐ हं सः मम्‌शत्रूणां पादौ स्तम्भय-स्तम्भय ।
ॐ हं सः मम्‌शत्रूणां िृहाित कुिुम्ब मख
ु ागन स्तम्भय-स्तम्भय, स्थानम्‌कीलय-कीलय,
ग्रामं कीलय-कीलय, मण्डलम्‌ कीलय-कीलय, देशं कीलय-कीलय सववगसगद्ध महाभािे !
धारकस्य सपगरवारस्य शागिम्‌कुरु कुरु फि्‌स्वाहा ।
ॐ ॐ ॐ ॐ ॐ, अं अं अं अं अं, हं हं हं हं हं, खं खं खं खं खं, फि्‌स्वाहा ।
Kali-Pratyangira-Str e2Learn By VRakesh
Page 8 of 11

जय प्रत्यंगिरे ! धारकस्य सपगरवारस्य मम रक्षाम्‌कुरु कुरु, ॐ हं सः जय जय स्वाहा ।

ॐ ऐ ं ह्रीं श्रीं ब्रह्मागण ! मम गशरो रक्ष-रक्ष, हं स्वाहा ।


ॐ ऐ ं ह्रीं श्रीं कौमारी ! मम वक्त्रं रक्ष-रक्ष, हं स्वाहा ।
ॐ ऐ ं ह्रीं श्रीं वैष्णगव ! मम कण्ठं रक्ष-रक्ष, हं स्वाहा ।
ॐ ऐ ं ह्रीं श्रीं नारससही ! ममोदरं रक्ष-रक्ष, हं स्वाहा ।
ॐ ऐ ं ह्रीं श्रीं इन्द्राणी ! मम नासभ रक्ष-रक्ष, हं स्वाहा ।
ु रक्ष-रक्ष, हं स्वाहा ।
ॐ ऐ ं ह्रीं श्रीं चामण्ु डे ! मम िह्यं
ॐ नमो भिवगत उगिष्ट चाण्डागलगन, गत्रशूल वज्ांकुश-धरे मांस भगक्षगण, खट्ांि कपाल
वज्ांगस-धागरणी दह-दह, धम-धम, सववदुष्टान्‌ग्रस-ग्रस, ॐ ऐ ं ह्रीं श्रीं फि्‌स्वाहा ।
ॐ दंष्ट्रा-करागल, मम मंत्र-तंत्र-वृन्दादीन्‌गवि शस्त्रागभचारके भ्यो रक्ष-रक्ष स्वाहा ।
स्तगम्भनी मोगहनी च ैव क्षोगभणी द्रागवणी तथा ।
जृगम्भणी त्रागसनी रौद्री तथा संहागरणीगत च ॥
शक्तयः िम योिेन शत्र ु पक्षे गनयोगजताः ।
धागरताः साधके न्द्रेण सवव शत्र ु गनवागरणी ॥
ॐ स्तगम्भनी स्फ्रें मम शत्रून्‌ स्तम्भय स्तम्भय स्वाहा ॥१॥
ॐ मोगहनी स्फ्रें मम शत्रून्‌ मोहय मोहय स्वाहा ॥२॥
ॐ क्षोगभनी (?क्षोगभगण) स्फ्रें मम शत्रून्‌ क्षोभय क्षोभय स्वाहा ॥३॥
ॐ द्रागवगण ! स्फ्रें मम शत्रून्‌ द्रावय-द्रावय स्वाहा ॥४॥
ॐ जृगम्भनी स्फ्रें मम शत्रून्‌जृम्भय-जृम्भय स्वाहा ॥५॥
ॐ त्रागसनी स्फ्रें मम शत्रून्‌त्रासय-त्रासय स्वाहा ॥६॥
ॐ रौद्री स्फ्रें मम शत्रून्‌ सिापय सिापय स्वाहा ॥७॥
ॐ संहागरणी स्फ्रें मम शत्रून्‌ संहारय संहारय स्वाहा ॥८॥
॥ फलश्रगु त ॥
य इमां धारयेद्‌गवद्यां, गत्र-सन्ध्यं वागप यः पठे त ।
सोऽगप व्यथा ितश्च ैव, हन्याित्रून न संशय ।१।
सववतो रक्षतो देगव ! भयेि ु च गवपगत्ति ु ।
महाभयेि ु सवेि ु न भयं गवद्यते क्वगचत्‌।२।
Kali-Pratyangira-Str e2Learn By VRakesh
Page 9 of 11

ु मा गवद्या, वागचता धागरता पनः।


गवद्यानामत्त ु
गलगखत्वा च करे कण्ठे , बाहो गशरगस धारयेत्‌।३।
स मच्य ृ व तु ल्य
ु ते महाघोरैमत्य ु दुवरासदै ।
दुष्टग्रह व्याल चौर रक्षो यक्ष िणास्तथा ।४।
पीड़ां न तस्य कुवगव ि , ये चान्ये पीडका ग्रहा ।
हगर चन्दन गमश्रेण िोरोचन कं ु कमेन च ।५।
गलगखत्वा भूज व पत्रे त,ु धारणीया सदा नृगभः ।
पष्प ु
ु धूप गवगचत्रैश्च बल्यपहार वन्दन ैः ।६।
पूजगयत्वा यथा न्यायं, गत्र-लोहेन ैव वेष्टयेत्‌।
धारयेद्‌ य इमां मन्त्री, गलगखत्वा गरप ु नागशनीम्‌।७।
गवलयं यागि गरपवः , प्रत्यंगिरा गवधारणात्‌।
यं यं स्पृशगत हस्तेन, यं यं खादगत गजह्वया ।८।
अमृतत्वं भवेत्‌तस्य, मृत्यनु ावगस्त कदाचनः ।
गत्रपरंु त ु मया दग्धगममम्‌, मन्त्रं गवजानता ।९।
ु सवे , देवर्दै वद्याधरागदगभः ।
गनर्दजतास्ते सराः
वु ःे सखोपायै
गदव्य ैमवन्त्र पदैिह्य ु ु
ः सरगक्षतै
ः ।१०।
पठे द्‌ रक्षा गवधानेन, मन्त्रराजः प्रकीर्दततः ।
िािा दमनकं च ैव, रोचनं कं ु कुमं तथा ।११।
अरुष्करं गविागवष्टं, गसद्धाथां मालतीं तथा ।
एतद्‌ द्रव्य िणं भद्रे ! िोलमध्ये गनधापयेत्‌।१२।
संस्कृतं धारयेन्मन्त्री, साधको ब्रह्म्‌-गवत्‌ सदा ।
अगिरास्य मगु नः प्रोक्तश्छन्दोनष्टु व
ु दु ाहृतः ।१३।
देवता च स्वयं काली काम्येि ु गवगनयोजयेत्‌।
॥ इगत श्री अंगिरा ऋगि कृ त काली प्रत्यंगिरा, ॐ ॥

Kali-Pratyangira-Str e2Learn By VRakesh


Page 10 of 11

श्री काली-प्रत्यंगिरा माता का पूजन -


िंध- ॐ श्री काली-प्रत्यंगिरायै नमः चंदन समपयव ागम। (चंदन लिायें ।)
ु ॐ श्री काली-प्रत्यंगिरायै नमः पष्पागण
पष्प- ु समप वयागम। ( फू ल चढायें ।)
धूप- ॐ श्री काली-प्रत्यंगिरायै नमः धूप ं आिापयागम। (धूप गदखायें ।)
दीप- ॐ श्री काली-प्रत्यंगिरायै नमः दीपं दशवयागम। (दीपक गदखायें ।)
न ैवेद्य- ॐ श्री काली-प्रत्यंगिरायै नमः न ैवेद्य गनवेदयागम। (गमठाई का भोि लिाएं ।)

मानगसक-पूजनः- ( ** तत्त्वात्मकं = तत्त्व-आत्मकं )


ॐ लं पृथ्वी-तत्त्वात्मकं श्री-काली-प्रत्यंगिरा-माता-प्रीत्यथे िन्धं समप वयागम नमः।
ु समप वयागम नमः।
ॐ हं आकाश-तत्त्वात्मकं श्री-काली-प्रत्यंगिरा-माता-प्रीत्यथे पष्पं
ॐ यं वाय-ु तत्त्वात्मकं श्री-काली-प्रत्यंगिरा-माता-प्रीत्यथे धूप ं आिापयागम नमः।
ॐ रं अगि-तत्त्वात्मकं श्री-काली-प्रत्यंगिरा-माता-प्रीत्यथे दीपं दशवयागम नमः।
ॐ वं जल-तत्त्वात्मकं श्री काली-प्रत्यंगिरा-माता-प्रीत्यथे न ैवेद्य ं गनवेदयागम नमः।
ॐ सं सवव-तत्त्वात्मकं ताम्बूलं श्री-काली-प्रत्यंगिरा-माता-प्रीत्यथे गनवेदयागम नमः।

Kali-Pratyangira-Str e2Learn By VRakesh


Page 11 of 11

|| General Information ||
विशेष –
To Repeat Stotra or Kavach 3/11/21/51/101-Repeat only Main Part .
पहले विवियोग करें , विर न्यास, ध्याि, विर छोटी सी पजू ि,
उसके बाद किच स्तोत्र या कोई पाठ/मन्त्र जप आवद वकया जाता है ।
मलू -पाठ बार -बार (वजतिा मि हो), िलश्रतु ी अगर है तो अन्त में एक बार पाठ करते है ।

माता श्री काली-प्रत्यंवगरा एक बहुत ही उग्र शवि है, अतः इिके किच, स्तोत्र, मन्त्र जप आवद वकसी
योग्य और तन्त्र के ज्ञािी गुरु के संरक्षण और विदेश में ही करिा ज्यादा उवचत रहता है ।
उनके वकसी भी पजू ा, पाठ मन्त्र-जप इत्यावि में, कोई भी एक किच पाठ अिश्य करना चाविये ।
किच का पाठ िमेशा ज्यािा सरु वित िोता िै, तथा किच से भी साधक के सारे - कायय वसद्ध िोते िै ।
पर इनसे संबवन्त्धत प्रयोग, बिुत सोच-विचार के करना चाविये ।

विशेष -तन्त्र-मन्त्र-यन्त्र, जानने-िेखने-सनु ने-और पढ़ने में कोई िजय निीं ।


पर ठीक से जाने-समझे वबना िसू रे पे कभी प्रयोग ना करें ।
नोट-
कुछ कवठन शब्ि * को वचवन्त्ित करके , उसे "-" से सरल वकया िै, और मल ू शब्ि के साथ नजिीक
िी रखा गया िै, साधक लोग िोनो शब्िों को एक िी जगि पर िेख कर तल ु नात्मक पाठ कर सकें ।
कुछ िी शब्िों का सिी तरि से संवध-विच्छे ि, करने का का प्रयास वकया गया िै ।
अगर कुछ गलती/रवु ट िो तो, िमा प्राथी िूँ ।
Notes : Some word has been -
- Split using "-" to improve readability.
- Repeated using (*/- ) to make easy to Read and Compare at same place.
॥ एक आिश्यक सचू िा ॥
इस माध्यम से दी गयी जािकारी का मख्ु य उद्देश्य वसिफ उिलोगों तक देिी-देिताओ ं के स्तोत्र,
किच आवद का ज्ञाि सरल शब्दों में देिा-पहुचुँ ािा है, जो इसको जाििे-सीखिे के इच्छुक है ।
यह वसिफ देखिे-सिु िे-पढ़िे-और-सीखिे के उद्देश्य से बिाई गयी है ।
िेद - शास्त्र, ग्रथं ों और अन्य पस्ु तकों मे वदया हुआ बहुमल्ू य ज्ञाि देखिे-पढ़िे-सिु िे-समझिे-
जाििे और संजो कर सरु वक्षत रखिे योग्य है । पर इस जािकारी का गलत तरीके से उपयोग,
या प्रयोग आपका िुकसाि कर सकता है । अतः सािधाि रहें । इससे होिे िाले
वकसी भी तरह की लाभ-हावि के वलये हम वजम्मेिार िही होंगे । (धन्यिाद )

This Article is Prepared / formatted by :


V. K. Rakesh, Email: VIKY1966@YAHOO.CO.IN (Thanks ) ( Share )
Kali-Pratyangira-Str e2Learn By VRakesh

You might also like