You are on page 1of 2

( UDGAM SCHOOL FOR CHILDREN

SUBJECT- SANSKRIT Worksheet no.____


CHAPTER-७ ौहादं प्रकततेः शोभा Date:
Name _______________________ Std /Sec: X______ Roll No.______
_____________________________

1. अधोलिखितं नाट्ांशं पठित्वा प्रश्नानाम ् उत्तराखि संस्कृतेन लिित |


स हिं : - (क्रोधेन गर्जन) भो: ----------------------------------- त्वया पञ्चतन्त्रोक्ति: |
अ. एकपदे न उत्तरत –
(i) क: कथयतत अहिं वनरार्: अस्मि ? लसंह:
(ii) स हिं : ककिं कुवजन ् अवदत ् ? (क्रोधेन) गर्जन ्
ब. पूिव
ज ाक््ेन उत्तरत –
(i) वानर: स हिं ि ् ककि ् कथयतत ? वानर: लसंहम ् कथ्तत, ‘त्वं तु वनरार्: भववतम
ु ् तु
सवजथाऽ्ोग््: | रार्ा तु रक्षक: भवतत परं भवान ् भक्षक: |’
स. प्रदत्तववकल्पेभ््: उचितम ् उत्तरं चित्वा लिित –
(i) ‘पीडयस्न्त्त’ इतत अथे ककिं पदिं प्रयि
ु ि् ?
(क) ककिथजि ् (ख) र्ायते (ग) तद
ु न्तत
(ii) ‘भक्षक:’ इतत ववपयजयिं ककिं प्रयि
ु ि् ?
(क) िथजः (ि) रक्षक: (ग) योग्य:
(iii) ‘त्वया’ इतत कतप
जत दमय कक्रयापदिं ककि ् ?
(क) श्रुता (ख) रक्षक्षष्यस (ग) गर्जन ्
(iv) ‘त्विं वनरार्: भववतुिं तु वजथाऽयोग्य:’ अर ‘त्विं’ पदिं कमिै प्रयुिि ् ?
(क) वानराय (ि) लसंहा् (ग) राज्ञे
2. काक: - रे परभूत ् ! ---------------------------------------- वक्ष
त ोपरर आरोहतत |
अ. एकपदे न उत्तरत –
(i) काक: कमय न्त्तततिं पालयतत ? वपकस््
(ii) करुणापर: पक्षक्ष म्राट् क: ? काक:
ब. पूिव
ज ाक््ेन उत्तरत –
(i) गर्: आत्िानिं ववषये ककिं कथयतत ? गर्: आत्मानं ववष्े कथ्तत ्त ् अहम ् ववशाि
बिशािी, पराक्रमी ि | म्ा सदृश: कोऽवप पराक्रमी नान्स्त |
स. प्रदत्तववकल्पेभ््: उचितम ् उत्तरं चित्वा लिित –
(i) ‘ वाजि ् वाताजि ्’ अर ववशेष्यपदिं ककिं प्रयुिि ् ?
(क) वाजि ् (ि) वाताजम ् (ग) वाताज:
(ii) वानर: इतत कतप
ज त दमय कक्रयापदि ् ककि ् प्रयुिि ्?
(क) आरोहतत (ख) गर्मय (ग) ववधूय

Page 1 of 2
ClassX_Subject- Sanskrit_Worksheet No_2021-22
TEACHER’S NAME :-SHILPA RAUT E-mail ID:-shilpa@udgamschool.com
(iii) ‘पालयासि’ इतत कक्रयापदमय कतप
ज त दिं ककि ् प्रयुिि ्?
(क) तव (ख) िंततत (ग) अहम ्
3. रे िाङ्ककतपदातन आधत्ृ ् प्रश्नतनमाजिं कुरुत |
1. ियूर: ववधारा एव पक्षक्षरार्: कतत: | केन
2. ियूरमय नत्त यिं तु प्रकततेः आराधना | कस््ा:
3. व्याघ्रचचरकौ नदीर्लिं पातुि ् आगतौ | कौ
4. ियरू मय वपच्छानाि ् ौन्त्दयं अपव
ू ि
ज ् अस्मत | कीदृशम ्
5. स हिं िहोदयेन म्यक् उिि ् | केन
6. नदीिध्ये एक: बक: आ ीत ् | कुत्र
7. परमपरिं वववादत: प्राणणनािं हातन: र्ायते| केषाम ्
8. वपककाकयो: भेद: व न्त्त िये प्राप्ते | कदा
9. स हिं : वजर्न्त्तन
ू ् दृष्ट्वा पच्
त छतत | कान ्
10. रार्ा तु रक्षक: भवतत | क:
11. वनमय िीपे एका नदी वहतत | कस््
12. बक: िीनान ् छलेन अचधगह्य
त भक्षयतत | केन
4. अधोदत्तं प्ाज्पदं चित्वा ररक्तस्थाने लिित –

मञ्र्ूषा: - त्यक्तत्वा, उद्यि:, उचचति ्, व्यथजि ्, र्ननी, यच्छतत, दृष्ट्वा, आत्िर्ा, आनन्त्दियिं,
पक्षी, कठोर:, वववादे न, क्षुद्र, योग्य:
1. वथ
त ा - व््थजम ् िाता - र्ननी
2. िोदध्वि ् - आनतदम्ं न्त्ततत: - आत्मर्ा
3. ददातत - ्च्छतत वीक्ष्य - दृष्ट्वा
4. खग: - पक्षी ककजश: - किोर:
5. कलहे न - वववादे न तच्
ु छ - क्षुद्र
6. िथजः - ्ोग््: पररश्रि: - उद्यम:
7. म्यक् - उचितम ् ववहाय - त््क्त्वा
5. ‘क’ स्तम्भे लिखितानां पदानां ववप्ज्पदातन ‘ि’ स्तम्भे लिखितातन सन्तत| तातन ्थासमक्षं
लिित| क ख क ख
1. ववहाय गह
ृ ीत्वा र्लि ् स्थिम ्
2. अनत
त ि् सत््म ् कतष्ण: श्वेत:
3. तष्ू णीि ् िीत्कारम ् हातन: िाभ:
4. तद
ु स्न्त्त प्रसीदन्तत उग्र: शातत:
5. क्रोधेन हषेि ददातत गह
ृ िातत
6. क्षिा श्राप: ककजश: मधुरम ्
7. प्रीतत घि
ृ ा कलह: प्रेम

Page 2 of 2
ClassX_Subject- Sanskrit_Worksheet No_2021-22
TEACHER’S NAME :-SHILPA RAUT E-mail ID:-shilpa@udgamschool.com

You might also like