You are on page 1of 1

4. मनुष्ट्यः कीदृशः प्राणी भवनत?

(क) वववेकी (ख) अवववेकी (ग) असभ्यः (घ) बद्


ु धधहीनः

5. आधुननकयुगे कः महापरु
ु षः हहंसायाः ववरोधे आसीत ् ?

(क) सुभास-चन्र-बोसः (ख) िवाहरलाल- नेहरुः (ग) महात्मा गांधी (घ) पटे लः

खण्ड ख
पठित-अवबोधिम ् (20)

निर्दे शः- अधोलिखखतां गद्यांशां पठित्वय प्रश्ियियम ् उत्तरयखि ववकल्पेभ््ः चित्वय लिखन्तु -

“अस्स्त दे उलाख्यो ग्रामः। तत्र रािशसंहः नाम रािपत्र


ु ः वसनत स्म। एकदा केनावप आवश्यक- कायेण
तस्य भायाि बुद्धधमती पत्र
ु द्वयोपेता वपतुगह
िृ ं प्रनत चशलता। मागे गहनकानने सा एकं व्याघ्रं ददशि। सा
व्याघ्रं आगच्छन्तं दृष्ट््वा धाष्ट्रयाित ् पुत्रौ चपेटया प्रहृत्य िगाद - कथम ् एकैकशः व्याघ्रं भिणाय कलहं
कुरुथः? "

6. ककं नाम ग्रामः आसीत ्?

(क) दे उलाख्यो (ख) कणिपुरम ् (ग) िगतपुरम ् (घ) पाटशलपुत्रम ्

7. रािपत्र
ु स्य नाम ककम ् आसीत ्?

(क) दे उलाख्यो (ख) गहनकाननं (ग) रािशसंहः (घ) महे न्रवीरः

8. बुद्धधमती केन सह वपतग


ु ह
िृ ं प्रनत चशलता?

(क) पत्र
ु द्वयोपेता (ख) रािशसंहेन (ग) रािपत्र
ु ण े (घ) व्याघ्रेण

9. “मागे गहनकानने सा एकं व्याघ्रं ददशि "अत्र कियापदं ककम ् अस्स्त?

(क) व्याघ्रं (ख) ददशि (ग) सा (घ) मागे

10. “बुद्धधमती पत्र


ु द्वयोपेता वपतुगह
िृ ं प्रनत चशलता" अत्र कत-ि ृ पदं ककम ् अस्स्त?

(क) बुद्धधमती (ख) वपतुगह


िृ ं (ग) चशलता (घ) पुत्रद्वयोपेता

निर्दे शः- अधोलिखखतां श्िोकां पठित्वय प्रश्ियियम ् उत्तरयखि ववकल्पेभ््ः चित्वय लिखन्तु -

" दव
ु ह
ि मत्र िीववतं िातं प्रकृनतरे व शरणम ्। शधु च-पयािवरणम ् ।

महानगरमध्ये चलदननशं कालायसचिम ् ।।

मनः शोषयत ् तनःु पेषयत ् भ्रमनत सदा विम ् ।

You might also like