You are on page 1of 1

दद

ु ािन्तैदिशनैरमुना स्यान्नैव िनग्रसनम ्। शुधच... ।"

11. दव
ु ह
ि म ् अत्र ककं िातम ्?

(क) िीववतं (ख) शरणम ् (ग) प्रकृनतरे व (घ) शुधचः

12. अत्र िीववतं कीदृशं िातम ् ?

(क) दव
ु ह
ि म् (ख) पयािवरणम ् (ग) प्रकृनतः (घ) चिम ्

13. अननशं महानगरमध्ये ककं प्रचलनत?

(क) प्रकृनतः (ख) कालायसचिम ् (ग) िीववतं (घ) यानम ्

14. ककम ् शोषयत ् सदा विं भ्रमनत?

(क) वि
ृ म् (ख) िलम ् (ग) मनः (घ) चिम ्

15. “प्रकृनतः एव शरणम ् " अत्र अव्यय- पदं ककम ्?

(क) प्रकृनतः (ख) एव (ग) शरणम ् (घ) प्रकृनतरे व

निर्दे शः- ियट्यांशां पठित्वय प्रश्ियियम ् उत्तरयखि ववकल्पेभ््ः चित्वय लिखन्तु -

“(शसंहासनस्थः रामः। ततः प्रववशतः ववदष


ू केन उपहदश्यमानमागौ तापसौ कुशलवौ ।)

ववदष
ू कः- इत इत आयौ।

कुशलवौ - (रामम ् उपसत्ृ य प्रणम्य च) अवप कुशलं महारािस्य ?

रामः- युष्ट्मद् दशिनात ् कुशलशमव। भवतोः ककं वयम ् अत्र कुशल- प्रश्नस्य भािनम ् एव, न पुनः
अनतधथिन - समधु चतस्य कण्ठाश्लेषस्य। ( पररष्ट्वज्य) अहो हृदयग्राही स्पशिः। "

16. कुशलवौ कम ् उपसत्ृ य प्रणमतः?

(क) रामम ् (ख) ववदष


ू कम ् (ग) भरतम ् (घ) दशरथम ्

17." इत इत आयौ" इनत कः कथयनत?

(क) रामः (ख) लवः (ग) कुशः (घ) ववदष


ू कः

18. शसंहासनस्थः कः?

(क) दशरथः (ख) रामः (ग) ववदष


ू कः (घ) कुशः

19." ततः प्रववशतः - - - - तापसौ कुशलवौ" अत्र 'कुशलवौ ' इत्यस्य ववशेषणं ककम ् अस्स्त?

(क) तापसौ (ख) ततः (ग) प्रववशतः (घ) ववदष


ू केन

You might also like