You are on page 1of 6

1

अभ्यासप्रश्नपत्रम् (2021-22)
कक्षा - नवमी
संस्कृतम् (कोड-122)
समयः – सार्धैक-होरा सम्पूर्णाङ्ाः – 40
------------------------------------------------------------------------------------------------------------
सामान्यननर्देशा: -

ά अस्मिन् प्रश्नपत्रे र्दशनवर्धप्रमुखप्रश्ना: सन्ति।


ά अत्र 51 प्रश्ना: सन्ति तेषु ननर्देशानुसारं के वलं 40 प्रश्ना: समार्धेया:।
ά सवे प्रश्ना: बहुनवकल्पात्मका: सन्ति।
ά सवेषां प्रश्नानां कृते एक: (1) अंक: ननर्धाररत: अस्मि।
ά प्रश्नानां नवकल्पेषु एकम् उचितं नवकल्पं चिनुत।
ά प्रश्नानां ननर्देशा: ध्यानेन अवश्यं पठनीया:।
ά उचितम् उत्तरं OMR पत्रके प्रर्दत्ते गोले नीललेखन्या/कृष्णलेखन्या सम्यक्तया रञ्जयत।

अनुप्रयुक्त-व्याकरर्णम्
I. अर्धोललखखतवाक्येषु रेखाङ्कङ्तर्दस्य सन्तिपर्दं सन्तिच्छेर्दपर्दं वा चिनुत - (के वलं 1x4=4
प्रश्नितुष्टयम्)
1. तवाकर्ण्य र्ीणामदीिां िदीिाम्।
(क) तर्् + आकर्ण्व (ख) तर् + आकर्ण्व
(ग) तर्ा + कर्ण्व (घ) तर्ाक् + अर्ण्व
2. सूयातपे तण्डु लाि् खगेभ्यो रक्ष।
(क) सूर ् + आतपे (ख) सूया + तपे
(ग) सूयात् + अपे (घ) सूयव + आतपे
3. सूयोदयात् पूर्वमेर् सा तत्रोपस्थिता।
(क) तत्रो + पस्थिता (ख) त् + अत्रोपस्थिता
(ग) तत्र + उपस्थिता (घ) तत्रा + उपस्थिता
4. गृहोद्याने एक: आम्रर्ृक्ष: र्तवते।
(क) गृह् + उद्यािे (ख) गृहाय + उद्यािे
(ग) गृह् + ओद्यािे (घ) गृह + उद्यािे
5. मया सह तवागमनस्य औचित्यं िास्ति।
(क) तर्ाग् + अमिस्य (ख) तर् + अगमिस्य

शिक्षानिदे िालय:, ददल्ली सर्वकार: www.edudel.nic.in


2

(ग) तर्् + आगमिस्य (घ) तर् + आगमिस्य


II. अर्धोललखखतवाक्येषु रेखाङ्कङ्तपर्दानां उचितशब्दरूपाणर्ण प्रर्दत्तनवकल्पेभ्यः चिनुत- 1x4=4
(के वलं प्रश्नितुष्टयम्)

6. तर् हिनिनमवतानि मोर्दकानन दृष्ट्वा अहं शिह्वालोलुपतया नियन्त्रययतुम् अक्षम:


अस्ति।
(क) प्रथमा एकर्ििम् (ख) प्रथमा दिर्ििम्

(ग) दितीया एकर्ििम् (घ) दितीया बहर्ु ििम्

7. वसिे लसन्तीह सरसा रसाला:।


(क) प्रथमा एकर्ििम् (ख) दितीया एकर्ििम्
(ग) षष्ठी एकर्ििम् (घ) सप्तमी एकर्ििम्
8. त्वं ………………….. भोििं कररष्यशस? (स्वणविाली + सप्तमी एकर्ििम्)
(क) स्वणविाल्ये (ख) स्वणविालौ (ग) स्वणविाल्ये (घ) स्वणविाल्याम्

9. घटरिनायां लीि: गायनत।


(क) ितुथी एकर्ििम् (ख) पञ्चमी एकर्ििम्
(ग) षष्ठी एकर्ििम् (घ) सप्तमी एकर्ििम्
ु म् अिाभि: दातव्यम्।
10. त्त्रंित-सेटकनमतं दग्ध
(क) दितीया बहर्ु ििम् (ख) तृतीया बहर्ु ििम्
(ग) ितुथी बहर्ु ििम् (घ) षष्ठी बहर्ु ििम्
III. अर्धोललखखतवाक्येषु रेखाङ्कङ्तपर्दानां उचितर्धातुरूपाणर्ण/लकारा: प्रर्दत्तेभ्यः 1x4=4
नवकल्पेभ्यः चिनुत- (के वलं प्रश्नितुष्टयम्)
11. काक: समुड्डीय तस्या: समीपम् अगच्छत्।
(क) लट् लकार (ख) लङ् लकार
(ग) लृट् लकार (घ) लोट् लकार
12. अहं भोििं कररष्यानम।
(क) लोट् लकार (ख) लृट् लकार (ग) लङ् लकार (घ) लट् लकार

शिक्षानिदे िालय:, ददल्ली सर्वकार: www.edudel.nic.in


3

13. सखीभभ: सह धमवयात्रया आिन्दिता ि ……………।


(भू – लोट् लकार:, मध्यम पुरुष:, एकर्ििम्)
(क) भर्तु (ख) भर् (ग) भर्ेत् (घ) भूयात्
14. निधविा बाशलका मातरं सेवते।
(क) लोट्-लकार:, प्रथम-पुरुष: एकर्ििम् (ख) लृट्-लकार: प्रथमपुरुष एकर्ििम्
(ग) लट् लकार प्रथम पुरुष एकर्ििम् (घ) नर्भधशलङ् लकार प्रथम पुरुष एकर्ििम्
15. यदद पररश्रमं कररष्यशस तदहव सफलतां द्रक्ष्यलस।
(क) लट् लकार: (ख) लृट् लकार: (ग) लङ् लकार: (घ) लोट् लकार:
IV. ननयमानुसारम् उचितं कारकनविक्क्तं उपपर्दनविक्क्तं वा प्रर्दत्तेभ्यः नवकल्पेभ्य: 1x3=3
चिनुत।
(के वलं प्रश्नत्रयम्)
16. ----------------- निकषा मन्दिरं र्तवते।
(क) ग्रामात् (ख) ग्रामस्य (ग) ग्रामं (घ) ग्रामाय
17. “----------- नर्िा संस्कृनत: िास्ति।” ररक्तिािे त्कं ि भनर्ष्यनत?
(क) संस्कृतम् (ख) संस्कृतेि (ग) संस्कृताय (घ) संस्कृतात्
18. “त्पत्रा ----------- पुत्रा: गच्छन्तन्त।” ररक्तिािे त्कं ि भनर्ष्यनत?
(क) सह (ख) समम् (ग) साधवम् (घ) निकषा
19. रार्ण: --------- कुप्यनत।
(क) रामम् (ख) रामेण (ग) रामाय (घ) रामात्
V. अर्धोललखखतवाक्येषु रेखाङ्कङ्तपर्दानां प्रकृनत-प्रत्ययौ संयोज्य नविज्य वा उचितम् 1x4=4
उत्तरं नवकल्पेभ्यः चिनुत - (के वलं प्रश्नितुष्टयम्)
20. नर्द्याथी संस्कृतं (पठ् + तुमुि्)----------- पाठिालां गच्छनत।
(क) पदठतुम् (ख) पदठत्वा (ग) पदठतर्ाि् (घ) पदठत्वा
21. माता र्स्त्राणण (प्र + क्षाल् + ल्यप्) --------------- स्नािं करोनत।
(क) प्रक्षालययत्वा (ख) प्रक्षालत्वा (ग) प्रक्षाल्ल्य (घ) प्रक्षाल्य
22. नर्द्याभथवि: नर्द्यालयं (गम् + त्वा) --------------- संस्कृतं पठन्तन्त।
(क) गम्त्त्वा (ख) गम्य (ग) गत्वा (घ) गनमत्वा
23. ह्य: नर्द्यालये सीता गीतां (पठ् + क्तर्तु)---------------।
(क) पदठतर्ाि् (ख) पदठतर्त्
(ग) अपठत् (घ) पदठतर्ती
24. त्पता सायं गृहं (आ + गम् + ल्यप्) -------- पुत्रं संस्कृतं पाठयनत।
(क) आगम्य (ख) आगत्य
शिक्षानिदे िालय:, ददल्ली सर्वकार: www.edudel.nic.in
4

(ग) आगत्वा (घ) आगन्तुम्


VI. ररक्तिाने वाक्यानुगुर्णम् नवकल्पेभ्य: उचितसंख्यापर्दं चिनुत - 1x3=3
(के वलं प्रश्नत्रयम्)
25. मम नर्द्यालये (30) ………………..छात्रा: संस्कृतं र्दन्तन्त।
(क) त्रीणण (ख) त्त्रंित्
(ग) दिाभधकत्रयम् (घ) त्त्रितम्
26. िाट्यिालायां (4)…………… ितवक्य: िृत्यन्तन्त।
(क) ित्वार: (ख) ित्वारर
(ग) ितस्र: (घ) ित्वारा:
27. र्ाराणस्यां (3) ……………… प्रमुखानि मन्दिराणण सन्तन्त?
(क) नतस्र: (ख) त्रीणण (ग) त्रय: (घ) नतस्रीणण
28. र्ृक्षे (18) …………………… आम्रफलानि सन्तन्त।
(क) अष्टादि: (ख) अष्टदिानि (ग) अष्टादि (घ) अष्टादिा:
VII. अर्धोललखखतवाक्येषु उपसगं संयोज्य नविज्य वा रेखाङ्कङ्तपर्दम् ललखखतम् अस्मि। 1x3-3
तस्य िाने प्रर्दत्तेभ्यः नवकल्पेभ्यः उचितम् उत्तरं चिनुत- (के वलं प्रश्नत्रयम्)
29. महात्मा गाँधी आमरर्णम् आिोलिं कृतर्ाि्।
(क) आम् (ख) आ (ग) आमृ (घ) आणङ्
30. एष: मागव: अतीर् ……………… (निर् + िि:) अस्ति।
(क) निरिि: (ख) नििवि (ग) नििवि: (घ) निर्िि:
31. शिष्या: आिायवस्य निदे िम् ………………… (अिु + सर्, लट्)।
(क) अिुसरनत (ख) अिुसरत: (ग) अिुसरन्त्य: (घ) अिुसरन्तन्त
32. मूखवप्राणणि: भूतले पिुर्त् व्यथं (नर् + िर्, लट्)।
(क) नर्िरथ: (ख) नर्िरनत (ग) व्यिरन्तन्त (घ) नर्िरन्तन्त
पङ्कठतावबोर्धनम्
VIII. रेखाङ्कङ्त-पर्दानन आर्धृत्य समुचितं प्रश्नवािकपर्दं चिनुत - (के वलं 1x5-5
प्रश्नपञ्चकम्)
33. वसिे लसन्तीह सरसा रसाला:।
(क) के (ख) कस्याम् (ग) कस्तिि् (घ) कथम्
34. लोभानर्ष्टा सा बृहत्तमां मञ्जू षां गृहीतर्ती।
(क) कस्याम् (ख) कम् (ग) कीदृिीम् (घ) कीदृिाम्
35. सखीभभ: सह र्धमययात्रया आिन्दिता ि भर्।
(क) कदा (ख) केि (ग) कया (घ) कुत्र
शिक्षानिदे िालय:, ददल्ली सर्वकार: www.edudel.nic.in
5

36. िादन्तन्त सस्यं खलु र्ाररर्ाहा:।


(क) कानि (ख) त्कम् (ग) कथम् (घ) के
37. केर्लं नन्दिन्या: सेर्ाम् एर् कररष्यार्:।
(क) कस्य (ख) का: (ग) कस्या: (घ) कस्याम्
38. अहम् ननर्धयनमातु: ददु हता अस्ति।
(क) कस्य (ख) किात् (ग) कस्तिि् (घ) कस्या:
IX. अर्धोललखखतवाक्येषु रेखाङ्कङ्तपर्दानां प्रसङ्गानुकुलम् उचितार्थं चिनुत - 1x4=4
(के वलं प्रश्नितुष्टयम्)
39. तं तण्डु लाि् खादन्तं हसन्तञ्च नवलोक्य बाशलका रोददतुमारब्धा।
(क) नर्ज्ञाय (ख) ज्ञात्वा (ग) बोधययत्वा (घ) दृष्ट्वा
40. काक: तण्डु लाि् िक्षयन् तामत्प तत्रैर्ाकारयत्।
(क) भोििम् (ख) भयभीत: (ग) रक्षयि् (घ) खादि्
41. मृर्दंु गाय गीनतं लशलत-िीनत-लीिाम्।
(क) नमष्टािन्म् (ख) मोहकम्
(ग) मधुरिलम् (घ) मधुरम्
42. तर् आकर्ण्य र्ीणामदीिां िदीिाम्।
(क) आकृष्य (ख) आकण्ठम्
(ग) श्रुत्वा (घ) आकार:
43. परं स्वणवसोपािेि सा स्वणव-िवनम् आरोहत।
(क) र्ृक्ष: (ख) र्िम् (ग) मन्दिरम् (घ) प्रासादम्
X. िाषषककाययसम्बद्धानां प्रश्नानां समुचितम् उत्तरं नवकल्पेभ्यः चिनुत – 1x6-6
(के वलं प्रश्नषट्कम्)
44. “नििादय िर्ीिामये र्ाणण! र्ीणाम्” अस्तिि् र्ाक्ये सम्बोधिपदं त्कम्?
(क) नििादय (ख) िर्ीिामये (ग) र्ाणण (घ) र्ीणाम्
45. “लतािां नितान्तं सुमं िान्तन्तिीलम्” अत्र ‘सुमं’ पदस्य पयायपदं त्कम्?
(क) सुिरम् (ख) सुखदम् (ग) िीतलम् (घ) पुष्पम्
46. “मृदं ु गाय गीनतं लशलत-िीनत-लीिाम्” अत्र त्ियापदं त्कम्?
(क) मृदं ु (ख) गाय (ग) गीनतं (घ) िास्ति
47. “र्सन्ते लसन्तीह सरसा रसाला:” अत्र ‘रसाला:’ इत्यस्य पयायपदं त्कम्?
(क) रसपूणा: (ख) िलपूणा: (ग) आम्रा: (घ) भ्रमरा:
48. “ग्रामे एका र्ृद्धा स्त्री न्यर्सत्” अस्तिि् र्ाक्ये नर्िेष्यपदं त्कम्?
(क) ग्रामे (ख) एका (ग) र्ृद्धा (घ) स्त्री
शिक्षानिदे िालय:, ददल्ली सर्वकार: www.edudel.nic.in
6

49. “एक: नर्चित्र: काक: समुड्डीय तस्या: समीपम् अगच्छत्” अत्र नर्िेष्यपदं त्कम्?
(क) समीपम् (ख) नर्चित्र: (ग) काक: (घ) तस्या:
50 “अहनमच्छानम यत् त्वम् सर्वदा अत्रैर् नतष्ठ परं तर् माता तु एकात्किी र्तवते” अत्र
अव्ययपदं त्कं िास्ति?
(क) यत् (ख) अत्रैर् (ग) सर्वदा (घ) तर्
51. “नवक्रयर्णाय एर् एते” अत्र का नर्भयक्त:?
(क) दितीया (ख) तृतीया (ग) ितुथी (घ) सप्तमी

शिक्षानिदे िालय:, ददल्ली सर्वकार: www.edudel.nic.in

You might also like