You are on page 1of 7

अगदतंत्र श्लोक

★ चरक संहिता चचककत्सास्थान अध्याय - २३

१) जंगम विष सामान्य लक्षण -


ननद्ां तन्दद्ां क्लमं दािं सपाकं लोमिर्षणम ् ।
शोफं चैवानतसारं च जनयेज्जङ्गमं ववर्म ् ।।१५।।
२) स्थािर विष सामान्य लक्षण -
स्थावरं तु ज्वरं हिक्का दन्दतिर्ं गलग्रिम ् ।
फेनवम्यरूचचश्वासमुर्च्ाषश्च जनयेहिर्म ् ।।१६।।
३) विष गति -
जङ्गमं स्यादधोभागमुध्वषभागं तु मूलजम ् ।
तस्माद् दं ष्ट्राववर्ं मौल िन्न्दत मौलं च दं ष्ट्रजम ् ।।१७।।
४) विष के दश गुण -
लघु रुक्षमाशु ववशदं व्यवानय तीक्ष्णं ववकासस सूक्ष्मं च ।
उष्णमननदे श्यरसं दशगुणमुक्तं ववर्ं तज््ैैः ।।२४।।
५) विष चिककत्सा २४ उपक्रम –
मन्दत्राररष्टोत्कतषनननष्पीडनचर्
ू णान्ननपररर्ेकाैः ।
अवगािरक्तमोक्षणवमनववरे कोपधानानन ।।३५।।
हृद्यावरणाञ्जननस्यधम
ू लेिौर्धप्रशमनानन ।
प्रनतसारणं प्रनतववर्ं सं्ासंस्थापनं लेपैः ।।३६।।
मत
ृ सञ्जीवनमेव च ववशंनतरे ते चतसु भषरचधकाैः ।
स्यरु
ु पक्रमा यथा ये यत्र च योज्याैः श्रण
ु ु तथा तान ् ।।३७।।
६) शंकाविष लक्षण -
दरु न्दधकारे ववध्दस्य केनचचहिर्शङ्कया ।
ववर्ोिे गाज्ज्वरश््हदष मूर्च्ाष दािोSवप वा भवेत ् ।
नलाननमोिोSनतसारो वाSप्येतर्च्कांववर्ं मतम ् ।।२२१।।
७) शंकाविष चिककत्सा -
चचककन्त्सतसमदं तस्य कुयाषदाश्वासथनू बुधैः ||२२२||
ससता वैगन्न्दधको द्ाक्षा पयस्या मधुकं मधु |
पानं समन्दत्रपूताम्बुप्रोक्षणं सान्दत्विर्षणम ् ||२२३||

Dr. Atul G. Ginode (Ph.D.), Associate Professor & HOD, Dept. of Agadtantra, R. T. Ayurved College, Akola, Maharashtra 1
★ सुश्रुत संहिता सूत्रस्थान अध्याय १
१) अगदिंत्र व्याख्या -

अगदतंत्र नाम सपषककटलूतामवु र्काहददष्ट्र ववर्व्यञ्जनाथं

ववववधववर्यंसंयोगोपशमनाथं च ||१४||

★ सुश्रुत संहिता कल्पस्थान अध्याय १

२) विषदान अचिष्ठान -

अन्दने पाने दन्दतकाष्ठे तथाऽभ्यङ्गेऽवलेखने |

उत्सादने कर्ाये च पररर्ेकेऽनुलेपने ||२५||

स्रक्षु वस्त्रेर्ु शय्यासु कवचाभरणेर्ु च |

पादक
ु ापादपीठे र्ु पष्ृ ठे र्ु गजवान्जनाम ् ||२६||

ववर्जुष्टे र्ु चान्दयेर्ु नस्यधूमाञ्जनाहदर्ु |

लक्षणानन प्रवक्ष्यासम चचककत्सामप्यनन्दतरम ् ||२७||

★ सुश्रुत संहिता कल्पस्थान अध्याय २

३) स्थािर विष १० अचिष्ठान -

मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च ।

ननयाषसो धातवश्चैव कन्ददश्च दशम: स्मत


ृ : ।।४।।

★ सुश्रुत संहिता कल्पस्थान अध्याय ३

४) जंगम विष १६ अचिष्ठान -

तत्र, दृवष्टनन: श्वासदं ष्ट्रानखमुत्रपुरीर्शुक्रलालातषवमुख-

सन्ददं शववशचधषततुण्डान्स्थवपत्तशक
ू शवानीनत ।।४।।

Dr. Atul G. Ginode (Ph.D.), Associate Professor & HOD, Dept. of Agadtantra, R. T. Ayurved College, Akola, Maharashtra 2
★ सुश्रुत संहिता कल्पस्थान अध्याय ४

५) विषिेग -

धात्वन्दतरे र्ु याैः सप्त कलाैः संपररकीनतषताैः ।

तास्वेकैकामनतक्रम्य वेगं प्रकुरूते ववर्म ् ।।४०।।

६) िेगान्िर लक्षण -

येनान्दतरे ण तु कलां कालकल्पं सभननत हि ।

समीरणेनोह्यमानं तत्तु वेगान्दतरं स्मत


ृ म ् ।।४१।।

★ सुश्रुत संहिता कल्पस्थान अध्याय ६

७) विषमक्
ु िी लक्षण -

प्रसन्दनदोर्ं प्रकृनतस्थधातम
ु न्दनासभकाङ्क्षं सममत्र
ू न्जह्वम ् ।

प्रसन्दनवणेन्न्दद्यचचत्तचेष्टं वैदयोSवगर्च्े दववर्ं मनुष्यम ् ।।३२।।

★ सुश्रुत संहिता कल्पस्थान अध्याय ८

८) अचिष्ठानानुसार लूिाविष विशेष लक्षण -

ववर्ं तु लालानखमुत्रदं ष्ट्रारजैः पुरीर्ैरथ चेन्न्दद्येण ।

सप्त प्रकारं ववसज


ृ न्न्दत लूतास्तदग्र
ु मध्यावरवीयषयुक्तम ् ।।८५।।

९) लि
ू ा विष चिककत्साके १० उपक्रम -

नस्याञ्जनाभ्यञ्जनपानधम
ू ं तथाSवपीडं कवलग्रिं च ।

संशोधनं चोभयतैः प्रगाढं कुयाषन्त्सरामोक्षणमेव चात्र ।।३४।।

Dr. Atul G. Ginode (Ph.D.), Associate Professor & HOD, Dept. of Agadtantra, R. T. Ayurved College, Akola, Maharashtra 3
★ अष्टांग हृदय उत्तरस्थान अध्याय ३५

१) विष संप्राप्ति - ववर्ं हि दे िं सम्प्राप्य प्रानदर्


ू यती शोणणतम ् ।।९।।

कफवपत्ताननलांश्चानु समदोर्ं सिाशयान ् ।

ततो ह्रदयमास्थाय दे िोर्च्े दाय कल्पते ।।१०।।

२) विषसंकट - ववर्प्रकृनतकालान्दनदोर्दष्ू याहद सङ्गमे ।

ववर्सङकटं मुहिष्टं शतस्यैकोSत्र जीवनत ।।६०।।

★ अष्टांग हृदय उत्तरस्थान अध्याय ३६


३) सपपदंश भेद –
यत्र लालापररक्लेदमात्रं गात्रे प्रदृश्यते | न तु दं ष्ट्राकृतं दं शं तत्तण्
ु डाितमाहदशेत ् ||११||
एकं दं ष्ट्रापदं िे वा व्यालीढ़ाख्यमशोणणतम ् | दं ष्ट्रापदे सरक्ते िे व्यालुप्तं, त्रीणण तानन तु ||१२||
मांसर्च्े दादववन्र्च्न्दन रक्तवािीनन दष्टकम ् | दं ष्ट्रापदानन चत्वारर तिदष्ट ननपीडडतम ् ||१३||
★ अष्टांग संग्रि उत्तरस्थान अध्याय ४८
४) विषगति - श्लेष्मतुल्यगुणं प्रायैः न्स्थरमुध्वषगमं ववर्म ् I
प्रायैः वपत्तगुणैयक्त
ुष मधोगासम च जङ्गमम ् ll३lI
★ शारं गधर संहिता (पूवाषध)ष अध्याय ४
विषगुण एिं पररभाषा - व्यवानय च ववकासश स्यात्सक्ष्
ू मं ्े हदमदाविम ् I
आननेयं जीववतिरं योगवाहि स्मत
ृ ं ववर्म ् ॥२२३॥

★ िाररत संहिता प्रथम स्थान अध्याय २


अगदिंत्र व्याख्या – सपषवन्ृ श्चकलूतानां ववर्ोपशमनी तु या |
सा कक्रया ववर्तन्दत्रच नाम प्रोक्ता मनीवर्भीैः ||१८||

★ रस तरं चगनी अध्याय २४


१) महाविष भेद -
िालािलैः कालकूटैः श्रंग
ृ कश्च प्रदीपनैः | सौरावष्ट्रको ब्रम्िपुत्रो िाररद्ैः सक्तुकस्तथा ||७||
वत्सनाभ इनत ्ेया ववर्भेदा अमी नव | रसे रसायनादौ च वत्सनाभैः प्रशस्यते ||८||

२) उपविष भेद –
ववर्नतन्ददक
ु बीजं च त्वहिफेनश्च रे चकम ् । धत्तरू बीजं ववजया गंज
ु ा भल्लातकहृयैः ||१६३||
अकषक्षीरं स्नि
ु ीक्षीरं लांगली करवीरकम ् । समाख्यातो गणोSयं तु बध
ु ैरुपववर्ासभद्यैः ||१६४||

Dr. Atul G. Ginode (Ph.D.), Associate Professor & HOD, Dept. of Agadtantra, R. T. Ayurved College, Akola, Maharashtra 4
दर्
ू ीववर्
★ तनरूक्ति - दवू र्तं दे शकालान्दन हदवास्वप्नैरभीक्ष्णश: ।

यस्माद् दर्
ू यते धातन
ु ् तस्माद् दर्
ू ीववर्ं स्मत
ृ म ् ।। (स.ु क. २/३३)

दष्ट
ु ं दर्
ू यते धातूनतो दर्
ू ीववर्ं स्मत
ृ म ् ।। (अ.सं.उ. ४०/४४) (अ.हृ.उ. ३५/३७)

★ पररभाषा - यत स्थावरं जंगमकृत्रत्रमं वा दे िादशेर्ं यदननगषतं तत ् ।

जीणं ववर्घ्नौर्चधसभिषतं वा दावान्ननवातातपशोवर्तं वा ।।

स्वभावतो वा गण
ु ववप्रहिनं ववर्ं हि दर्
ू ीववर्तामप
ु ैनत ।। (स.ु क. २/२५-२६)

(अ.हृ.उ. ३५/३३) (अ.सं.उ. ४०/४०)

दर्
ू ीववर्ं तु शोणणतदष्ु ्यारुैःककहटमकोठसलङ्गं च |

ववर्मेकैकं दोर्ं सन्ददष्ू य िरत्यसूनेवम ् || (च.चच.२३/३१)

★ हे ि/ु कारण - कोपं च शीताननलदहु दषनेर्ु । (सु.क. २/२९)

प्रानवाताजीणषशीताभ्रहदवास्वप्नाहिताशनैैः ।। (अ.सं.उ. ४०/४४)

(अ.हृ.उ. ३५/३७)

★ पुिरु
प प - ननद्ा गुरुत्वं च ववजम्
ृ भणं च ववश्लेर्िर्ाषवयवाsगंमदष ैः ।। (सु.क. २/३०)

★ रूप/ लक्षणे - तेनाहदषतो सभन्दनपुरीर्वणो ववगन्दधवैरस्यमुखैः वपपासी ।

म्
ू ष न ् वमन ् गद्गवान्नवष्ण्णौ भवेर्चच दष्ु योदरसलंगजुष्टैः ।। (स.ु क. २/२७)

(अ.हृ.उ. ३५/३५) (अ.सं.उ. ४०/४२)

★ अव्यिािस्था - वीयाषल्पभावान्दन ननपातयेत्तत ् कफावत्त


ृ ं वर्षगणानुबन्न्दध ।। (सु. क. २/२६)

(अ.हृ.उ. ३५/३४) (अ.सं.उ. ४०/४१)

Dr. Atul G. Ginode (Ph.D.), Associate Professor & HOD, Dept. of Agadtantra, R. T. Ayurved College, Akola, Maharashtra 5
★ साध्यासाध्यत्ि - साध्यमात्मवत: सद्यो याप्यं संवत्सरोन्त्थतम ् ।

दर्
ू ीववर्मसाध्यं तु क्षीणस्याहितसेववनैः ।। (सु.क. २/५५)

★ चिककत्सा –

पंिकमप - दर्
ू ीववर्ातष सुन्स्वन्दनमुध्वं चाधश्च शोचधतम ् । (सु.क. २/५०)

(अ.हृ.उ. ३५/३८) (अ.सं.उ. ४०/१४७)

औषि - वपप्पल्यो ध्यामकं मांसी शावरैः पररपेलवम ् ।

सुवचचषका ससूक्ष्मैला तोयं कनकगैररकम ् ।।

क्षौद्युक्तोSगदो ह्येर् दर्


ू ीववर्मपोिनत ।।

नाम्ना दवू र्ववर्ाररस्तु न चान्दयत्रावप वायषते ।। (सु.क. २/५०-५२)

Dr. Atul G. Ginode (Ph.D.), Associate Professor & HOD, Dept. of Agadtantra, R. T. Ayurved College, Akola, Maharashtra 6
गरववर्

★ पररभाषा - गरसंयोगजं चान्दयद् गरसं्ं गदप्रदम ् ।


कालान्दतरववपाककत्वान्दन तदाशु िरत्यसन
ू ् ।। (च.चच. २३/१४)

★ स्िरूप – योगैनाषनाववधैरेर्ां चूणाषनन गरमाहदशेत ् ।


दर्
ू ीववर्प्रकाराणां तथा चाप्यनुलेपनात ् ।। (सु.क. ८/२४)

नानाप्राण्यंगशमल ववरुद्धौर्चधभस्मनाम ् ।
ववर्ाणां चाल्पवीयाषणां योगो गर इनत स्मत
ृ ैः ।। (अ.हृ.उ. ३५/४९-५०)
(अ.सं.उ. ४०/११२)
★ चिककत्सा – प्रदद्यािमनं सभर्क् ।। (च.चच. २३/२३८)

गरातो वान्दतवान ् भुक्त्वा तत्पथ्यं पानभोजनम ् ।।


शुध्दहृर्च्ीलयेध्दे म...... (अ.सं.उ. ४०/११८) (अ.हृ.उ. ३५/५५)

सूक्ष्मं ताम्ररजस्तस्मै सक्षौद्ं हृ्न्व्दशोधनम ् ।


शुध्दे हृहद ततैः शाणं िे मचूणस्
ष य दापयेत ् ।।
िे म सवषववर्ाण्याशु गरांश्च ववननयर्च्नत ।
न सज्जते िे मपांगे ववर्ं पद्मदलेSम्बुवत ् ।। (च.चच. २३/२३९,२४०)

शकषराक्षौद्संयुक्तं चूणस्
ष ताप्यसुवणषयोैः ।
लेिैः प्रशमयत्युग्रं सवंयोगकृतं ववर्म ् ।। (अ.हृ.उ. ३५/५६-५७)
(अ.सं.उ. ४०/११९)

Dr. Atul G. Ginode (Ph.D.), Associate Professor & HOD, Dept. of Agadtantra, R. T. Ayurved College, Akola, Maharashtra 7

You might also like