You are on page 1of 14

Page 1 of 14

Date : 12-04-2020.
श्री गणेशाय नमः।
This Book Contains –

॥ श्री सौभाग्य-अष्टोत्तर-शत-नाम-स्तोत्रम्‌(१०८-नाम), त्रत्रपरा-रहस्ये ॥
(Easy To Learn)
and

॥ श्री सौभाग्याष्टोत्तरशतनामस्तोत्रम्‌, त्रत्रपरारहस्ये ॥
(PRINT).

॥ श्री सौभाग्य-अष्टोत्तर-शत-नामावत्र िः(१०८- नाम मा ा मन्त्र), त्रत्रपरा-
रहस्य से ॥
॥ एक आवश्यक सचू ना ॥
इस माध्यम से दी गयी जानकारी का मख्ु य उद्देश्य ससर्फ उनलोगों तक देवी-
देवताओ ं के स्तोत्र , कवच आसद का ज्ञान सरल शब्दों में देना-पहचुँ ाना है,
जो इसको जानने-सीखने के इच्छुक है ।
यह ससर्फ देखने-सनु ने-पढ़ने-और-सीखने के उद्देश्य से बनाई गयी है ।
वेद - शास्त्र, ग्रंथों और अन्य पस्ु तकों मे सदया हआ बहमल्ू य ज्ञान देखने-पढ़ने-
सनु ने-समझने-जानने और संजो कर सरु सित रखने योग्य है ।
पर इस जानकारी का गलत तरीके से उपयोग, या प्रयोग आपका नक ु सान कर
सकता है । अतः सावधान रहें ।
इससे होने वाले सकसी भी तरह की लाभ-हासन के सलये हम सजम्मेवार नही होंगे ।
(धन्यवाद )
For More Such Article on Stotra, Sahastranaama, kavach :
https://sanskritdocuments.org

(Thanks ) ( Share )

This Article is Prepared / formatted by : V. K. Rakesh,


Email: VIKY1966@YAHOO.CO.IN

Saubhagya-108-Stotra-and-Namavali- e2Learn By VRakesh


Page 2 of 14

|| saubhAgyAShTottarashatanAmastotram,tripurArahasye ||

॥ श्री सौभाग्य-अष्टोत्तर-शत-नाम-स्तोत्रम्‌(१०८-नाम), त्रत्रपरा-रहस्ये ॥
ु न्दयै
॥ ॐ श्री गणेशाय नमिः॥ श्री- त्र ता-त्रत्रपर-स ु ु िकायै नमिः॥
नमिः॥ त्रत्रपरात्र

े कृ तं सौभाग्याष्टोत्तरशतनामस्तोत्रोपदेशवणणनम्‌।
दत्तात्रेयण
े कृ तं सौभाग्य-अष्टोत्तर-शत-नाम-स्तोत्र-उपदेश-वणणनम्‌।
*दत्तात्रेयण
त्रनशम्य ैतज्जामदग्न्यो* माहात्म्यं सवणतोऽत्रिकम्‌। *त्रनशम्य-ऐतज्‌-जामदग्न्यो

स्तोत्रस्य भूयिः पप्रच्छ दत्तात्रेय ं गरूत्तमम*्‌ ॥१॥ ु
*गरु-उत्तमम्‌
ु ाम्भोजत्रनगमण द्वाक्सिु ारसम्‌।
भगवन्‌ त्वन्मख
*भगवन्‌ त्वन-म ु ाम्भोज-त्रनगमण द-वाक
्‌ ख ु
्‌ ्‌-सिा-रसम्‌।
ु * तृषा ॥२॥
ु तो वितण ऽे नक्षणं
त्रपबतिः श्रोत-मख ु
*वितण -े अनक्षणं
अष्टोत्तर-शतं नाम्ां श्री-देव्या यत्‌-प्रसादतिः ।
कामिः सम्प्राप्तवान्‌ ोके सौभाग्यं सवण-मोहनम्‌॥३॥
सौभाग्य-त्रवद्या-वणाण-नाम्‌-उद्धारो यत्र संत्रितिः ।
तत्समाचक्ष्व* भगवन्‌ कृ पया मत्रय सेवके ॥४॥ *तत्‌-समाच-क्ष्व
त्रनशम्य ैवं* भागवण ोक्तिं दत्तात्रेयो दयात्रनत्रििः । * त्रनशम्य ै-वं
प्रोवाच भागवण ं रामं मिरु ाऽक्षरपूवक
ण म्‌* ॥५॥ *मिरु ा-अक्षर-पूवक
ण म्‌
॥ ?? उवाचिः ॥
शृण ु भागवण ! यत्‌ पृष्ट ं नाम्ाम्‌-अष्टोत्तरं शतम्‌।
श्री-त्रवद्या-वणण-रत्नानां त्रनिानत्रमव* संत्रितम्‌॥६॥ *त्रनिानम्‌-इव
श्रीदेव्या बहुिा सत्रि नामात्रन शृण ु भागवण ।
ु ष्वागमेष ु च ॥७॥
सहस्रशतसंख्यात्रन पराणे
ु ष्व-आगम-एष ु च ॥७॥
*सहस्र-शत-संख्यात्रन पराणे
तेष ु सारतमं ह्येतत्सौभाग्याऽष्टोत्तराऽऽत्मकम्‌।
यदुवाच त्रशविः पूवं भवान्यै बहुिाऽर्थितिः ॥८॥
*तेष ु सारतमं ह्य्‌-एतत्‌-सौभाग्या-अष्टोत्तरा-आत्मकम्‌।
*यद-उवाच
्‌ त्रशविः पूवं भवान्यै बहुिा-अर्थितिः ॥८॥
॥ त्रवत्रनयोग का श्लोक ॥
Saubhagya-108-Stotra-and-Namavali- e2Learn By VRakesh
Page 3 of 14

सौभाग्याऽष्टोत्तरशतनामस्तोत्रस्य भागवण ।
ऋत्रषरुिंिः त्रशवश्छन्दोऽनष्टु पु ्‌ श्री त्र ताऽत्रिका ॥९॥
देवता त्रवन्यसेत्कूटत्रयेणाऽऽवर्त्ण सवणतिः ।
ध्यात्वा सम्पूज्य मनसा स्तोत्रमेतदुदीरयेत्‌॥१०॥
॥ त्रवत्रनयोग का श्लोक, सर शब्दों में ॥
सौभाग्या-अष्टोत्तर-शत-नाम-स्तोत्रस्य भागवण ।
ऋत्रषर्‌-उिंिः त्रशवश्‌-छन्दो-अनष्टु पु ्‌ श्री त्र ता-अत्रिका ॥९॥
देवता त्रवन्यसेत्‌-कू टत्रयेणा-आवर्त्ण सवणतिः ।
ध्यात्वा सम्पूज्य मनसा स्तोत्रम्‌-एतद्‌-उदीरयेत्‌॥१०॥
( ध्यान , न्यास, पूजन, या मानत्रसक पूजन आत्रद करें )
॥ मू पाठ ॥
कामेश्वरी कामशत्रिंिः काम-सौभाग्य-दात्रयनी ।
कामरूपा कामक ा कात्रमनी कम ाऽऽसना ॥११॥
कम ा कल्पना-हीना कमनीय-क ावती ।
कम ा भारती-सेव्या कत्रल्पताऽशेषसंसत्रृ तिः* ॥१२॥ *कत्रल्पता-अशेष-संसत्रृ तिः

अनत्तराऽनघाऽनिाऽद्भतु रूपाऽन ोद्भवा ।
ु त्रतशभु प्रदा ॥१३॥
अत्रत ोकचत्ररत्राऽत्रतसन्दयण

*अनत्तरा-अनघा-अनिा-अद्भतु -रूपा-अन ोद्भवा* । *=अन -उद्भवा
ु ्‌ण-अत्रतशभु -प्रदा ॥१३॥
*अत्रत- ोक-चत्ररत्रा-अत्रत-सन्दय
अघहन्त्र्यत्रतत्रवस्ताराऽचणनतष्टु ाऽत्रमतप्रभा ।
एकरूप ैकवीरैकनाि ैकािाऽचणनत्रप्रया ॥१४॥
*अघ-हन्त्र्य्‌-अत्रत-त्रवस्तारा-अचणन-तष्टु ा-अत्रमत-प्रभा ।
*एक-रूप ैक-वीर-ऐकनाि ै-कािा-अचणन-त्रप्रया ॥१४॥
एकै कभावतष्टु क
ै रस ैकािजनत्रप्रया । एिमानप्रभावैिद्भिंपातकनात्रशनी ॥१५॥
*एकै क-भाव-तष्टु ैक-रस-ऐकाि-जनत्रप्रया।*एिमान-प्रभावैिद्‌-भिं-पातक-नात्रशनी.१५

Saubhagya-108-Stotra-and-Namavali- e2Learn By VRakesh


Page 4 of 14

ु नै ोऽत्रिशक्रायिु समत्रित्रतिः ।
ए ामोदमख
ईहाशून्यत्रे ितेशात्रदसेव्यश
े ानवराङ्गना ॥१६॥
ु नै ो-अत्रि-शक्र-आयिु -समत्रित्रतिः ।
*ए ामोद-मख
*ईहा-शून्य-इत्रित- ईश-आत्रद-सेव्य-ईशान-वराङ्गना ॥१६॥
ईश्वराऽऽज्ञात्रपके कारभाव्येत्रितफ प्रदा ।
ईशानेत्रतहरेक्षषे दरुणाक्षीश्वरेश्वरी ॥१७॥
*ईश्वरा-आज्ञात्रपक-एकार-भाव्य-इत्रित-फ -प्रदा ।
*ईशानेत्रत-हरेक्षषे द्‌-अरुणाक्षी-ईश्वरेश्वरी* ॥१७॥ *ईश्वर-ईश्वरी
त्र ता ना-रूपा यहीना ु ।
सत्तनिः* * सत्‌-तनिःु
यसवाण यक्षोत्रण- णयकणी यात्रत्मका ॥१८॥
त्रघमा ु
घमध्याऽऽढ्या* माना घिु ु ता । ु
* घ-मध्या-आढ्या
हयाऽऽरूढा हताऽत्रमत्रा हर-कािा हत्रर-स्ततु ा ॥१९॥
ु ता ।
हयग्रीवेष्टदा* हा ा-त्रप्रया हषण-समद्ध *=हयग्रीव-ईष्ट-दा
हषणणा हल्लकाभाङ्गी हस्त्यिैश्वयणदात्रयनी ॥२०॥
*हषणणा हल्लका-आभाङ्गी हस्त्यि-ऐश्वयण-दात्रयनी ॥२०॥
ह हस्ताऽर्थचतपदा हत्रवदाणनप्रसात्रदनी ।
*ह -हस्ता-अर्थचत-पदा हत्रव-दाणन-प्रसात्रदनी ।
रामरामाऽर्थचता* राज्ञी रम्या रवमयी रत्रतिः ॥२१॥ *राम-रामा-अर्थचता
रत्रक्षणी-रमणी-राका रमणी-मण्ड -त्रप्रया ।
रत्रक्षताऽत्रख - ोके शा रक्षोगण-त्रनषूत्रदनी ॥२२॥ *रत्रक्षता-अत्रख
अिािकात्ररण्यम्भोजत्रप्रयाऽिकभयङ्करी ।
ु रूपाऽिज
अिज ु कराऽिज
ु जातवरप्रदा ॥२३॥
*अिा-अि-कात्ररण्य्‌-अम्भोज-त्रप्रया-अिक-भयङ्करी ।
ु -रूपा-अिज
* अिज ु करा-अिज
ु -जात-वरप्रदा ॥२३॥ अिज
ु ? अि ु
अििःपूजात्रप्रयाऽििःस्वरूत्रपण्यिवणचोमयी ।

अिकाऽरात्रतवामाङ्कत्रिताऽििःसखरूत्रपणी ॥२४॥
*अििःपूजा-त्रप्रया-अििःस्व-रूत्रपण्य्‌-अि-वणचोमयी ।

*अिकाऽरात्रत-वामाङ्क-त्रिता-अििःसख-रूत्रपणी ॥२४॥
Saubhagya-108-Stotra-and-Namavali- e2Learn By VRakesh
Page 5 of 14

ु सती ।
सवणज्ञा सवणगा सारा समा समसखा
सित्रतिः सिता सोमा सवाण साङ्ख्या* सनातनी ॥२५॥ *साङ्ख्या =साङ्‌-ख्या
॥ फ श्रत्रु तिः॥
एतत-ते
्‌ कत्रितं राम नाम्ाम्‌-अष्टोत्तरं शतम्‌।
ु ृतम*्‌ ॥२६॥
अत्रत-गोप्यम्‌-इदं नाम्िः सवणतिः सारमद्ध
*सारम्‌-उद्धृतम्‌? सारम्‌-अद्भत
ु म्‌
एतस्य सदृशं स्तोत्रं त्रत्रष ु ोके ष ु दु णभम्‌।

अप्राकश्यमभिंानां परतो देवतात्रद्वषाम्‌॥२७॥

*?अ-प्राकश्यम्‌-अभिंानां परतो देवता-त्रद्वषाम्‌॥२७॥
एतत्‌ सदात्रशवो त्रनर्त्ं पठन्त्यन्ये* हरादयिः । *पठि्‌-यन्ये=पठन्त्य्‌-अन्ये
एतत्प्रभावात्कन्दप णस्त्र ै ोक्यं जयत्रत क्षणात्‌॥२८॥
*एतत-प्रभावात
्‌ ्‌-कन्दप णस्‌-त्रै ोक्यं जयत्रत क्षणात्‌॥२८॥
सौभाग्याऽष्टोत्तरशतनामस्तोत्रं मनोहरम्‌।
*सौभाग्या-अष्टोत्तर-शतनाम-स्तोत्रं मनोहरम्‌।
यत्रस्त्रसन्ध्यं पठे त्रिर्त्ं न तस्य भत्रु व दु णभम्‌॥२९॥ *यस्‌-त्रत्रसन्ध्यं, पठे न्‌-त्रनर्त्ं
श्रीत्रवद्योपासनवतामेतदावश्यकं मतम्‌।
सकृ देतत्प्रपठतां नाऽन्यत्कमण त्रवलुप्यते ॥३०॥
*श्री-त्रवद्योपासन-वताम्‌-एतद-आवश्यकं
्‌ मतम्‌।
*सकृ द्‌-एतत्‌-प्रपठतां ना-अन्यत्‌-कमण त्रवलुप्यते ॥३०॥
अपत्रठत्वा स्तोत्रम्‌-इदं त्रनर्त्ं न ैत्रमत्रत्तकं कृ तम्‌।
व्यिी-भवत्रत नग्नेन कृ तं कमण यिा तिा ॥३१॥
सहस्रनामपाठादावशिंस्त्वेतदीरयेत्‌।
*सहस्रनाम-पाठादाव्‌-अशिंस्‌-त्वे-तदीरयेत्‌। अशिंस्‌
ु भवेत्‌॥३२॥
सहस्रनाम-पाठस्य फ ं शत-गणं
सहस्रिा पत्रठत्वा त ु वीक्षणािाशयेत्रिपून्‌* । *वीक्षणान्‌-नाशयेद्‌-त्ररपून्‌
ु हुत्व
करवीररिंपष्पै ण ा* ु -हुणत्वा
ोकान्‌ वशं नयेत्‌॥३३॥ *करवीर-रिं-पष्पै
स्तम्भेयत्‌ श्वेतकुसमै
ु नी रु
ै च्चाटयेत्रिपून्‌* ।
*स्तम्भेयत्‌ श्वेत-कुसमै
ु -नी रै ्‌-उच्चाटयेद्‌-त्ररपून्‌
Saubhagya-108-Stotra-and-Namavali- e2Learn By VRakesh
Page 6 of 14

े ाय
मत्ररच ैर्थवद्वेषण वङ्गैव्याणत्रिनाशने ॥३४॥
े ाय
*मत्ररच ै-र्थवद्वेषण वङ्गै-व्याणत्रि-नाशने ॥३४॥
ु सनी-र्ब्ाणह्मणान्‌ वा भोजयेद्‌-यस्त ु नामत्रभिः ।
सवात्र
ु िः फ -ै वाणत्रप पूजयेत्‌ प्रत्रत-नाम-त्रभिः ॥३५॥
यश्च पष्पै
चक्रराजेऽिवाऽन्यत्र स वसेच्छ्रीपरेु त्रचरम्‌।
*चक्रराजे-अिवा-अन्यत्र स (वसेच्‌-छ्रीपरेु =वसेत्‌-श्रीपरेु ) त्रचरम्‌।
ु मम्‌* ॥३६॥ *नामा-अष्ट-शतम्‌-उत्तमम्‌
यिः सदा वतणयन्‌-नास्ते नामाऽष्टशतमत्त
तस्य श्री- त्र ता राज्ञी प्रसिा वात्रित-प्रदा॥
एतत्ते कत्रितं राम श्रृण ु त्वं प्रकृ तं र्ब्वु ॥
े ३७॥ * एतत्ते =एतत्‌-ते


॥ इत्रत श्री-त्रत्रपरा-रहस्ये श्री-सौभाग्य-अष्टोत्तर-शतनाम स्तोत्रं सम्पूणमण ्‌॥
(** २६-वें अध्याय गौयपुण ाख्यान, माहात्म्यकाण्डम्‌ त्रत्रपरारहस्य
ु से )

(** २६-वें अध्याय गौरी-उपाख्यान, माहात्म्य-काण्डम्‌ त्रत्रपरा-रहस्य से )

Saubhagya-108-Stotra-and-Namavali- e2Learn By VRakesh


Page 7 of 14


॥ श्री सौभाग्याष्टोत्तरशतनामस्तोत्रम्‌, त्रत्रपरारहस्ये ॥ (PRINT)
ु िकायै नमिः ॥
॥ त्रत्रपरात्र
े कृ तं सौभाग्याष्टोत्तरशतनामस्तोत्रोपदेशवणणनम्‌
दत्तात्रेयण
त्रनशम्य ैतज्जामदग्न्यो माहात्म्यं सवणतोऽत्रिकम्‌।

स्तोत्रस्य भूयिः पप्रच्छ दत्तात्रेय ं गरूत्तमम्‌॥१॥
ु ाम्भोजत्रनगमण द्वाक्सिु ारसम्‌।
भगवन्‌ त्वन्मख
त्रपबतिः श्रोतमख ु
ु तो वितण ऽे नक्षणं तृषा ॥२॥
अष्टोत्तरशतं नाम्ां श्रीदेव्या यत्प्रसादतिः ।
कामिः सम्प्राप्तवान्‌ ोके सौभाग्यं सवणमोहनम्‌॥३॥
ु ारो यत्र संत्रितिः ।
सौभाग्यत्रवद्यावणाणनामद्ध
तत्समाचक्ष्व भगवन्‌ कृ पया मत्रय सेवके ॥४॥
त्रनशम्य ैवं भागवण ोक्तिं दत्तात्रेयो दयात्रनत्रििः ।
प्रोवाच भागवण ं रामं मिरु ाऽक्षरपूवक
ण म्‌॥५॥
॥ ?? ॥
शृण ु भागवण ! यत्‌ पृष्ट ं नाम्ामष्टोत्तरं शतम्‌।
श्रीत्रवद्यावणणरत्नानां त्रनिानत्रमव संत्रितम्‌॥६॥
श्रीदेव्या बहुिा सत्रि नामात्रन शृण ु भागवण ।
ु ष्वागमेष ु च ॥७॥
सहस्रशतसंख्यात्रन पराणे
तेष ु सारतमं ह्येतत्सौभाग्याऽष्टोत्तराऽऽत्मकम्‌।
यदुवाच त्रशविः पूवं भवान्यै बहुिाऽर्थितिः ॥८॥
॥ त्रवत्रनयोग का श्लोक ॥
सौभाग्याऽष्टोत्तरशतनामस्तोत्रस्य भागवण ।
ऋत्रषरुिंिः त्रशवश्छन्दोऽनष्टु पु ्‌ श्री त्र ताऽत्रिका ॥९॥
देवता त्रवन्यसेत्कूटत्रयेणाऽऽवर्त्ण सवणतिः ।
ध्यात्वा सम्पूज्य मनसा स्तोत्रमेतदुदीरयेत्‌॥१०॥
॥ मू पाठ ॥
कामेश्वरी कामशत्रिंिः कामसौभाग्यदात्रयनी ।
कामरूपा कामक ा कात्रमनी कम ाऽऽसना ॥११॥
Saubhagya-108-Stotra-and-Namavali- e2Learn By VRakesh
Page 8 of 14

कम ा कल्पनाहीना कमनीयक ावती ।


कम ा भारतीसेव्या कत्रल्पताऽशेषसंसत्रृ तिः ॥१२॥

अनत्तराऽनघाऽनिाऽद्भतु रूपाऽन ोद्भवा ।
ु त्रतशभु प्रदा ॥१३॥
अत्रत ोकचत्ररत्राऽत्रतसन्दयण
अघहन्त्र्यत्रतत्रवस्ताराऽचणनतष्टु ाऽत्रमतप्रभा ।
एकरूप ैकवीरैकनाि ैकािाऽचणनत्रप्रया ॥१४॥
एकै कभावतष्टु क
ै रस ैकािजनत्रप्रया ।
एिमानप्रभावैिद्भिंपातकनात्रशनी ॥१५॥
ु नै ोऽत्रिशक्रायिु समत्रित्रतिः ।
ए ामोदमख
ईहाशून्यत्रे ितेशात्रदसेव्यश
े ानवराङ्गना ॥१६॥
ईश्वराऽऽज्ञात्रपके कारभाव्येत्रितफ प्रदा ।
ईशानेत्रतहरेक्षषे दरुणाक्षीश्वरेश्वरी ॥१७॥
त्र ता नारूपा यहीना सत्तनिःु ।
यसवाण यक्षोत्रण णयकणी यात्रत्मका ॥१८॥

त्रघमा घमध्याऽऽढ्या माना घिु ु ता ।
हयाऽऽरूढा हताऽत्रमत्रा हरकािा हत्ररस्ततु ा ॥१९॥
ु ता ।
हयग्रीवेष्टदा हा ात्रप्रया हषणसमद्ध
हषणणा हल्लकाभाङ्गी हस्त्यिैश्वयणदात्रयनी ॥२०॥
ह हस्ताऽर्थचतपदा हत्रवदाणनप्रसात्रदनी ।
रामरामाऽर्थचता राज्ञी रम्या रवमयी रत्रतिः ॥२१॥
रत्रक्षणीरमणीराका रमणीमण्ड त्रप्रया ।
रत्रक्षताऽत्रख ोके शा रक्षोगणत्रनषूत्रदनी ॥२२॥
अिािकात्ररण्यम्भोजत्रप्रयाऽिकभयङ्करी ।
ु पाऽिज
अिरू ु कराऽिज
ु जातवरप्रदा ॥२३॥
अििःपूजात्रप्रयाऽििःस्वरूत्रपण्यिवणचोमयी ।

अिकाऽरात्रतवामाङ्कत्रिताऽििःसखरूत्रपणी ॥२४॥
ु सती ।
सवणज्ञा सवणगा सारा समा समसखा
सित्रतिः सिता सोमा सवाण साङ्ख्या सनातनी ॥२५॥
Saubhagya-108-Stotra-and-Namavali- e2Learn By VRakesh
Page 9 of 14

॥ फ श्रत्रु तिः॥
एतत्ते कत्रितं राम नाम्ामष्टोत्तरं शतम्‌।
ु ृतम्‌॥२६॥
अत्रतगोप्यत्रमदं नाम्िः सवणतिः सारमद्ध
एतस्य सदृशं स्तोत्रं त्रत्रष ु ोके ष ु दु णभम्‌।

अप्राकश्यमभिंानां परतो देवतात्रद्वषाम्‌॥२७॥
एतत्‌ सदात्रशवो त्रनर्त्ं पठन्त्यन्ये हरादयिः ।
एतत्प्रभावात्कन्दप णस्त्र ै ोक्यं जयत्रत क्षणात्‌॥२८॥
सौभाग्याऽष्टोत्तरशतनामस्तोत्रं मनोहरम्‌।
यत्रस्त्रसन्ध्यं पठे त्रिर्त्ं न तस्य भत्रु व दु णभम्‌॥२९॥
श्रीत्रवद्योपासनवतामेतदावश्यकं मतम्‌।
सकृ देतत्प्रपठतां नाऽन्यत्कमण त्रवलुप्यते ॥३०॥
अपत्रठत्वा स्तोत्रत्रमदं त्रनर्त्ं न ैत्रमत्रत्तकं कृ तम्‌।
व्यिीभवत्रत नग्नेन कृ तं कमण यिा तिा ॥३१॥
सहस्रनामपाठादावशिंस्त्वेतदीरयेत्‌।
ु भवेत्‌॥३२॥
सहस्रनामपाठस्य फ ं शतगणं
सहस्रिा पत्रठत्वा त ु वीक्षणािाशयेत्रिपून्‌।
ु हुत्व
करवीररिंपष्पै ण ा ोकान्‌ वशं नयेत्‌॥३३॥
स्तम्भेयत्‌ श्वेतकुसमै
ु नी रु
ै च्चाटयेत्रिपून्‌।
े ाय
मत्ररच ैर्थवद्वेषण वङ्गैव्याणत्रिनाशने ॥३४॥
ु सनीर्ब्ाणह्मणान्‌ वा भोजयेद्यस्त ु नामत्रभिः ।
सवात्र
ु िः फ वै ाणत्रप पूजयेत्‌प्रत्रतनामत्रभिः ॥३५॥
यश्च पष्पै
चक्रराजेऽिवाऽन्यत्र स वसेच्छ्रीपरेु त्रचरम्‌।
ु मम्‌॥३६॥
यिः सदा वतणयिास्ते नामाऽष्टशतमत्त
तस्य श्री त्र ता राज्ञी प्रसिा वात्रितप्रदा॥
एतत्ते कत्रितं राम श्रृण ु त्वं प्रकृ तं र्ब्वु ॥
े ३७

॥ इत्रत श्री-त्रत्रपरारहस्ये ण ॥
श्री-सौभाग्याष्टोत्तर-शतनाम स्तोत्रं सम्पूणम ्‌
(** २६-वें अध्याय गौयपुण ाख्यान, माहात्म्यकाण्डम्‌, त्रत्रपरारहस्य
ु से )

Saubhagya-108-Stotra-and-Namavali- e2Learn By VRakesh


Page 10 of 14


॥ श्री सौभाग्य-अष्टोत्तर-शत-नामावत्र िः(१०८- नाम मा ा मन्त्र), त्रत्रपरा-रहस्य से ॥
("ॐ ह्रीं", "ॐ श्रीं", "ॐ ऐ ं ह्रीं श्रीं" भी गा कर बो सकते हैं ).
ु न्दयै
॥ ॐ श्री गणेशाय नमिः॥ श्री- त्र ता-त्रत्रपर-स ु नमिः॥
ु िकायै नमिः॥
त्रत्रपरात्र
ॐ कामेश्वयै नमिः । ॐ काम-शक्त्य ै नमिः। ॐ काम-सौभाग्य-दात्रयन्यै नमिः।
ॐ काम-रूपायै नमिः। ॐ काम-क ायै नमिः।५। ॐ कात्रमन्यै नमिः।
ॐ कम ासनायै नमिः। ॐ कम ायै नमिः। ॐ कल्पना-हीनायै नमिः।
ॐ कमनीय-क ावर्त् ै नमिः।१०।
ॐ कम ा-भारती-सेव्यायै नमिः। ॐ कत्रल्पता-शेष-संसर्त्
ृ ै नमिः।

ॐ अनत्तरायै नमिः। ॐ अनघायै नमिः। ॐ अनिायै नमिः।१५।
ॐ अद्भत
ु -रूपायै नमिः।
ॐ अन ोद्भवायै नमिः। (=अन ोद्‌-भवायै =अन -उद्‌-भवायै )

ॐ अत्रत- ोक-चत्ररत्रायै नमिः। ॐ अत्रत-सन्दयै नमिः। ॐ अत्रतशभु -प्रदायै नमिः।२०।
ॐ अघ-हन्त्र्यै नमिः। ॐ अत्रत-त्रवस्तारायै नमिः। ॐ अचणन-तष्टु ायै नमिः।
ॐ अत्रमत-प्रभायै नमिः। ॐ एक-रूपायै नमिः।२५। ॐ एक-वीरायै नमिः।
ॐ एक-नािायै नमिः। ॐ एकािाचणन-त्रप्रयायै नमिः। ॐ एकस्यै नमिः।
ॐ एकभाव-तष्टु ायै नमिः।३०। ॐ एक-रसायै नमिः।
ॐ एकाि-जन-त्रप्रयायै नमिः। ॐ एिमान-प्रभावायै नमिः।
ॐ एिद्भिंपातकनात्रशन्यै नमिः (=एिद्‌-भिं-पातक-नात्रशन्यै ) ।
ु ायै नमिः।३५।
ॐ ए ामोद-मख ॐ एनोऽत्रि-शक्रायिु -समत्रिर्त् ै नमिः।
ॐ ईहा-शून्यायै नमिः। ॐ ईत्रितायै नमिः।
ॐ ईशात्रद-सेव्यायै नमिः (=ईश-आत्रद)। ॐ ईशान-वराङ्गनायै नमिः।४०।
ॐ ईश्वराऽऽज्ञात्रपकायै नमिः। ॐ ईकार-भाव्यायै नमिः। ॐ ईत्रित-फ -प्रदायै नमिः।
ॐ ईशानायै नमिः। ॐ ईत्रत-हरायै नमिः।४५। ॐ ईक्षायै नमिः।
ॐ ईषदरुणाक्ष्यै नमिः (?ईषद्‌-अरुणाक्ष्यै) । ॐ ईश्वरेश्वयै नमिः।
ॐ त्र तायै नमिः। ॐ ना-रूपायै नमिः।५०।
ॐ य-हीनायै नमिः। ॐ सत्तनवे नमिः (= सत्‌-तनवे )। ॐ य-सवाणय ै नमिः।

Saubhagya-108-Stotra-and-Namavali- e2Learn By VRakesh


Page 11 of 14

ॐ य-क्षोण्यै नमिः। ॐ य-कण्यै ( य-कर्त्र्यै) नमिः।५५। ॐ यात्रत्मकायै नमिः। ॐ



त्रघम्े नमिः। ॐ घ-मध्याऽऽढ्यायै नमिः। ॐ -मानायै नमिः।
ु ु तायै नमिः।६०॥
ॐ घ-ि ॐ हयाऽऽरूढायै नमिः (=हय-आरूढायै)।
ॐ हताऽत्रमत्रायै नमिः। ॐ हर-कािायै नमिः। ॐ हत्रर-स्ततु ायै नमिः।
ु तायै नमिः।
ॐ हयग्रीवेष्टदायै नमिः।६५। ॐ हा ा-त्रप्रयायै नमिः। ॐ हषण-समद्ध
ॐ हषणणायै नमिः। ॐ हल्लका-भाङ्ग्यै नमिः। (= हल्लक-आभाङ्‍्‌ग्यै)
ॐ हस्त्यिैश्वयणदात्रयन्यै नमिः (हस्त्यि्‌-ऐश्वयण-दात्रयन्यै )।७०।
ॐ ह -हस्तार्थचत-पदायै नमिः।
ॐ हत्रवदाणन-प्रसात्रदन्यै नमिः। ॐ रामायै नमिः। ॐ रामार्थचतायै नमिः।
ॐ राज्ञ्यै नमिः।७५। ॐ रम्यायै नमिः। ॐ रव-मय्यै नमिः। ॐ रर्त् ै नमिः।
ॐ रत्रक्षण्यै नमिः। ॐ रमण्यै नमिः।८०। ॐ राकायै नमिः।
ॐ रमणी-मण्ड -त्रप्रयायै नमिः। ॐ रत्रक्षतात्रख - ोके शायै नमिः।
ॐ रक्षोगण-त्रनषूत्रदन्यै नमिः। ॐ अिायै नमिः।८५।
ॐ अि-कात्ररण्यै नमिः। ॐ अम्भोज-त्रप्रयायै नमिः। ॐ अिक-भयङ्कयै नमिः।
ॐ अि-ु रूपायै नमिः। ॐ अिज
ु -करायै नमिः।९०।
ु -जात-वर-प्रदायै नमिः। ॐ अििःपूजा-त्रप्रयायै नमिः।
ॐ अिज
ॐ अििःस्वरूत्रपण्यै (अििःि-रूत्रपण्यै) नमिः। ॐ अि-वणचो-मय्यै नमिः।

ॐ अिकारात्रत-वामाङ्क-त्रितायै नमिः।९५। ॐ अििःसख-रूत्र पण्यै नमिः।
ॐ सवणज्ञायै नमिः। ॐ सवणगायै नमिः। ॐ सारायै नमिः। ॐ समायै नमिः ।१००।

ॐ सम-सखायै नमिः। ॐ सर्त् ै नमिः।
ॐ सिर्त् ै नमिः। ॐ सितायै नमिः। ॐ सोमायै नमिः। ॐ सवणस्य ै नमिः।
ॐ साङ्ख्यायै (=साङ्‌-ख्यायै)नमिः। ॐ सनातन्यै नमिः।१०८।


(** २६-वें अध्याय गौरी-उपाख्यान, माहात्म्य-काण्डम्‌ त्रत्रपरा-रहस्य से ) |ॐ|

Saubhagya-108-Stotra-and-Namavali- e2Learn By VRakesh


Page 12 of 14

ॐ गणेशाय नमिः । ऐ ं ह्रीं श्रीं त्र ता देव्य ै नमिः। ॐ नमिः त्रशवाय ।


॥ त्रवत्रनयोग, सौभाग्य-अष्टोत्तर स्तोत्र का ॥
ॐ अस्य श्री सौभाग्य-अष्टोत्तर-शतनाम-स्तोत्रस्य, त्रशव ऋत्रषिः, अनष्टु ुप्‌-छन्दिः,
ु न्दरी-प्रसाद-त्र
श्री- त्र ता-अत्रिका देवता, श्री त्र ता-महा-त्रत्रपरस ु सद्धयिे
पाठे /जपे त्रवत्रनयोगिः।
॥ करन्यासिः॥
ऐ ं अङ्गष्ठु ाभ्ां नमिः। क्लीं तजणनीभ्ां नमिः। सौिः मध्यमाभ्ां नमिः।
सौिः अनात्रमकाभ्ां नमिः। क्लीं कत्रनत्रष्ठकाभ्ां नमिः। ऐ ं कर-त -कर-पृष्ठाभ्ां नमिः।
॥ अङ्गन्यासिः॥
ऐ ं हृदयाय नमिः। क्लीं त्रशरसे स्वाहा । सौिः त्रशखायै वषट्‌।
सौिः कवचाय हुं । क्लीं नेत्रत्रयाय वौषट्‌। ऐ ं अस्त्राय फट्‌।
भूभवण स्सवु रोत्रमत्रत त्रदग्बन्धिः।
॥ध्यानम्‌॥
त्रसन्दूरारुण त्रवग्रहां त्रत्रनयनां मात्रणक्य-मौत्र स्फुरत्‌
ु ी-मापीन-वक्षोरुहाम्‌।
तारा नायक शेखरां त्रित-मख
पात्रणभ्ा-मत्र पूण-ण रत्न-चषकं रिंोत्‌-प ं त्रबभ्रतीं
सौम्यां रत्न घटि, रिं-चरणां, ध्यायेत्‌परामत्रिकाम्‌* ॥ *पराम्‌-अत्रिकाम्‌

अरुणां करुणा-तरत्रङ्गताक्षीं, िृत-पाशाङ्कुश-पष्प-बाण-चापाम्‌।
अत्रणमात्रदत्रभरावृतां मयूख ै-रहत्रमर्त्ेव त्रवभावये भवानीम्‌॥
ध्यायेत्‌पद्मासन-िां त्रवकत्रसत-वदनां पद्म-पत्राय-ताक्षीं
हेमाभां पीतवस्त्रां कर-कत्र त- सद्धेम-पद्मां वराङ्गीम्‌।
ु ां, सततम्‌-अभयदां भिंनम्ां भवानीं
सवाण ङ्कार-यिं
ु सवण सम्पत्‌-प्रदात्रीम्‌॥
ु तां
श्रीत्रवद्यां शाि-मूर्तत सक -सरन
सकुङ्कुम-त्रव ेपना-मत्र क-चत्रु ि-कस्तूत्ररकां
समन्द-हत्रसतेक्षणां स-शर-चाप-पाशाङ्कुशाम्‌।
अशेष-जन-मोत्रहनीं अरुण-माल्य-भूषािरां
जपा-कुसम-भास
ु ु जपत्रविौ िराम्यत्रिकाम्‌* ॥ *िराम्य्‌-अत्रिकाम्‌
रां

Saubhagya-108-Stotra-and-Namavali- e2Learn By VRakesh


Page 13 of 14

श्री त्र ता माता का पूजन करें -


गंि- ॐ श्री- त्र ता-देव्य ै नमिः (चंदन/ हल््‌दी) समप णयात्रम। (चंदन/ हल््‌दी गायें ।)
ु ॐ श्री- त्र ता-देव्य ै नमिः पष्पात्र
पष्प- ु ण समपयण ात्रम। ( फू चढायें ।)
िूप- ॐ श्री- त्र ता-देव्य ै नमिः िूप ं आघ्रापयात्रम। (िूप त्रदखायें ।)
दीप- ॐ श्री- त्र ता-देव्य ै नमिः दीपं दशणयात्रम। (दीपक त्रदखायें ।)
न ैवेद्य- ॐ श्री- त्र ता-देव्य ै नमिः न ैवेद्य त्रनवेदयात्रम। (त्रमठाई का भोग गाएं ।)

॥ मानत्रसक पूजन= त्रमर्त्ात्रदपञ्चपूजा = ं -इर्त्ात्रद-पञ्चपूजा ॥


ं पृत्रिवी-तत्त्वात्रत्मकायै श्री- त्र ता-देव्य ै गन्धं पत्ररकल्पयात्रम ।
ु पत्ररकल्पयात्रम ।
हं आकाश-तत्त्वात्रत्मकायै श्री- त्र ता-देव्य ै पष्पं
यं वाय-ु तत्त्वात्रत्मकायै श्री- त्र ता-देव्य ै िूप ं पत्ररकल्पयात्रम ।
रं वत्रि-तत्त्वात्रत्मकायै श्री- त्र ता-देव्य ै दीपं पत्ररकल्पयात्रम ।
वं अमृत-तत्त्वात्रमकायै श्री- त्र ता-देव्य ै अमृत ं महान ैवेद्य ं पत्ररकल्पयात्रम ।
सं सवण-तत्त्वात्रत्मकायै श्री- त्र ता-देव्य ै सवोपचार-पूजां पत्ररकल्पयात्रम ।
*** ॐ ***

Saubhagya-108-Stotra-and-Namavali- e2Learn By VRakesh


Page 14 of 14

|| General Information ||

विशेष –
To repeat Stotra 3/11/21/51/101 - repeat only Main Part .

श्री लवलता, "माता" का बहुत ही सौम्य, गप्तु और रहस्यमय रूप हैं,

विर भी उनके वकसी भी पजू ा, पाठ मन्त्र-जप इत्यावि में,


कोई भी एक किच पाठ अिश्य करना चावहये ।
किच का पाठ हमेशा ज्यािा सरु वित होता है,
तथा किच से भी साधक के सारे - कायय वसद्ध होते है ।
पर इनसे संबवन्त्धत प्रयोग, बहुत सोच-विचार के करना चावहये ।

विशेष -तन्त्र-मन्त्र-यन्त्र, जानने-िेखने-सनु ने-और पढ़ने में कोई हजय नहीं ।


पर ठीक से जाने-समझे वबना िसू रे पे कभी प्रयोग ना करें ।

नोट-
कुछ कवठन शब्ि * को वचवन्त्हत करके , उसे "-" से सरल वकया है,
और मलू शब्ि के साथ नजिीक ही रखा गया है,
साधक लोग िोनो शब्िों को एक ही जगह पर िेख कर तल ु नात्मक पाठ कर सकें ।
कुछ ही शब्िों का सही तरह से सवं ध-विच्छे ि, करने का का प्रयास वकया गया है ।
अगर कुछ गलती/रवु ट हो तो, िमा प्राथी हूँ ।

Notes : Some word has been -


- Split using "-" to improve readability.
- Repeated using (*/- ) to make easy to Read and Compare at same place.
- Taken from other books and added ( ++, or as "Var" )

(धन्त्यिाि) ( Share if you like )

Saubhagya-108-Stotra-and-Namavali- e2Learn By VRakesh

You might also like