You are on page 1of 10

Page 1 of 10

Dated : 18-03-2020.

॥ श्री श्री ककारादि-काली- शतनाम-स्तोत्रम्‌(मण्ु डमाला-तन्त्र)॥(Learn)


॥ श्री श्री ककारादि-काली- शतनाम-स्तोत्रम्‌(मण्ु डमाला-तन्त्र)॥(PRINT)

॥ एक आवश्यक सचू ना ॥
इस माध्यम से दी गयी जानकारी का मख्ु य उद्देश्य ससर्फ उनलोगों तक
देवी-देवताओ ं के स्तोत्र , कवच आसद का ज्ञान सरल शब्दों में देना-
पहचुँ ाना है, जो इसको जानने-सीखने के इच्छुक है ।
यह ससर्फ देखने-सनु ने-पढ़ने-और-सीखने के उद्देश्य से बनाई गयी है ।
वेद - शास्त्र, ग्रथं ों और अन्य पस्ु तकों मे सदया हआ बहमल्ू य ज्ञान देखने-
पढ़ने-सनु ने-समझने-जानने और सजं ो कर सरु सित रखने योग्य है ।
पर इस जानकारी का गलत तरीके से उपयोग, या प्रयोग आपका
नकु सान कर सकता है ।
अतः सावधान रहें ।
इससे होने वाले सकसी भी तरह की लाभ-हासन के सलये हम सजम्मेवार नही
होंगे ।
(धन्यवाद )
For More Such Article on Stotra, Sahastranaama, kavach :
https://sanskritdocuments.org

This Article is Prepared / formatted by : V. K. Rakesh,


Email: VIKY1966@YAHOO.CO.IN

< Thanks > < Share if You Like >

Kali-100-Str-(Mundamala)- e2Learn By VRakesh


Page 2 of 10

॥ श्री श्री ककारादि-काली- शतनाम-स्तोत्रम्‌(मण्ु डमाला-तन्त्र)॥(Learn)


( Kali-Shatanama(Ka)-Stotra From:Mundamala Tantra

ॐ श्री गणेशाय नमः। ॐ श्रीगरुभ्यो नमः। ॥ ॐ श्री काल्य ै नमः॥

श्री िेव्यवाच-
नमस्ते पाववती-नाथ दवश्वनाथ ियामय ।
ज्ञानात्‌परतरं नादस्त श्रतु ं दवश्वेश्वर प्रभो ॥१॥
िीन-वन्धो िया-दिन्धो दवश्वेश्वर जगत्‌-पते ।
इिानीं श्रोतदु मच्छादम* गोप्यं परम-कारणम्‌। *श्रोतमु ्‌-इच्छादम
रहस्यं कादलकायश्‌-च तारायाश-च ु
्‌ िरोत्तम ॥२॥
श्री दशव उवाच-
े री ।
रहस्यं कक वदिष्यादम पञ्च-वक्त्रै-मवहश्व
दजह्वाकोदििहस्र ैस्त ु वक्त्रकोदिशतैरदप ॥३॥
*दजह्वा-कोदि-िहस्र ैस्त ु वक्त्र-कोदि-शतैर-अदप
्‌ ॥३॥
वक्ं ु न शक्यते तस्य माहात्म्यं वै कथञ्चन ।
तस्या रहस्यं गोप्यञ्च* कक न जानादि शंकरी ॥४॥ *=गोप्यं-च
स्वस्यैव चदरतं वक्ं ु िमथाव स्वयमेव दह ।
*स्व्‌-अस्य-ऐव चदरतं वक्ं ु िमथाव स्वयम-एव दह ।
अन्यथा न ैव िेवदे श ज्ञायते तत्‌ कथञ्चन ॥५॥
कादलकायाः शतं नाम नाना तन्त्रे त्वया श्रतु म्‌।
रहस्यं गोपनीयञ्च* तत्रेऽदिन्‌जगिदिके ॥६॥ * =गोपनीयं-च*
*रहस्यं गोपनीयं-च तत्रेऽदिन्‌ जगि्‌-अदिके ॥६॥
॥ मूल पाठ ॥
कराल-विना काली कादमनी कमला कला ।

दियावती कोिराक्षी कामाक्ष्या काम-िन्दरी ॥७॥
कपाला च कराला च काली कात्यायनी कुहः ।
कङ्काला काल-िमना करुणा कमलार्च्चिता*॥८॥ *कमलाच्‌व-दचता ? कमला-अर्च्चिता
ु ी कारण-दप्रया ।
काििरी कालहरा, कौतक
कृ ष्णा कृ ष्ण-दप्रया, कृ ष्ण-पूदजता कृ ष्ण-वल्लभा ॥९॥
Kali-100-Str-(Mundamala)- e2Learn By VRakesh
Page 3 of 10

कृ ष्णापरादजता* कृ ष्ण-दप्रया च कृ ष्ण-रूदपनी । *कृ ष्णा-अपरादजता


कादलका कालरात्रीश्‌-च कुलजा कुल-पदण्डता ॥१०॥
कुलधमव-दप्रया कामा काम्य-कमव-दवभूदिता ।
कुल-दप्रया कुलरता कुलीन-पदरपूदजता ॥११॥
कुलज्ञा कमला-पूज्या, कै लाि-नग-भूदिता ।
कू िजा के दशनी काम्या कामिा काम-पदण्डता ॥१२ ॥
करालास्या च कन्दप व-कादमनी रूप-शोदभता ।
कोलिका कोलरता के दशनी के श-भूदिता ॥१३॥
के शवस्य-दप्रया काशा काश्मीरा के शवार्च्चिता* । *=के शव-अर्च्चिता
कामेश्वरी कामरुपा, कामिान-दवभूदिता ॥१४॥
काल-हन्त्री कू मवमांि-दप्रया कू मावदि-पूदजता ।
कोदलनी करकाकारा करकमव-दनिेदवणी ॥१५॥
किके श्वर-मध्यस्था किकी किकार्च्चिता ।
किदप्रया किरता किकमव-दनिेदवणी ॥१६॥
कुमारी-पूजन-रता कुमारी-गण-िेदवता ।
कुलाचार-दप्रया कौलदप्रया कौल-दनिेदवणी ॥१७॥
कुलीना कुल-धमवज्ञा कुलभीदत-दवमर्च्चिनी ।
कालधमव-दप्रया काम्य-दनत्या काम-स्वरूदपणी ॥१८॥
कामरूपा कामहरा काम-मदन्दर-पूदजता ।
कामागार-स्वरूपा च कालाख्या काल-भूदिता ॥१९॥
दिया-भदक्-रता काम्यानाञ्च ैव* काम-िादयनी । *=काम्यानां-च ैव

कोल-पष्पिरा कोला दनकोला कालहान्तरा* ॥२०॥ *कालहा-अन्तरा
कौदिकी के तकी कुन्ती कुन्तलादि-दवभूदिता ।
॥ फलश्रतु ी ॥
इत्येव ं शृण ु चाववदि रहस्यं िवव-मिलम्‌॥२१ ॥
यः पठे त्‌परया भक्त्या ि दशवो नात्र िंशयः।
शतनाम-प्रिािेन कक न दिद्धदत भूतले ॥२२॥
ु ्‌-च रुद्रश्‌-च वािवाद्या दिवौकिः।
ब्रह्मा दवष्णश
Kali-100-Str-(Mundamala)- e2Learn By VRakesh
Page 4 of 10

रहस्यपठनािेदव* िवे च दवगतज्वराः ॥२३॥ *रहस्य-पठनाि्‌-िेदव


दत्रि ु लोके श ु दवश्वेदश ित्यं गोप्यमतः परम्‌।
नादस्त नादस्त महामाये तन्त्र-मध्ये कथञ्चन ॥२४॥
ित्यं वदच महेशादन नातःपरतरं दप्रये ।
न गोलोके न वैकुण्ठे न च कै लाि-मदन्दरे ॥२५॥
रादत्रवादप दिवाभागे यदि िेदव िरेु श्वरी ।
ु मम्‌*॥२६॥ *रहस्य-स्तवम्‌-उत्‌-तमम्‌
प्रजपेि्‌ भदक्-भावेन रहस्यस्तवमत्त
शतनाम प्रिािेन मन्त्र-दिदद्धः प्रजायते ।
कुजवारे चतिु श्व यां* दनशाभागे जपेत्त ु यः ॥२७ ॥ *चतिु ्‌व-िश्यां
ि कृ ती िववशास्त्रज्ञः ि कुलीनः ििा शदु चः । *=िवव-शास्त्र-ज्ञः
ि कुलज्ञः ि कालज्ञः ि धमवज्ञो महीतले ॥२८॥

रहस्य पठनात्‌ कोदिपरश्चरणजं फलम्‌। ु ्‌-चरण-जं
*कोदि-परश

प्राप्नोदत िेव-िेवदे श ित्यं परम-िन्दरी ॥२९ ॥
स्तव-पाठाि्‌वरारोहे कक न दिद्धदत भूतले ।
अदणमाद्यष्टदिदद्धश्च भवेत्यवे न िंशयः ॥३०॥ *8-Siddhi’s
*अदणमाद्य्‌-अष्ट-दिदद्धश्‌-च भवेत्य्‌-एव न िंशयः॥३०॥*Anima,laghima.
रात्रौ दिल्वतलेऽश्वथ्थमूलेऽपरादजतातले ।
*रात्रौ दिल्व-तले-अश्वथ्थ-मूले-अपरादजता-तले ।
प्र-पठे त्‌कादलका-स्तोत्रं यथा-शक्त्या महेश्वरी ॥३१॥
े वू म्‌
शतवार-प्रपठनान्मन्त्रदिदद्ध-भववद्ध्र । *१००-िार पाठ
* शतवार-प्र-पठनान्‌-मन्त्र-दिदद्ध-भवविे ्‌-ध्रूवम्‌।
नाना-तन्त्रं श्रतु ं िेदव मम वक्त्रात्‌िरेु श्वरी ॥३२॥
मण्ु ड-माला-महा-मन्त्रं महा-मन्त्रस्य िाधनम्‌।
भक्त्या भगवतीं दुगाां, दुःख-िादरद्र्य-नादशनीम्‌॥३३॥
ु ो नात्र िंशय । *जपेि्‌-धयायेत्‌
िंिरेि्‌यो जपेद्धयायेत्‌* ि मक्
ु ः ि दवज्ञेयस्तन्त्रभदक्परायणः ॥३४॥
जीवन्मक्
ु ः ि दवज्ञेयि(=दवज्ञे
*जीवन्मक् ्‌ यः)-तन्त्र-भदक्-परायणः॥३४॥
ु ।
ि िाधको महाज्ञानी यश्‌-च दुगावपिानगः
Kali-100-Str-(Mundamala)- e2Learn By VRakesh
Page 5 of 10

न च भदक्न व वाह-भदक्न व मदु क्-नग-नदन्ददन ॥३५॥


दवना दुगाां जगद्धात्री दनष्फलं जीवनं भभेत्‌।
शदक्-माग-व रतो भूत्वा योहन्य-मागे* प्रधावदत ॥३६ ॥ *? योह्‌-अन्य-मागे
न च शाक्ास्तस्य* वक्त्रं पदर-पश्यदन्त शंकरी । *शाक्ाि्‌-तस्य=शाक्ाःतस्य
दवना तन्त्राि्‌, दवना मन्त्राि्‌, दवना यन्त्रान्‌-महेश्वरी ॥३७॥

न च भदक्श्‌-च मदु क्श्‌-च जायते वरवर्च्चणनी ।
ु हेशादन यथा च परमो गरुः
यथा गरु-मव ु ॥३८॥
तन्त्रा-वक्ा गरुु ः िाक्षाि्‌यथा च ज्ञानिः दशवः ।
तन्त्रञ्च तन्त्र-वक्ारं दनन्ददन्त तान्त्री-कीं दियाम्‌॥३९॥
ये जना भ ैरवास्तेिां मांिादस्थचववणोद्यताः ।
*ये जना भ ैरवाि्‌-तेिां मांि-अदस्थ-चववण-उद्यताः।
अतएव च तन्त्रज्ञं ि दनन्ददन्त किाचन ।
न हस्तदन्त न कहिदन्त न विन्त्यन्यथा* िधु ा ॥४०॥ *वि्‌-अन्त्य्‌-अन्यथा

॥ इदत मण्ु डमालातन्त्रेऽष्टमपिले िेवीश्वर


िंवािे कालीशतनामस्तोत्रं िम्पूणमव ्‌॥
॥ इदत मण्ु ड-माला-तन्त्रे-अष्टम-पिले िेवी-ईश्वर
व ्‌॥
िंवािे काली-शतनाम-स्तोत्रं िम्पूणम

ॐ श्री काल्य ै नमः। ॐ नमः दशवाय ।

Kali-100-Str-(Mundamala)- e2Learn By VRakesh


Page 6 of 10

॥ श्री श्री ककारादि-काली- शतनाम-स्तोत्रम्‌(मण्ु डमाला-तन्त्र)॥(Print)


( Kali-Shatanama(Ka)-Stotra From:Mundamala Tantra

ॐ श्री गणेशाय नमः। ॐ श्रीगरुभ्यो नमः। ॥ ॐ श्री काल्य ै नमः॥

श्रीिेव्यवाच-
नमस्ते पाववतीनाथ दवश्वनाथ ियामय ।
ज्ञानात्‌ परतरं नादस्त श्रतु ं दवश्वेश्वर प्रभो ॥१॥
िीनवन्धो ियादिन्धो दवश्वेश्वर जगत्पते ।
इिानीं श्रोतदु मच्छादम गोप्यं परमकारणम्‌।

रहस्यं कादलकायश्च तारायाश्च िरोत्तम ॥२॥
श्रीदशव उवाच-
रहस्यं कक वदिष्यादम े री ।
पञ्चवक्त्रैमवहश्व
दजह्वाकोदििहस्र ैस्त ु वक्त्रकोदिशतैरदप ॥३॥
वक्ं ु न शक्यते तस्य माहात्म्यं वै कथञ्चन ।
तस्या रहस्यं गोप्यञ्च कक न जानादि शंकरी॥४॥
स्वस्यैव चदरतं वक्ं ु िमथाव स्वयमेव दह ।
अन्यथा न ैव िेवदे श ज्ञायते तत्‌ कथञ्चन ॥५॥
कादलकायाः शतं नाम नाना तन्त्रे त्वया श्रतु म्‌।
रहस्यं गोपनीयञ्च तत्रेऽदिन्‌ जगिदिके ॥६॥
॥ मूल पाठ ॥
करालविना काली कादमनी कमला कला ।

दियावती कोिराक्षी कामाक्ष्या कामिन्दरी ॥७॥
कपाला च कराला च काली कात्यायनी कुहः।
कङ्काला कालिमना करुणा कमलार्च्चिता ॥८॥
काििरी कालहरा ु ी कारणदप्रया ।
कौतक
कृ ष्णा कृ ष्णदप्रया कृ ष्णपूदजता कृ ष्णवल्लभा ॥९॥
कृ ष्णापरादजता कृ ष्णदप्रया च कृ ष्णरूदपनी ।
कादलका कालरात्रीश्च कुलजा कुलपदण्डता ॥१०॥
कुलधमवदप्रया कामा काम्यकमवदवभूदिता ।
Kali-100-Str-(Mundamala)- e2Learn By VRakesh
Page 7 of 10

कुलदप्रया कुलरता कुलीनपदरपूदजता ॥११॥


कुलज्ञा कमलापूज्या कै लािनगभूदिता ।
कू िजा के दशनी काम्या कामिा कामपदण्डता ॥१२ ॥
करालास्या च कन्दप वकादमनी रूपशोदभता ।
कोलिका कोलरता के दशनी के शभूदिता ॥१३॥
के शवस्यदप्रया काशा काश्मीरा के शवार्च्चिता ।
कामेश्वरी कामरुपा कामिानदवभूदिता ॥१४॥
कालहन्त्री कू मवमांिदप्रया कू मावदिपूदजता ।
कोदलनी करकाकारा करकमवदनिेदवणी ॥१५॥
किके श्वरमध्यस्था किकी किकार्च्चिता ।
किदप्रया किरता किकमवदनिेदवणी ॥१६॥
कुमारीपूजनरता कुमारीगणिेदवता ।
कुलाचारदप्रया कौलदप्रया कौलदनिेदवणी ॥१७॥
कुलीना कुलधमवज्ञा कुलभीदतदवमर्च्चिनी ।
कालधमवदप्रया काम्य-दनत्या कामस्वरूदपणी ॥१८॥
कामरूपा कामहरा काममदन्दरपूदजता ।
कामागारस्वरूपा च कालाख्या कालभूदिता ॥१९॥
दियाभदक्रता काम्यानाञ्च ैव कामिादयनी ।

कोलपष्पिरा कोला दनकोला कालहान्तरा ॥२०॥
कौदिकी के तकी कुन्ती कुन्तलादिदवभूदिता ।
॥ फलश्रदु त ॥
इत्येव ं शृण ु चाववदि रहस्यं िवव-मिलम्‌॥२१ ॥
यः पठे त्‌ परया भक्त्या ि दशवो नात्र िंशयः।
शतनामप्रिािेन कक न दिद्धदत भूतले ॥२२॥
ु रुद्रश्च वािवाद्या दिवौकिः।
ब्रह्मा दवष्णश्च
रहस्यपठनािेदव िवे च दवगतज्वराः॥२३॥
दत्रि ु लोके श ु दवश्वेदश ित्यं गोप्यमतः परम्‌।
नादस्त नादस्त महामाये तन्त्रमध्ये कथञ्चन ॥२४॥
Kali-100-Str-(Mundamala)- e2Learn By VRakesh
Page 8 of 10

ित्यं वदच महेशादन नातःपरतरं दप्रये ।


न गोलोके न वैकुण्ठे न च कै लािमदन्दरे ॥२५॥
रादत्रवादप दिवाभागे यदि िेदव िरेु श्वरी ।
प्रजपेि्‌ भदक्भावेन ु मम्‌ ॥२६॥
रहस्यस्तवमत्त
शतनाम प्रिािेन मन्त्रदिदद्धः प्रजायते ।
कुजवारे चतिु श्व यां दनशाभागे जपेत्त ु यः॥२७ ॥
ि कृ ती िववशास्त्रज्ञः ि कुलीनः ििा शदु चः।
ि कुलज्ञः ि कालज्ञः ि धमवज्ञो महीतले ॥२८॥

रहस्य पठनात्‌ कोदि-परश्चरणजं फलम्‌।
प्राप्नोदत िेविेवदे श ु
ित्यं परमिन्दरी ॥२९ ॥
स्तवपाठाि्‌वरारोहे कक न दिद्धदत भूतले ।
अदणमाद्यष्टदिदद्धश्च भवेत्यवे न िंशयः॥३०॥
रात्रौ दिल्वतलेऽश्वथ्थमूलेऽपरादजतातले ।
प्रपठे त्‌कादलका-स्तोत्रं यथाशक्त्या महेश्वरी ॥३१॥
े वू म्‌
शतवार-प्रपठनान्मन्त्रदिदद्ध-भववद्ध्र ।
नानातन्त्रं श्रतु ं िेदव मम वक्त्रात्‌ िरेु श्वरी ॥३२॥
मण्ु डमालामहामन्त्रं महामन्त्रस्य िाधनम्‌।
भक्त्या भगवतीं दुगाां दुःखिादरद्र्यनादशनीम्‌ ॥३३॥
ु ो नात्र िंशय ।
िंिरेि्‌यो जपेद्ध्यायेत्‌ि मक्
ु ः ि
जीवन्मक् दवज्ञेयस्तन्त्रभदक्परायणः॥३४॥

ि िाधको महाज्ञानी यश्च दुगावपिानगः।
न च भदक्न व वाहभदक्न व मदु क्नगनदन्ददन ॥३५॥
दवना दुगाां जगद्धात्री दनष्फलं जीवनं भभेत्‌।
शदक्मागरव तो भूत्वा योहन्यमागे प्रधावदत ॥३६ ॥
न च शाक्ास्तस्य वक्त्रं पदरपश्यदन्त शंकरी ।
दवना तन्त्राि्‌दवना मन्त्राि्‌दवना यन्त्रान्महेश्वरी ॥३७॥

न च भदक्श्च मदु क्श्च जायते वरवर्च्चणनी ।
ु हेशादन यथा
यथा गरुमव च परमो गरुु ः॥३८॥
Kali-100-Str-(Mundamala)- e2Learn By VRakesh
Page 9 of 10

ु िाक्षाि्‌यथा च ज्ञानिः दशवः।


तन्त्रावक्ा गरुः
तन्त्रञ्च तन्त्रवक्ारं दनन्ददन्त तान्त्रीकीं दियाम्‌ ॥३९॥
ये जना भ ैरवास्तेिां मांिादस्थचववणोद्यताः।
अतएव च तन्त्रज्ञं ि दनन्ददन्त किाचन ।
न हस्तदन्त न कहिदन्त न विन्त्यन्यथा िधु ा ॥४०॥
॥इदत मण्ु डमालातन्त्रेऽष्टमपिले िेवीश्वर
िंवािे कालीशतनामस्तोत्रं व ्‌॥
िम्पूणम

Kali-100-Str-(Mundamala)- e2Learn By VRakesh


Page 10 of 10

|| General Information ||

विशेष –
To repeat Shatanama Stotra 3/11/21/51/101 - Repeat only Main Part .

विशेष - माता काली सौम्य और उग्र (दोनो) विद्या हैं,


अतः उनके वकसी भी पजू ा, पाठ मन्त्र-जप इत्यावद में,
किच पाठ अिश्य करना चावहये ।

इनसे संबवन्त्ित प्रयोग, बहुत सोच-विचार के करना चावहये ।


किच का पाठ सरु वित होता है,
तथा किच से भी बहुत से कायय (सारे ) वसद्ध हो जाते है ।

विशेष -तन्त्र-मन्त्र-यन्त्र, जानने-देखने-सनु ने-और पढ़ने में कोई हजय नहीं ।


पर ठीक से जाने - समझे वबना कभी प्रयोग ना करें ।

नोट-
कुछ कवठन शब्द * को वचवन्त्हत करके , उसे "-" से सरल वकया है,
और मलू शब्द के साथ नजदीक ही रखा गया है,
सािक लोग दोनो शब्दों को एक ही जगह पर देख कर तल ु नात्मक पाठ कर सकें ।
कुछ ही शब्दों का सही तरह से सवं ि-विच्छे द, करने का का प्रयास वकया गया है ।
अगर कुछ गलती/रवु ट हो तो, िमा प्राथी हूँ ।

Kali-100-Str-(Mundamala)- e2Learn By VRakesh

You might also like