You are on page 1of 5

ŚRĪ KANAKADHĀRĀ STOTRAM

aṅgaṃ hareḥ pulaka bhūṣaṇa māśrayantī


bhṛṅgāṅga neva mukulā bharaṇaṃ tamālam |
aṅgī kṛtākhila vibhūti rapāṅga līlā
māṅgaḻya dā'stu mama maṅgaḻa devatāyāḥ ‖1‖

mugdhā muhur vidadhatī vadane murāreḥ


prematrapā praṇi hitāni gatāgatāni |
mālā dṛśor madhu karīva mahotpale yā
sā me śriyaṃ diśatu sāgara saṃbhavāyāḥ ‖2‖

āmīli tākṣa madhigamya mudā mukundaṃ


ānanda kanda manimeṣa manaṅga tantram |
ākekara sthita kanīnika pakṣma netraṃ
bhūtyai bhaven mama bhujaṅga śayāṅga nāyāḥ ‖3‖

bāhvantare madhujitaḥ śrita kaustubhe yā


hārāvaḻīva hari nīḻamayī vibhāti |
kāmapradā bhagavato'pi kaṭākṣa mālā
kalyāṇa māvahatu me kamalā layāyāḥ ‖4‖
kālāmbu dāḻi lalitorasi kaiṭabhāreḥ
dhārādhare sphurati yā taḍidaṅga neva |
mātus samasta jagatāṃ mahanīya mūrtiḥ
bhadrāṇi me diśatu bhārgava nandanāyāḥ ‖5‖

prāptaṃ padaṃ prathamataḥ khalu yat prabhāvāt


māṅgaḻya bhāji madhu māthini manmathena |
mayyā patet tadiha manthara mīkṣaṇārdhaṃ
mandālasañca makarālaya kanyakāyāḥ ‖6‖

viśvāmarendra pada vibhrama dānadakṣaṃ


ānanda hetu radhikaṃ mura vidviṣo'pi |
īṣanniṣī datu mayi kṣaṇa mīkṣaṇārdham
indī varodara sahodara mindirāyāḥ ‖7‖

iṣṭā viśiṣṭa matayo'pi yayā dayārdra


dṛṣṭyā triviṣṭa papadaṃ sulabhaṃ labhante |
dṛṣṭiḥ prahṛṣṭa kamalodara dīpti riṣṭāṃ
puṣṭiṃ kṛṣīṣṭa mama puṣkara viṣṭarāyāḥ ‖8‖

dadyāddayā nupavano draviṇāmbu dhārāṃ


asminn akiñcana vihaṅga śiśau viṣaṇṇe |
duṣkarma gharma mapanīya cirāya dūraṃ
nārāyaṇa praṇayinī nayanāmbu vāhaḥ ‖9‖
gīrdevateti garuḍadhvaja sundarīti
śākambarīti śaśi śekhara vallabheti |
sṛṣṭi sthiti praḻaya keḻiṣu saṃsthitāyai
tasyai namas tribhuvanaika guro staruṇyai ‖10‖

śrutyai namo'stu śubha karma phala prasūtyai


ratyai namo'stu ramaṇīya guṇārṇa vāyai |
śaktyai namo'stu śatapatra niketanāyai
puṣṭyai namo'stu puruṣottama vallabhāyai ‖11‖

namo'stu nāḻīka nibhānanāyai


namo'stu dugdho dadhi janmabhūmyai |
namo'stu somāmṛta sodarāyai
namo'stu nārāyaṇa vallabhāyai ‖12‖

namo'stu hemāmbuja pīṭhikāyai


namo'stu bhūmaṇḍala nāyikāyai |
namo'stu devādi dayāparāyai
namo'stu śārṅgā yudha vallabhāyai ‖13‖

namo'stu devyai bhṛgu nandanāyai


namo'stu viṣṇoru rasi sthitāyai |
namo'stu lakṣmyai kamalālayāyai
namo'stu dāmodara vallabhāyai ‖14‖
namo'stu kāntyai kamalekṣaṇāyai
namo'stu bhūtyai bhuvana prasūtyai |
namo'stu devādibhi rarcitāyai
namo'stu nandātmaja vallabhāyai ‖15‖

sampatkarāṇi sakalendriya nandanāni


sāmrājya dāna vibhavāni saroruhākṣi |
tvadvanda nāni duritā haraṇodya tāni
māmeva mātara niśaṃ kalayantu mānye ‖16‖

yat kaṭākṣa samupāsanā vidhiḥ


sevakasya sakalārtha sampadaḥ |
santanoti vacanāṅga mānasaiḥ
tvāṃ murāri hṛdayeśvarīṃ bhaje ‖17‖

sarasija nilaye saroja haste


dhavaḻa tamāṃ śuka gandha mālya śobhe |
bhagavati hari vallabhe manojñe
tribhuvana bhūtikari prasīda mahyam ‖18‖

dig hastibhiḥ kanaka kuṃbha mukhā vasṛṣṭa


svarvāhinī vimala cāru jalā plutāṅgīm |
prātar namāmi jagatāṃ jananī maśeṣa
lokādi nātha gṛhiṇīm amṛtābdhi putrīm ‖19‖
kamale kamalākṣa vallabhe tvaṃ
karuṇā pūra taraṅgitaira pāṅgaiḥ |
avalokaya mām akiñcanānāṃ
prathamaṃ pātrama kṛtrimaṃ dayāyāḥ ‖20‖

stuvanti ye stuti bhiramī bhiranvahaṃ


trayīmayīṃ tribhuvana mātaraṃ ramām |
guṇādhikā gurutara bhāgya bhāgino
bhavanti te bhuvi budha bhāvi tāśayāḥ ‖21‖

‖ iti śrīmad śaṅkarācārya kṛta


śrī kanakadhārā stotraṃ saṃpūrṇam ‖

Please Note: This stotram has been rendered in standard English transliteration. The
longer Sanskrit compound words have been broken up to make chanting easier.
Because they have not been broken up according to grammar or meaning, please do
not use this document for purposes of translation or interpretation. Also, even though
long words have been broken up for ease of learning, they are meant to be chanted in
an unbroken stream of sound and breath. Please listen to a recording for the correct
pronunciation and rhythm.

You might also like